OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 31, 2017

आयकर समर्पणस्य अन्तिमतिथिः अद्य I 
गतस्य आर्थिकवर्षस्य आयकर समर्पणाय अद्यापि सन्दर्भःअस्ति। तिथिः पुनः क्रमीकर्तुं समालोचना नास्तीति विभाधिकारिणः अवदन्l  द्वि कोट्यधिकं जनैः इतःपर्यन्तं प्रत्यर्पणं पञचीकृतम्। http://incometaxindiaefiling.gov.in इति अन्तजालपुटे एव पञ्चीकरणं करणीयम्। एतदर्थं आधारपत्रस्य संख्या पान् पत्रण सह बन्धनीया I
पि यु चित्रा विश्वस्पर्धात: बहिष्कृता।
कोच्ची > विविश्वकुशलस्पर्धायां भागंकर्तुं चित्रायाः अभिलाषः विनष्टः। केरलस्य कायिकतारः भवति एषा। विश्वस्तरीय स्पर्धायां भागं स्वीकर्तुं चित्रायै अनुज्ञालब्ध्यर्थं भारत-कायिक क्रीडादलेन दत्तम् आवेदनं आन्ताराष्ट्र क्रीडासंधेन निरस्तम्। भुवनेश्वरे आयोजिते एष्यायाः कुशलस्पर्धायां सुवर्णपतकेन जिता आसीत् चित्रा। मण्डलस्थस्य विजयिभ्यः साक्षात् प्रवेशः इत्यासीत् मानदण्डः। किन्तु चित्रायाः प्रवेशविषये मानदण्डस्य पालनं नासीत् इति इदानीन्तनसमस्या। उच्चन्यायालयस्य आदेशः चित्रयै अनुकूलः आसीत्। किन्तु कालः अतीतः इत्यनेन स्पर्धायां प्रवेश: लब्धः।
राष्ट्राय अष्ट  नूतना: जलमार्गाश्च।।
      नवदिल्ली>नूतना: अष्ट देशीयजलमार्गाश्च प्रधानमन्त्रिणा राष्ट्राय समर्प्यन्ते। प्रख्यापितेषु षडुत्तरशतं जलमार्गेषु द्वात्रिंशत्संख्याका: शीघ्रमेव प्राबल्ये आगमिष्यन्ति। एतेषु सप्तानाम् अनुमति: प्राप्ता च। बारक्, मण्डोवि, सुवारि, कोसि, सुन्दरबन् जलाशया:, सुबनसिरि, महानदी, आलप्पुषा- चङ्ङनाश्शेरी कुल्या, कबनी, मापुसा, दाबोल् क्रीक्, सावित्री, मही, नर्मदा, तपी एतान् जलाशयान् अन्तर्भाव्य एव जलमार्गाणां उद्घोषणं प्रतीक्ष्यते।।
'आल्प्स्' गिरिनिकरे दृष्टानि शरीरावशिष्टानि अर्धशतकात् पूर्वं दुर्घटनाग्रस्तस्य 'एयरिड्या' विमानस्येति सन्देहः।
ग्रेनौबिल् (फ्रान्स्) > गतदिनेषु फ्रान्स् राष्ट्रस्य आल्प्स् पर्वतशिखरेषु अभिदृष्टानि शरीरावशिष्टानि पञ्चाशत् संवत्सरेभ्यः पूर्वं दुर्घटनाग्रस्तस्य एयर् इन्डिया विमानस्य यात्रिकेषु अन्यतमस्येति सन्देहः वर्तते। विमानदुर्घनाः अधिकृत्य पर्यवेषणं क्रियमाणः डानियल् रोष् नामकः एव गतदिने आल्प्स् पर्वतश्रेण्याः 'मो बेला' नामके गिरिशिखरे शरीरावशिष्टानि दृष्टवान्।

Sunday, July 30, 2017

भारतीश्रीलङ्का क्रिक्कट् निकषस्पर्धा - भारतस्य उज्वलविजयः।
गोल् (श्रीलङ्का) > भारत--श्रीलङ्कयोः प्रथमायां क्रिक्कट् निकषस्पर्धायां आतिथेयराष्ट्रं श्रीलङ्कां विरुध्य भारतस्य अपूर्वोज्वलविजयः। ५५० धावनाङ्कानां विजयलक्ष्यं पुरस्कृत्य क्रीडाङ्कणं प्राप्तः आतिथेयदलः एकदिनस्य क्रीडायाम् अवशिष्टायां ३०४ धावनाङ्कानां पराजयं स्वीकृतवान्।धावनाङ्कान् आधारीकृत्य कस्मिंचित् विदेशे प्राप्यमानः भारतस्य महत्तरः विजयः भवत्येषः।
चैनासीमायां सप्तविंशति: मार्गा: निर्मिता:,षट्चत्वारिंशन्मार्गा: पञ्चवर्षाभ्यन्तरे; -केन्द्रम्।। 
     नवदिल्ली>भारत- चैना सीमायां त्रिसप्तति: मार्गाणां निर्माणाय अनुमति प्राप्ता, तेषु सप्तविंशतीनाम् मार्गाणाम् निर्माणानि पूर्तीकृतानि इति केन्द्रसर्वकार:। अवशिष्टानां षट्टत्वारिंशन्मार्गाणां निर्मिती: द्वाविंशत्युत्तरद्विसहस्रतमे डिसम्बर् मासाभ्यन्तरे पूर्तीकरिष्यति इति केन्द्रप्रतिरोधसहमन्त्री सुभाषब्रह्मा लोकसभां ज्ञापितवान्।
 वनम्, वन्यजीवि, परिस्थिति - विभागानाम् अनुमतिर्न लब्धेति कारणेन मार्गनिर्माणे विलम्ब: अभवदित्यपि स: व्यक्तीकृतवान्। तदपि न, शक्ता: शिला:, वातावरणव्यतियानानि,भूमिप्राप्त्यै विलम्ब:, प्रलयादिप्रकृतिदुरन्ता:, एतेपि मार्गनिर्माणे विघ्नभूतानि कारणानि। भारत-चैनासीमया निर्णायका: चत्वार: रेलमार्गा: अपि अनुमतिम् प्राप्ता: - मन्त्री लोकसभां ज्ञापितवान्। सीमां केन्द्रीकृत्य चैनया क्रियमाणेषु प्रवर्तनेषु भारतम् प्रबुद्धं वेति प्रश्ने कृते, सर्वकार: श्रद्धया एतत्सर्वं निरीक्षमाण: इति  प्रतिवचनं दत्तवान् स:। भारतसुरक्षायै यावच्छक्यं क्रियमाणानि कार्याणि कुर्वन्त: सन्तीति केन्द्रमन्त्री असूचयत्। सिक्किम् मेखलायां दोकलायाम् एकमासात् परमपि भारत- चैनासेने मुखामुखे तिष्ठत:। दोकलायां चैनाया: मार्गनिर्माणम् भारतेन प्रतिरुद्धम्, यत् सङ्घर्षाणां कारणमभवत्। एतन्मध्ये एव सीमामार्गनिर्माणकार्याणि लोकसभायाम् मन्त्रिणा व्यक्तीकृतानि।

Saturday, July 29, 2017

नवास् षरीफः स्थानभ्रष्टः।
इस्लामबाद् > पाकिस्थानस्य प्रधानमन्त्री नवास षरीफः स्वस्थानं त्यक्तवान्। षरीफस्य निजीयार्थिकसम्पादनमधिकृत्य  पानमा सङ्घस्य विज्ञापनमाधारीकृत्य पाकिस्थानीयसर्वोच्चन्यायालयेन सः अयोग्य उद्घोषितः इत्येव स्थानत्यागस्य निदानम्।
    १९९० आरब्धसंवत्सरेषु प्रधानमन्त्रिस्थाने उपविष्टे षरीफः स्वपरिवारश्च विदेशराष्ट्रेषु अनभिमतान् धनराशीन् सम्पादितवान्। तत्तु २०१३ तमे निर्वाचने नामनिर्देशपत्रिकया सह समर्पितायाम् अर्थिकविवरणपट्टिकायां न प्रकाशितम्  इत्यासीत् आक्षेपः।
राममहोदयस्मारकसमित्या: पुरस्कार: अय्यम्पुषा हरिकुमाराय।
       कोच्ची>सर्वश्रेष्ठसंस्कृताध्यापकाय दीयमान: चोट्टानिक्करा राममहोदयस्मारकपुरस्कार: संस्कृताध्यापकाय तथा सम्प्रतिवार्ता अन्तर्जालवार्तापत्रिकाया:, अन्तर्जालशृङ्खलायाश्च मुख्यसम्पादकाय श्रीमते अय्यम्पुषा हरिकुमाराय। तेवरा सेन्ट् मेरीस् विद्यालयस्य अध्यापकोयम् संस्कृतभाषाप्रचारणाय 'सम्प्रतिवार्ता' नाम संस्कृतभाषा अन्तर्जालपत्रिकाम् आरब्धवान्। तत: विद्यालयीयछात्रान् संयोज्य अन्तर्जालवार्तावतरणं च प्रारब्धम्। सप्तदशोत्तरद्विसहस्रे राज्यस्तरीयोत्तमप्रवर्तनरूपेण सर्वशिक्षाभियानेन देशीयसङ्गोष्ठीम् प्रति चित: संरम्भ: अयम्। लोके इदंप्रथमतया एव छात्रा: (लघुबाला:) अन्तर्जालद्वारा वार्तां वाचयन्ति। संस्कृतभाषां नवमाध्यमै: अवतार्य भाषाप्रचारणे नूतनमार्ग: निर्मित: अनेन। एतादृशप्रवर्तनै: संस्कृतप्रचारणरङ्गे श्रद्धेयव्यक्ति: इति रूपेण पुरस्काराय एनं चितवन्त:। जुलै एकत्रिंशत्तमे सोमवासरे सायं त्रिवादने चोट्टानिक्करा सर्वकारीयोच्चविद्यालये प्रचाल्यमाने कार्यक्रमे अयम् पुरस्कृत: भविष्यति।

Friday, July 28, 2017

नितीष्कुमार: मुख्यमन्त्रिस्थानं त्‍यक्तवान्l बीहारराज्यस्थं महासख्यमिति दलं नष्टम्। 
पाटलीपुत्रम्-> अत्यन्तमुच्चैः घोषणेन रूपीकृतस्य महासख्यस्य नाशस्य पूर्णतां कृत्वा बीहारमुख्यमन्त्री नितीष्कुमारमहोदयः त्यागपत्रं  समार्पयत् । सख्यदलस्य लालुप्रसादयादवस्य R J D दलेन सह अभिप्रायभिन्नतायाः रूक्षत्वे एव त्यागपत्रं समर्पितम्।
     राजभवनमागत्य राज्यपालं केसरिनाथ्त्रिपाठिमहोदयं दृष्ट्वा नितीष्कुमारमहोदयः अप्रतीक्षमाणं त्यागपत्रं समर्पयति स्म। राजभवनप्रस्थानात्पूर्वम् J D U दलीयै: सह नितीष्महोदयः मिलितवानासीत्l देशीयराष्ट्रिये महच्चलनं कुर्वाणं भवति त्यागपत्रम् ।  मोदितरंगे अतिशक्तेपि तमतिक्रम्य एव रूपीकृतस्यास्य महासख्यस्य अधिकारः वर्षद्वयमपि सम्पूर्णतया न नीत: I रूक्षे अभिप्रायभिन्नत्वे सति' तत्परिहाराय महासख्यांगभूता कोण्ग्रस् दलाध्यक्षा सोणियागान्धी इत्यादयः प्रयत्नं कृतवन्तः । किन्तु सर्वः प्रयत्नः व्यर्थं गत:  इति अनेन त्यागपत्रेण ज्ञायते।
दोक्ला - डोवलः चीनस्य प्रतिनिधिना सह भाषणमकरोत्।
बैजिङ् > ब्रिक्स् मेलनाय बैजिङ्‌देशं आगतं चीनस्य स्टेट् कौण्सिलर् याङ् जियेषिना सह भारतस्य राष्ट्रिय उपदेष्टा अजित् डोवलः मिलितवान्। उभययोः राष्ट्रयोः प्रधानसमस्याः अधिकृत्य चर्चां कृतवन्तौ इति चीनस्य विदेशकार्य मन्त्रालयेन विज्ञापितम्l  मासान्तरेण सम्भूतान् सिक्किमस्य सीमायाम् जायमानान् संघर्षान् अनुवर्तमानायाम् अवस्थायाम् एतयोः मेलनं प्राधान्यमर्हतिI  ब्रिक्स् राष्ट्राणां उन्नतसुरक्षा उद्योगस्थैः सह डोवलः चीनस्य राष्ट्रपतिं चिङ् पिन् महोदयं मिलिष्यति।  मेलनं शुक्रवासरे भविष्यति।  ब्रिक्स् राष्ट्रदलस्य अध्यक्षः चीनः एव।
दोक्लतः भारत सैनिकानां निवर्तनं विना कापि चर्चा न भविष्यति इति चीनेन उक्तम् आसीत् तथापि नयतन्त्रतले चर्चां कर्तुं सन्दर्भः अस्ति।

Thursday, July 27, 2017

पैङ्कुलं दामोदरचाक्याचाक्यार् वर्यः निर्यातः। 
कोच्ची > सुप्रसिद्धः चाक्यार् कूत् इति पुराणकथाप्रवचनस्य, कूटियाट्टं संस्कृतनाटकाभिनयस्य च रंगाभिनेता तथा संस्कृत-तर्कशास्त्रपण्डितः पैङ्कुलं दामोदरचाक्यारः (८५) दिवंगतः। बङ्गलुरुमध्ये पुत्रीभवने संवत्सरत्रयं यावत् विश्रान्तजीवनं कुर्वन्नासीत्।
     कूटियाट्टं नामकं कलारूपं भुवनप्रशस्तं कर्तुं मुख्यभागभागित्वम् ऊढवान् दामोदरचाक्यारः बहुषु विदेशराष्ट्रेषु इदं कलारूपम् रंगमञ्चे प्रदर्शितवान्। कूटियाट्टे तस्य कुलपतेः पैङ्कुलं रामच्चाक्यारस्य शिष्योत्तमः आसीत्। पूमुल्लि नीलकण्ठन् नम्पूतिरिप्पाट् वर्यात् संस्कृते न्यायशास्त्रे च पाण्डित्यम् अवाप।
      केन्द्र सङ्गीतनाटक अक्कादमी, केरल सङ्गीतनाटक अक्कादमी पुरस्कारसहिताः शताधिकाः पुरस्काराः अनेन प्राप्ताः। अस्य भौतिकशरीरसंस्कारः केरले चात्तक्कुटं जन्मग्रामे स्वकीयकुटुम्बे गुरुवासरे क्रियते।
ब्रिटणे पेट्रोल्- डीसल् कार् यानानि निरुद्ध्यन्ते।
   लण्डन् >ब्रिटणे नूतननाम् पेट्रोल् - डीसल् कार् यानानां विक्रयणं निरुद्ध्यन्ते।  ब्रिटणे वर्धितम् पारिस्थितिकमलिनीकरणं निवारयितुमेव सर्वकारस्य दृढनियमः। चत्वारिंशदुत्तरद्विसहस्रे प्राप्ते राष्ट्रेस्मिन् नूतनानाम् पेट्रोल्- डीसल् कार् यानानां विक्रयणम् पूर्णतया निरोद्धुमेव सर्वकारेण लक्ष्यीक्रियते। विरलतया विद्युत्कोशै: धावन्ति हैब्रिड् कार् यानानि  जनवाहकानि अपि  निरुद्ध्यन्ते। अधुना क्रमातीतरीत्या वर्धितं वायुमलिनीकरणम् प्रतिवर्षंम् ब्रिटणे बहूनां जनानाम् प्राणानेवापहरन्तीति औद्योगिकगणना सूचयति। एतेन, समान्तरश्रेण्या  चत्वारिंशदुत्तरद्विसहस्रात्परं विद्युत् कार् यानानि एव ब्रिटणे नूतनतया विपण्याम् लब्धुमर्हन्ति। पद्धत्या: भागेन पारिस्थितिकमलिनीकरणनियन्त्रणाय पञ्चपञ्चाशदुत्तरद्विशतम् मिल्यण् पौण्ड् मितम् धनम् प्रादेशिकसमितिभ्य: दातुं निर्णय: स्वीकृत:इति पारिस्थितिकविभागस्य कार्यदर्शी न्यवेदयत्।

Wednesday, July 26, 2017

रामनाथकोविदः राष्ट्रपतिस्थानं स्वीचकार।
नवदेहली> भारतस्य चतुरदशतम राष्ट्रपतितया रामनाथकोविदः शपथं कृत्वा अधिकारं स्वीचकार।लोकसभायाः केन्द्रप्रकोष्ठे परमनीतिपीठ प्रधाननीतिज्ञः जे एस् कोहर् वर्य: शपथवाक्यम् उच्चार्य अदात्। के आर् नारायणानन्तरं राष्ट्रपतिपदवीं आगतः प्रथमः दलितः अस्ति रामनाथकोविदः। स्थानमेतत् अतीव विनयेन सहैव मया स्वीक्रियते, सर्वदा उत्तरदायित्वं वहामि, ऐ पी जे अब्दुलकलामस्य तथा प्रणाब मुखर्ज्याः च पन्था एव अनुचरामि इति तत्र सः अवदत्।
तमिळ् नाट् राज्ये 'वन्दे मातरं' निर्बन्धितम् अकरोत् ।
चेन्नै > तमिळ् नाट् राज्यस्य सार्वासु शिक्षासंस्थासु तथा निजीयसंस्थासु, वाणिज्य-व्यवसाय-संस्थासु च भारतस्य राष्ट्रियगीतं वन्देमातरम् आलपितुमदेशः मद्रास् उच्चन्यायालयेन प्रदत्तः।  अलपने वैक्लब्यमनुभूतेभ्यः निर्बन्धः नास्ति।  यूनाम् आधारेण एव राष्ट्रस्य भविष्यकालः इति न्यायालयेन उक्तम्।
संस्कृतभाषायाः आलपने  वैक्लब्यमनुभूतेभ्यः गानस्य तमिल्आङ्गलेयानुवादः सर्वकारस्य अन्तर्जालपुटेषु सर्वजनीनमाध्यमेषु च प्रकाशनीयः इति च न्यायालयेन सार्वजनिन-विज्ञप्तिनिदेशकः आदिष्टः।

Tuesday, July 25, 2017

बहुस्वरतां सहिष्णुतां  च स्मारयन् प्रणबस्य निवर्तनभाषणम्। 
नवदिल्ली > वाचिक-शारीरिकाक्रमणेभ्यः सामाजिकसंवादाः मुक्ताः भवितव्याः इति निवृत्तराष्ट्रपतिः प्रणब् कुमार् मुखर्जी। सहिष्णुता एव भारतस्य शक्तिस्रोतः। अतः राष्ट्रे बहुस्वरतायाः तथा सहिष्णुतायाः च सुस्थितिः आवश्यकीति दुरदर्शनद्वारा कृते तस्य कार्यनिवृत्तिभाषणे उक्तवान्।
अनर्हान् छात्रान् नैव विजयीक्रियते। केन्द्रमन्त्री प्रकाशजावेद्करः।
दिल्ली> समीचीनाध्ययनं विना उन्नतकक्ष्यां प्रति विजित्य गन्तुं न शक्यते|  पञ्चमकक्ष्यातः आरभ्य अष्टमकक्ष्या पर्यन्तं छात्रेभ्यः स्पष्टया रीत्या अध्ययनं अवश्यमेव। एतावत् कालं पठने कार्कश्यं नास्ति इत्यनेन छात्रेषु अनवधानताः अधिकतया सन्ति। प्रकाश् जावेदक्करेण नवीनं नियमं विधानसभायाम् अवतरितवान्। मार्च् मासे प्रचाल्यमाने परीक्षयाः पठनाधिगमस्य आधारः एव विजयस्य मानदण्डः। 'नीट्' परीक्षायां सर्वास्वपि भाषासु प्रश्नपत्राणि समान एव इत्यपि जावदेक्करेण उक्तम्l
गुणरहितानां औषधानां विज्ञापनं न करणीयमिति केन्द्रसर्वकारः।
नवदेहली > स्खलितान् वादान् उन्नीयमानानाम् औषधानां विज्ञापनं रोद्धुं केन्द्रसर्वकारः कर्शनसोपानानि स्वीकरोति। आयुर्वेद, सिद्ध, यूनानी, होमियो इत्यादीनां तथा केषाञ्चन लहरिपदार्थानां विज्ञापनं प्रति अस्ति सर्वकारस्य निर्देशः। विज्ञापनानि संप्रेषणं कृतवतः वार्तासंस्थाः केन्द्रसर्वकारेण आदिष्टाः।  उत्पन्नानां आवश्यकम् अनुज्ञापत्रं (License) अस्तीति संस्थाभिः निरीक्षणीयम्। नो चेत् शिक्षाविधयः भविष्यन्तीति वार्तावितरण-मन्त्रालयेन उक्तम्।

Monday, July 24, 2017

यच्चूरि: राज्यसभाम् प्रति न स्पर्धिष्येदिति  पी बी निर्णय:। 
   नवदिल्ली > सी पी एम् नेतृकार्यदर्शी सीतारामयच्चूरि: राज्यसभाम् प्रति न मत्सरेदिति पी बी निर्णय:। निर्णयं केन्द्रसमित्यां सोमवासरे आवेदयेत्। किन्तु यच्चूरि: स्पर्धिष्येदिति बङ्गालघटकं केन्द्रसमित्याम् आवश्यमुन्नयेत्। राज्यसभाम् प्रति एक: द्विवारमेव अङ्गत्वम् प्राप्नुयादिति दलस्य पारम्पर्यं यच्चूरे: कृते  नियमविपर्ययम् अङ्गीकुर्यात् इति पी बी मध्ये भूरिपक्षाभिप्राय:। यच्चूरि: च तेन सहमतिम् प्रदर्शयति। किन्तु, इदानीं तस्य जयार्थम् परिश्रम: न कृत: चेत् विंशत्युत्तरद्विसहस्रात् परं बङ्गालत: दलस्य राज्यसभाङ्गं न भवेदिति स्थितिविशेष: भविष्यति इति पक्षस्य निर्णय:।
वनिता भुवनचषकक्रिक्कट् - इङ्ग्लण्ट् राष्ट्राय किरीटः। 
लण्टन् > लोर्ड्स् क्रीडाङ्कणे सम्पन्नायाः लोकवनिताक्रिक्कट् स्पर्धायाः अन्तिमपादे भारतं विरुध्य आङ्गलराष्ट्राय विजयः। नवभिः धावनाङ्कैः एव इङ्ग्लण्टस्य विजयः।
     प्रथमं कन्दुकताडनं कृतवते इङ्ग्लण्ट् दलाय सप्तक्रीडकानां विनष्टेन २२८ धावनाड़्कानि प्राप्तानि। तदनन्तरं प्रतिक्रीडायै उद्युक्ते भारतेन केवलं २१९ धावनाङ्कानि प्राप्तानि।
चर्चां विना शासनविधिं विरुध्य राष्ट्रपतिः। 
नवदिल्ली >   राष्ट्रविधानसभायां शासनविधीनाम् (ordinance) आधिक्यमधिकृत्य राष्ट्रपतेः प्रणब् मुखर्जीवर्यस्य विमर्शः। चर्चाविमर्शादिकं कृत्वा आदेशनिर्माणव्यवस्था एव आशास्या। नियमनिर्माणकर्तव्यं निर्वोढुं विधानसभायाः पराजयः सामान्यजनानां विश्वासाभावाय हेतुः भविष्यतीति राष्ट्रपतिना उक्तम्।
     स्थाननिवृत्तिं पुरस्कृत्य ह्यः विधानसभामण्डपे संवृत्ते प्रस्थानकार्यक्रमे भाषमाणः आसीत् राष्ट्रपतिः। अद्य सः राष्ट्रम् अभिसम्बुध्यते।
गोवा विधान सभायां  स्वामीब्रह्मानन्दमहाविद्यालयस्य अभिनन्दनम्                                   
       पनजी > स्वामी ब्रह्मानन्द संस्कृत प्रबोधिनीद्वारा संचालितं गोवा विद्यापीठेन मान्यतया अलंकृतः स्वामी ब्रह्मानन्द महाविद्यालयः जुलै मासे २०१७-१८अस्मिन् शैक्षणिक वर्षे श्रीक्षेत्र तपोभूमि कुण्डई गोवा इत्यत्र प्रारभत।सर्वकारस्य प्रथम वार्षिक नियोजन दिवसे गोवा विधानसभायां विधायकः मान्यः राजेश पाटणेकर महोदयेन संस्कृत महाविद्यालयस्य अभिनन्दन विषयः प्रस्तुतम्। भाजपा,कोंग्रेस, मगो,गोवा फॉरवर्ड इति सर्वेषां पक्षाणां विधायकाः ,पू सद्गुरु ब्रह्मेशानंदाचार्य स्वामिनः योग, संस्कृत, धार्मिक, शैक्षणिक, सामाजिक इत्यादि दिव्य कार्यस्य उल्लेखं कृतवन्तः।  विशेषण ते उक्तवन्तः संस्कृत, संस्कृति सरक्षणार्थं स्वामिनः कार्य स्तुत्यार्हः अस्ति।संस्कृत महाविद्यालयस्य कृते सम्पूर्ण तया सर्वकार्यस्य सहयोगः भविष्यति।  ४०पाठशाला माध्यमेन पूर्वं प्राथमिक स्तरे गोवाप्रान्ते  संस्थायाः कार्यं आसीत्।  अस्मिन् वर्षे संस्कृत छात्राणां पदवी अध्ययनार्थं महाविद्यालय प्रारभ्यते इति गोवराज्यस्य कृते गौरवप्रदं विषयः , इति सर्वे विधायकाः, मंत्रिणः अवदन्। प्रामुख्यैः मुख्यमंत्री महोदयः अवदत्, सर्वकार्यस्य सम्पूर्णतया सहकार्य तथा च  एतदृशे विषये सर्वक़ारस्य आर्थिक योगदानं अपि प्राप्स्यति।

Sunday, July 23, 2017

भारते त्रिंशत्कोटिः जंगमदूरवाण्युपयोक्तारः।
नवदेहली>भारते जंगमदूरवाण्युपयोक्तृ़णां संख्या द्विगुणितेति गणना।  इदानीं त्रिंशत्कोटिजनाः एव जंगमदूरवाणीम् उपयुञ्जन्ति।  द्वाविंशत्यधिकद्विसहस्रतमे वर्षे भारतीयानां चीनादेशीयानां च जंगमदूरवाण्युपयोगः सप्ततिप्रतिशतं यावत् प्राप्स्यतीति अमेरिकीयया फोरस्टर् संस्थया कृते अध्ययने संसूच्यते। 
द्वाविंशत्यधिक-द्विसहस्रतमे वर्षे एष्या-पासफिक्राष्ट्रेषु जंगमदूरवाण्युपयोक्तृ़णां संख्या पञ्चाशदधिक-पञ्चशतकोटिः यावत् भविष्यति।  जनसंख्यावृद्ध्यापि जंगमदूरवाण्युपयोग: प्रभावितोस्ति।  द्वाविंशत्यधिक-द्विसहस्रतमे वर्षे आगोलं जंगमदूरवाण्युपयोक्तृ़णां संख्या अशीत्यधिकत्रिकोटिः भविष्यति। सप्तदशाधिक-द्विसहस्रतमे वर्षे उपयोक्तृ़णां संख्या षट्षष्टिप्रतिशतमवर्धत।
तदैव आगोलजंगमदूरवाणीविपणौ त्रिसप्ततिः प्रतिशतम् आन्ड्रोय्ड् दूरवाण्यः एव। अर्थात् अशीत्यधिकशतकोटिमिताः जनाः आन्ड्रोय्ड् दूरवाणीम् उपयुञ्जन्ति।  अवशिष्टाः एकविंशतिप्रतिशतं जनाः अाप्पिल् इति चतुर्-प्रतिशतं विन्डोस् इति च उपयुञ्जन्ति इति आवेदने सूच्यते।
मध्यप्रदेशे पलास्तिकपोटलिकाः निरुद्धाः।
भोपाल्> मध्यप्रदेशे पलास्तिकपोटलिकाः पूर्णतया निरुद्धाः।  गतदिने मिलितनियमसभामेलने एव राज्ये पलास्तिकपोटलिकानां सम्पूर्णनियन्त्रणघोषणापत्रम् अंगीकृतम्।  प्रतिविधिद्वारा जूलैमासस्य प्रथमदिनाङ्के मुख्यमन्त्री शिवराज्सिङ्‌ चौहान् राज्ये पलास्लिकपोटलिकानां निरोधनं प्रख्यापितवान्।  पलास्तिकपोटलिकाः गुरुतरपरिस्थितिसमस्यानां कारणभूता इति परिगणय्य एव अयं निदेश:।  पलास्तिकपोटलिकानाम् उत्पादनं, स्वहस्ते रक्षणं, विक्रयः इत्यादीनामेव निरोध: कृतः।  भक्ष्यवस्तूनां धान्यानाञ्च संरक्षणायोपयुज्यमानानां पलास्तिकपोटलिकानामेव नियन्त्रणशैथिल्यं कृतं वर्तते।

Saturday, July 22, 2017

आकाशयात्रामध्ये यन्त्रदोषा:, विमानम् सम्मर्दपूर्णे राजमार्गे अवातारयत्।
   अमरीका> अमरीकायाम् अप्रतीक्षितयन्त्रदोषेण लघुविमानम् राजमार्गे अवातारयत्। न्यूयोर्के ( लोङ् ऐलन्ड्) दीर्घद्वीपराजमार्गे एव नाटकीयसम्भवोयम् प्रवृत्त:। समीपविमानपत्तनात् उड्डायितम् विमानम्, आकाशयात्रामध्ये यन्त्रदोषान् अभिमुखीकरोति स्म। मार्गस्य गतागतम् जी पी एस् माध्यमेन निरीक्ष्य निर्णयं कृत्वा एव वैमानिक: मार्गे अवतारयितुं निर्णयं स्वीकृतवान्  भाग्यवशात् सुरक्षितरीत्या एव विमानम् अवातारयितुं शक्यमभवत्। अन्यापघाताश्च न जाता:।
वनिता भुवनचषकक्रिक्कट् स्पर्धा - भारतम् अन्तिमचक्रे। 
डेर्बी (इङ्गन्ट्) >  हर्मन् प्रीत् कौर् नामिकायाः कन्दुकताडनप्रतिभाविलासेन इदानींतनवरिष्ठदलम् आस्ट्रेलियां ३६ धावनाङ्कैः पराजित्य भारतेन वनितानां भुवनचषकक्रिक्कट् स्पर्धायाः अन्तिमचक्रं प्रविष्टम्। रविवासरे आतिथेयकम् इङ्लण्ट् राष्ट्रं प्रति अन्तिमस्पर्धा भविष्यति।
     वृष्टिकारणेन ४२ ओवर् परिमितकृतायां स्पर्धायां ११५ कन्दुकानि अभिमुखीकृत्य वज्रनिर्घोषसमानैः कन्दुकताडनैः १७१ धावनाङ्कानि प्राप्तवत्याः पञ्चाबीयाः हर्मन् प्रीत् 'गौर्याः' क्रीडावीर्येण भारतं २८१ धावनाङ्कानि प्राप्तवत्। दलनेत्री मिताली राजः (३६), दीप्ती शर्मा ‍(२५) च कन्दुकताडने अभिमानार्हं सहयोगं कृतवत्यौ।   ओसीस् दलस्य प्रतिताडनवेलायां विजयलक्ष्यात् ३६ धावनाङ्कानां विदूरे तेषां क्रीडा समाप्ता।
विद्यालयछात्राणां कृते वार्तावतारण शिल्पशाला
पालक्काट् > प्रसरति संस्कृतं नवीनमाध्यमेषु अपि इति कारणेन संस्कृतभाषाप्रसारणमण्डले नवीनं जागरणं सञ्जातम्।  सम्प्रतिवार्तायाः दृश्यवार्तावतारणे भागं कर्तुं छात्राः बहवः अभिलषन्ति। अध्यापकानां छात्राणां च आवेदनानुसारं केरलसर्वकारस्य शैक्षिकस्तरेषु छात्राणां कृते वार्तावतारण-कौशलप्राप्तये सन्दर्भाः आयोजिताः वर्तन्ते।  अद्य पालक्काट् जनपदे तत्रत्यानां छात्राणां कृते एकदिनात्मकी शिल्पशाला प्रचाल्यते।  कोल्लङ्कोट् इति नाम शैक्षिकोपजिल्लायाम् अस्य शैक्षिक-संवत्सरस्य प्रथमा परिशीलन कक्ष्या प्रचाल्यते। शिल्पशालायां वार्तावतारणय सिद्धतां प्राप्तवतां सम्प्रतिवार्तायाः वार्तावतारकान् भवितुं सन्दर्भः लप्स्यते। सम्प्रतिवार्तायाः दृश्यवार्ताप्रसारणं समारभ्य संवत्सरमेकम् अतीतम् अधुना।  केरल सर्वकारस्य  शिक्षामन्त्रिणा सि रवीन्द्रनाथवर्येण कार्यक्रमेषु भागः स्वीकृतः आसीत्।

Friday, July 21, 2017

विजय: राष्ट्रस्य पार्श्ववत्कृतानाञ्च अधिकारः -रामनाथ कोविन्द:।
       नवदिल्ली>निर्वाचनविजय: जनायत्तशासनस्य महिमेति राष्ट्रपतित्वेन चित: एन् डी ए स्थानार्थी रामनाथकोविन्द:।  अत्यधिकवैकारिकनिमेषोयम्।  राष्ट्रपते: पदवी स्वस्य कृते महत् दायित्वम् इत्यपि निर्वाचनफले आगते रामनाथकोविन्द: माध्यमप्रवर्तकानां समीपमुक्तवान्।  शासनघटनाया: संरक्षणम्, तया पुर:स्थापितानाम् मूल्यानाम् उन्नयनं च राष्ट्रपतिरिति स्थितौ स्वस्य कर्तव्यमेव इत्यपि स: सूचितवान्।  सर्वे सन्तुष्टा: भवन्तु इति तत्त्वार्थम् प्रवर्तयेत्, राष्ट्रपौराणां कृते आदरं संरक्षयेदित्यपि कोविन्द: अवदत्।
दोक्ला कलहः विश्वराष्ट्राणि भारतेन सार्धमिति सुषमा स्वराजः।
नवदेहली> सिक्कीं सीमायां वर्तमाने भारत चीनयोः कलहे विश्वराष्ट्राणि भारतेन सार्धमिति विदेशकार्य सचिवा सुषमा स्वराजः। राज्यसभायां सा स्वमतं प्रकटितवती। युक्तिरहितं किमपि भारतं चीनं प्रति न अवदत्। कलहस्य अन्तिमदशायां यावत् नयतन्त्रतले सम्मर्दं कर्तुं अस्ति भारतस्य श्रमम्। किन्तु सीमातः सैनिकान् निष्कासयितुं चीना भीषां करेति।
राष्ट्रद्वयः स्व सैनिकानां नियन्त्रणं कृत्वा चर्चां करणीया इति अस्माकम्  आवश्यकता। इतः पर्यन्तं चीनायाः भूट्टानस्य च मध्ये आसीत् कलहः। किन्तु इदानीं चीनः, राष्ट्रसुरक्षां प्रति प्रवर्तितुं आरभत। चीनास्य एकपक्षीयं एतत् प्रवर्तनं भारतस्य राष्ट्रसुरक्षां बाधते इति सुषमया उक्तम्।

Thursday, July 20, 2017

अनुवैद्यानाम् आधारवेतनं २०,००० रूप्यकाणि भवितव्यम् - केन्द्रसर्वकारः।
      नवदिल्ली> निजीयक्षेत्रचिकित्सालयेषु कर्म कुर्वन्तीनाम् अनुवैद्यानाम् आधारवेतनं विंशतिसहस्रं रूप्यकाणि इति रूपेण स्थिरीकर्तव्यमिति केन्द्रसर्वकारः राज्यसर्वकारान् आदिशत्। अनुवैद्यानां सेवन-वेतनविषयान् अधिगम्य प्रबोधनपत्रं समर्पयितुं राज्याणि निर्दिष्टानीति केन्द्रस्वास्थ्यमन्त्रिणा जे पि नड्डा वर्येण लोकसभायामुक्तम्।
     केरलेषु अनुवैद्याभिः क्रियमाणं प्रक्षोभमधिकृत्य केरलसदस्येषु उन्नीतवत्सु मन्त्रिणः इदं प्रतिकरणम्।
स्वकार्यतां विना अन्यान्  अधिकारान्  संरक्षितुं नैव शक्यते - परमोन्नतनीतिपीठ:।।
        लेखिका -रम्या पी यु
    नवदिल्ली> स्वकार्यता नास्ति चेत् अन्यान् अवकाशान् प्रावर्तिकं कर्तुं नैव शक्नुम: इति परमोन्नतनीतिपीठस्य निरीक्षणम्।  स्वकार्यता पौरस्य मौलिकावकाशो वेति नियमवादे नवाङ्गदीर्घपीठिकया वादश्रवणाभ्यन्तरे न्यायाधीशस्य एस् ए बोबडे महाशयस्य निरीक्षणम् एतत्।  आधारस्य शासनघटनासाधुताम् पृच्छ्यमानायां नियमापेक्षायां परमोन्नतनीतिपीठेन  वादम् अनुवर्तते। आधारपत्रस्य शासनघटनासाधुतां निश्चिनोतुम् प्रारम्भक्रियारूपेणैव स्वकार्यता मौलिकावकाशो वेति नवाङ्गदीर्घपीठिकया परिशील्यते। न्यायाधीशस्य जे एस् केहारस्य अध्यक्षतायां दीर्घपीठिकाया: पुरत: नियमापेक्षकाणां कृते वादे प्रवृत्ते सर्वोन्नताभिभाषक: गोपालसुब्रह्मण्यम् स्वकार्यताया: अवकाश: सर्वकारानुकूलो नेति व्यक्तीकृतवान्।  स्वकार्यता इत्येतत् शासनघटनाया: हृदयम् तथा आत्मा च भवति। तत्तु स्वतन्त्रतायाम् आभिजात्ये च रूढमूलं च।  स्वकार्यतायै अन्यानामवकाशानां छायायां स्थातव्यमिति नास्ति।  शासनघटनया रूढीकृतस्य सविशेषावकाशस्य स्वातन्त्र्यस्य प्रधानघटकमिदम्।  स्वातन्त्र्यहानिकराणि प्रवर्तनानि स्वकार्यताहानिकराण्यपि भवेयु: इति स: प्रस्तावितवान्।   स्वकार्यता मौलिकावकाशो नास्तीति चतुष्पञ्चाशदुत्तरनवदशाधिकसहस्र (1954) तमे एम् पी शर्मावादे अष्टाङ्गदीर्घपीठिकया, द्विषष्ट्युत्तरनवशताधिकसहस्रतमे खरकसिंहवादे षडङ्गदीर्घपीठिकया च विधीतम्।   स्वकार्यता मौलिकावकाशो नेति एतान् विधीन् सामान्यवत्कर्तं न शक्यते इत्यपि स: न्यायालये व्यक्तीकृतवान्। शासनघटनाविदग्ध: सोली सोराब्जी, श्याम दिवानश्च एतानि वीक्षणानि सबलीकृतवन्तौ।  किन्तु स्वकार्यता नास्ति चेत् अन्यावकाशान् साधयितुं न शक्यते इति न्यायाधीश: एस् ए बोबडे निरीक्षितवान्।  शासनघटनाविषये नवाङ्गदीर्घपीठिकया निर्णये स्वीकृते परम् आधारस्य साधुता पञ्चाङ्गदीर्घपीठिकया परिशील्यते। आधार: जनानां स्वकार्यताम् प्रति अतिक्रमणमिति आरोप्य विविधन्यायापेक्षा: परमोन्नतनीतिपीठमागता:।  न्यायापेक्षा: गतदिने मुख्यन्यायाधीशस्य नेतृत्वे पञ्चाङ्गदीर्घपीठिकया परिगण्यमानवेलायां स्वकार्यता मौलिकावकाशो नेति परमोन्नतनीतिपीठस्य पूर्वनिर्णया: सूचयन्ति स्म अटोर्णि जनरल् के के वेणुगोपाल:।  पूर्वम् अष्टाङ्गदीर्घपीठिकया स्वकार्यता मौलिकावकाशो नेति विधीते तां विधिनिर्णयम् पुन:परिशीलयितुमेव नवाङ्गदीर्घपीठिका रूपीकृता।

Wednesday, July 19, 2017

प्रधानमन्त्रिणं स्वागतं कर्तुं पुष्पगुच्छः न, पुस्तकानि उपयुज्यन्ते।
नवदेहली> प्रधानमन्त्रिणः नरेन्द्रमोदिनः भारतस्य आभ्यन्तर सन्दर्शनवेलासु स्वागतरूपेण दीयमानानां पुष्पगुच्छानां रोधनम्। एतत् संबन्धिनः निर्देशः केन्द्र आभ्यन्तरमन्त्रालयेन सर्वाणि राज्याणि तथा केन्द्रशासन क्षेत्राणि प्रति जूलाई द्वादश दिने प्रेषितम्। पुष्पगुच्छमेव दातव्यं चेत् एकेन पुष्पेण साकं खादी निर्मित करवस्त्रं तथा एकं पुस्तकं वा दत्वा स्वागतं करणीयम्। एतत् अनिवार्यतया पालनीयमिति मन्त्रालयेन निर्दिष्टम्।
वयोज्येष्ठानां कायिकस्पर्धा समाप्ता, किरीटं केरलाय। 
गुण्टूर् > ५७तम राज्यान्तर वयोज्येष्ठकायिकसंगमः (सीनियर् अत्लटिक्स्) समाप्तः।  क्रमानुगतया द्वितीयवारमपि केरलेन एव प्रथमस्थानं लब्धम्।  ४००मी. हर्डिल्स् विभागे सुवर्णपतकं प्राप्तवती केरलीया आर्. अनू सङ्गमस्य वरिष्ठतारपदं प्राप्तवती।
     आहत्य ११ सुवर्णानि ८ रजतानि ४ कांस्यानि उपलभ्य १५९ अङ्कैः केरलस्य  किरीटप्राप्तिः। ११० अङ्कैः तमिल् नाट्राज्येन द्वितीयस्थानं प्राप्तम्। तृतीयस्थानीयाय हरियाना राज्याय १०१ अङ्काः लब्धाः।
राष्ट्रपतिनिर्वाचने 99% सम्मतिदानम्। नूतन: राष्ट्रपति: गुरुवासरे।     
नवदिल्ली>नूतनराष्ट्रपतिं चेतुं निर्वाचने नवनवतिप्रतिशतं सम्मतिदानं लक्षितम्। राष्ट्रपतिनिर्वाचनचरित्रे अधिकतमं सम्मतिदानमेव एतदिति वरणाधिकारी तथा लोकसभाया: प्रधानकार्यदर्शी च अनूप मिश्र: उक्तवान्। एन् डी ए स्थानाशी रामनाथकोविन्द: प्रतिपक्षस्थानार्थी मीरा कुमारश्च राष्ट्रपतिस्थानार्थिनौ। गुरुवासरे एव निर्वाचनगणना। लोकसभायाम् प्रधानमन्त्री एव प्रथमं सम्मतिदानं दत्तवान्।
संस्कृताय लन्दनतः नवदिल्ल्याम्
नवदिल्ली >संस्कृतभाषायाः संवर्धनमुद्दिश्य जुलाई मासस्य सप्तदशदिनांके नवदिल्ल्याम्  "संस्कृतभाषायाः वैश्विकसमुन्नयने महाविद्यालयानां भूमिका''  इति विषयमवलम्ब्य विशिष्टं सम्मेलनं समायोजितम् ।
           सम्मेलनमिदं बालभारतीपब्लिकस्कूल इत्यस्मिन् विद्यालये समनुष्ठितम् | तत्र दिल्लीस्थानां निजिविद्यालयानां प्रधानाचार्या: संस्कृतशिक्षकाश्च भागग्रहीतारः आसन् । लन्दननगरस्य सेंट्-जेम्स्-विद्यालयस्य निदेशकः पॉल्-पॉलमारोजा विद्यालयस्य संस्कृताध्यापिका हेलेनहार्परश्च लन्दननगरे संस्कृतस्य लोकप्रियतां महत्तां च प्रतिपादितवन्तौ| उभाभ्यां सेंट्-जेम्स्-विद्यालयस्य संस्कृतपाठ्यक्रमेण पाठ्यशैल्या च  छात्राणां व्यवहारे समागतानां सकारात्मक-सात्विक-सामाजिक-नैतिकपरिवर्तनां P.PT इति संगणकीयदृश्यांकनमाध्यमेन प्रदर्शनमपि प्रस्तुतम् |
मुख्यातिथिरूपेण CBSE इति केन्द्रीयमाध्यमिकशिक्षापरिषद: अध्यक्ष: राजेशकुमारचतुर्वेदी-महोदय: आसीत्।
Episode 52

Tuesday, July 18, 2017

रष्यायाम् अति शक्ता भूकम्पः। रिक्टर् मापिन्यां ७.८ तीव्रता।
मोस्को> अतिशक्तया भूचलनेन रष्या प्रकम्पिताI रिक्टर् मापिन्याम् अस्याः तीव्रता ७.८ इति अल्लिखता। अतः सुनामि नाम भयङ्करजलोपप्लवस्य कारणत्वेन जाग्रतानिर्देशः ज्ञापितः।  अपघातः इतः पर्यन्तं न आवेदितः।
रष्यायाः उत्तरपूर्व प्रविश्यायां काम्चट्क इति प्रदेशे एव भूचलनम् अनुभूतम्। पसफिक् समुद्र प्रदेशः एव भवति अयम्। प्रथम भूचलनस्य अनुबन्धतया लघुचलनानि इदानीमपि सन्ति इत्येनन जनाः भयचकिताः भवन्ति।
पुरुषाणां विम्बिल्डण् किरीटः रोजर् फेडरराय।
लण्टन्> पुरुषलानक्रीडायाम् अजय्यः इति संस्थाप्य स्विट्सर्लान्ट् देशीयः रोजर् फेडररः विम्बिल्डण् ग्रान्ड्स्लां लानक्रीडायाः अन्तिमचक्रे प्रथमस्थानं स्वायत्तीकृतवान्। क्रोयेष्यादेशीयं मरिन् सिलिच् नामकं क्रमागतेषु पङ्क्तिषु पराजितवान्।  फेडररस्य अष्टमं विम्बिल्डण् किरीटमिदम्।
भारते जैव-वातकमुपयुज्य बस् यानं धावनमारब्धम्।
पूणे> परिस्थिति मलिनीकरणस्य न्यूनीकरणम् उद्दिश्य टाटा मोट्टेर्स् संस्थया नूतनं  बस्यानम् अवतारितम्।  बयो-मीथैन् इति वातकम् उपयुज्य यन्त्रस्य प्रवर्तनम्।  वस्तुनः जीर्णतायाः समये वातकः स्वयमेव उद्पद्यते।  एतस्य उपयोगेन परिस्थिति सौहृदवत् प्रवर्तयति यानस्ययन्त्रः।  यन्त्रद्वयस्य साहाय्येन यानं चलति।
केन्द्र पेट्रोलियं- प्रकृति-वातक-मन्त्रालयेन पूने नगरे आयोजिते ऊर्जेत्सवे एव अस्य यानस्य प्रदर्शनमभवत्।  केन्द्र-पेट्रोलियं- प्रकृति वातक मन्त्रालयस्य मन्त्रिणा धर्मेन्द्र प्रथानेन ध्वजवीजनमभवत्।  प्रप्रथमतया पूणे नारे एव बस्यानस्य यात्रायाः शुभारम्भः भविष्यति।
वेङ्कय्या नायिडु एन् डि ए पक्षस्य उपराष्ट्रपतिस्थानाशी।
नवदिल्ली > केन्द्रमन्त्री एम् वेङ्कय्या नायिडु एन् डि ए दलस्य उपराष्ट्रपतिस्थानाशिरूपेण प्रख्यापितः। नरेन्द्रमोदिनः नेतृत्वे सम्पन्ने भा ज पा दलस्य उन्नताधिकारसमित्यामेव अयं निर्णयः जातः। राज्यसभाङ्गत्वेन वर्तमानः वेङ्कय्या अधुना केन्द्रमन्त्रिसभायां नगरविकसनकार्यमन्त्री अस्ति।
     विपक्षदलानां स्थानाशिरूपेण भूतपूर्वराज्यपालः महात्मागान्धिनः पौत्रश्च गोपालकृष्णगान्धी पूर्वमेव चित आसीत्। आगस्ट् पञ्चमे दिने उपराष्ट्रपतिनिर्वाचनं भविष्यति। नामनिर्देशपत्रिकासमर्पणाय अन्तिमं दिनं जूलाई १८।

Monday, July 17, 2017

भारतसेनां प्रतिनिवर्तितव्या नो चेत् भारतं लज्जितं भविष्यति-चीना।
बीजिङ् > सिक्किमस्य सीम्नि  शान्तिं स्थापयितुं भारतेन कृतं प्रयत्नं प्रतिरोद्धुं चैना।  डोक्लाम् प्रदशेतः  सैन्यस्य प्रतिग्रहणं विना कापि चर्चा भरतेन सह नाऽभिलषति इति चीनया प्रख्यापिता।  सीमातः प्रतिनिवर्तनं नास्ति चेत्  भारत-चीना बन्धः रूक्षतरः कारयति इति चैनायाः औद्योगिकी वार्ता संस्थया षिन् हूवया उक्तम्।
राष्ट्रपतिनिर्वाचनम् अद्य। 
नवदिल्ली > राष्ट्रस्य नूतनं राष्ट्रपतिं  निर्वक्तुम् उद्दिष्टं मतदानम् अद्य सम्पद्यते। राष्ट्रस्य लोक-राज्यसभयोः राज्यविधानसभासु च प्रभाते दशवादनादारभ्य सायं पञ्चवादनपर्यन्तं   मतदानं प्रचलति।
      एन् डि ए स्थानाशी रामनाथकोविन्दः विपक्षस्थानाशिनी मीराकुमार् च परस्परं स्पर्धयन्तौ। १०,९८,९०३ भवति आहत्य मतदानमूल्यम्। २०तम दिनाङ्के मतगणनां भविष्यति।
भारतस्य प्रथमसौरोर्जडेमु रेलयानम् धावनमारब्धम्।
नवदिल्ली> सौरोर्जेण प्रवर्तमानम् राष्ट्रस्य प्रथमं डेमु (डी ई एम् यु) ( डीसल् इलक्ट्रिकल् मल्टिपिल् यूणिट्)  रेलयानम्  भारतीयरेल्विभागेन अवतारितम्। देहल्या: सराई रोहिल्ला रेलस्थानकात् हरियानाया: फरूखनगरम् प्रति गमनमार्गेण एव एतस्य सेवनम् लभते। रेलयानस्य षट् पेटिकासु षोडश सौरोर्जफलकानि स्थापितानि। एकैकफलकञ्च त्रिशतं वाट् पीक् शेषियुतम् भवति। केन्द्रसर्वकारस्य मेक् इन् इन्ड्या (भारतनिर्माणम्) पद्धत्या: अधीने विकासितानां सौरोर्जफलकानाम् चतुष्पञ्चाशत् लक्षं रूप्यकाणि एव व्यय:। लोके प्रथमतया एव रेलमार्गेषु ग्रिड् (वैद्युति वितरण शृङ्खला) रूपेण सौरोर्जफलकानि उपयुज्यन्ते। ऊर्जस्य  बाक् अप् सौकर्यमपि याने वर्तते। विद्युत्कोशेन द्विसप्ततिघण्टा: यानचालनं शक्यते इति रेलविभाग: अभिप्रैति। गतवर्षस्य रेलसम्पद्रूपरेखायाम्, आगामिपञ्चवर्षाभ्यन्तरे भारतरेलविभाग: सहस्रं मेगावाट् सौरोर्जम् उत्पादयिष्यति इति रेल्विभागमन्त्री सुरेशप्रभु: प्रख्यापितवान्।  नगरप्रदेशेषु धाव्यमानेषु रेलयानेषु एव प्रथमसोपाने  सौरोर्जपद्धती: अवतारयिष्यति पश्चात् दीर्घदूर-रेलसेवनेषु च पद्धतिरियं आसूत्रितम् भविष्यति इत्यपि रेल्समित्या: अङ्ग: रवीन्द्रगुप्त: ज्ञापितवान्। आगामिदिनेषु एतादृशपञ्चाशत् पेटिकाश्च आविष्कर्तुमेव रेलविभागस्य पद्धति:। पद्धत्या: पूर्णतया आविष्करणेन प्रतिवर्षं सप्तशतं कोटि: रूप्यकाणि भारतीयरेलविभागेन लाभीकर्तुं शक्यते इत्यपि रवीन्द्रगुप्त: सूचितवान्। पञ्चविंशति वर्षाभ्यन्तरे एवम् एकस्मात् रेलयानात् पञ्च दशांशं द्वे पञ्च लक्षं लिट्टर् मितं डीसल् लाभीकर्तुञ्च शक्यते। एतस्मिन् कालान्तरे एकस्मात् रेलयानात् त्रीणि कोटि: रूप्यकाणां लाभश्च रेलविभागेन स्वरूपितुं च शक्यते। पञ्चविंशतिवर्षाभ्यन्तरे पञ्चाशदुत्तरत्रिशताधिकसहस्रं टण्मितं कार्बण् बहिष्करणं न्यूनीकर्तुं च सौरोर्जरेलयानेन शक्यते इत्यपि स: योजितवान्।                  
अवकरवस्तूनि गृहीत्वा जीवनम्, इदानीं नामधेय प्रचारकः।
श्रीनगरम्> अवकरवस्तूनि गृहीत्वा अष्टादशवर्षीयः युवकः श्रीनगरे नगरसभासमितेः नामधेयप्रचारकः जातः। उत्तर काश्मीरस्य बन्दिपोर जिल्लायां वुलारवाप्याः समीपस्थाः अवकरवस्तूनि गृहीत्वा दिनानि नयतः बिलाल् धरस्य एतत् विजयं। बहु संवत्सरेण क्षेत्रादस्मात् अवकरवस्तूनि बिलालेव स्वीकरोति। सर्वेषां आदर्शभूतः सः सञ्जातः। अतः श्रीनगर नगरसभासमितिः तं नामधेयप्रचारकत्वं दत्वा बह्वमन्यत।

Sunday, July 16, 2017

मुगुरुसायै विम्बिल्डण् वनिताकिरीटम्।
लण्टन् >विम्बिल्डण् टन्नीस् स्पर्धायाः वनिताविभागस्य अन्तिमस्पर्धायां स्पेयिन् स्वदेशीया गार्बैन् मुगुरुसा किरीटं प्राप्तवती। तच्च स्वस्य गुरुस्थानीयाम् अमेरिक्कायाः क्रीडकां वीनस् विल्यंसं पराजित्य एव।
    शनिवासरे संवृत्ते अन्तिमचक्रे पञ्चवारं किरीटप्राप्ता वीनस् १४तम स्थानीयां [सीड्] गार्बैन् मुरुगुसां प्रति एकपक्षीयं पराजयं स्वीकृतवती आसीत्। अङ्काः - ७-५, ६-०। केवलं ७७ निमेषैः स्पर्धा समाप्ता। मुरुगुसायाः द्वितीयं 'ग्रान्ट् स्लां' किरीटं भवत्येतत्।

Saturday, July 15, 2017

उत्तरप्रदेश-विधानसभायां विस्फोटकप्रकरणः
उत्तरप्रदेशविधानसभायां PETN इति भयानक-विस्फोटकस्यावाप्ति प्रकरणे प्राथमिकी पञ्जीकृता, मुख्यमंत्रिणा योगी आदित्यनाथेन प्रकरणमिदं विगर्हितम्, विधानसभाया प्रकरणस्य एन ऐ  ए इति दलीयम् अन्वीक्षणम् अनुसंशितम्, सममेव विधानसभायाः सुरक्षायै नवीना नियमावली विरचिता|

पूर्वोत्तरराज्येषु गभीरजलौघस्थितिः
पूर्वोत्तरराज्येषु जलौघस्य स्थितिः गभीरा वर्तते, असमराज्ये सप्तदशलक्षजनाः प्रभाविताः वर्तन्ते, साहाय्योद्धारकार्येषु त्वरतापादिता , किरेन रिजिजोः नेतृत्वे केंद्रीयदलेन इंफालनगरस्य स्थितिः समीक्षिता, केंद्रप्रशासने सर्वसम्भवसाहाय्यं समाश्वासितम् , उत्तरप्रदेशमध्यप्रदेशोत्तराखण्डेषु नदीनां जलस्तरं विवर्धितम् |
. प्रशासनेन विपक्षिदलेभ्यः सुरक्षास्थितिः विज्ञापिता
 कश्मीरस्य सुरक्षया चीनयाः सीमविवादेन च समुत्पन्नपरिस्थितौ प्रशासनेन सर्वदलीयोपवेशनम् आकारितम् , सममेव प्रशासनस्य पदक्षेपविषये विपक्षं विज्ञापितम् | अस्मिन् उपवेशने राष्ट्रियसुरक्षापरामर्शदाता अजीतडोभालः विविधानां राजनैतिकदलानां प्रमुखनेतारश्च समुपस्थिताः आसन्
अनुवैद्यानाम् अनिश्चितकालप्रक्षोभः उच्चन्यायालयेन निरुद्धः।
कोच्ची> केरळे निजीय-चिकित्सालयेषु विद्यमानानाम् अनुवैद्यानां संघटनैः सोमवासरादारभ्यमानः अनिश्चितकालप्रक्षोभः उच्चन्यायालयेन निरुद्धः। चिकित्सा - समान्तरचिकित्सामण्डलानि अवश्यसेवनव्यवस्थायाः [एस्मा] परिधौ भवन्तीत्यतः सर्वकारेण इदमान्दोलनं निरोद्धव्यमिति न्यायालयेन निर्दिष्टम्।
   ज्वरादिव्याधयः सर्वत्र व्याप्ताः सन्ति। एतस्मिन् सन्दर्भे अयं प्रक्षोभः सामान्यजनानाम् आरोग्यपरिपालनं साक्षात् बाधतेति न्यायालयेन निर्णीतम्। वेतनवर्धनम् अभियाचमानाःअनुवैद्याः गतसप्ताहत्रयं यावत् केरलस्य विधानसभाकवाटे समरं कुर्वन्त्यः सन्ति।
भारतीयाः अतीव अलसाः इति अन्वेषण फलम्।
नवदेहली> विश्वे अलसतमाः जनाः भारते वर्तन्ते इति  नवीनं अध्ययनफलं। सानफोर्ट् विश्वविद्यालयेन कृतमस्ति एतत् परिवेषणम्। पद्भ्यां गन्तव्यदूराय अपि भूरिणः भारतीयाः यानं आश्रियन्ते। षट्चत्वारिंशत् राष्ट्रेषु कृते अध्ययने भारतस्य नवत्रिंशत् स्थानमस्ति। भारते एकः एकस्मिन् दिने केवलं सप्तनवत्यधिक-द्विस्तोत्तरचतुसहस्रं  (४२९७) पादमात्रम् अस्ति।
सप्तलक्षजनेषु अध्ययनं कृतम्। मोबैल्आप् द्वारा विवरशेखरणं जातम्। अध्ययने चैनाजनाः अलसतारहिताः इति अवगतम्। तस्मिन्नपि होङ्कोङ्जनाः अलसतारहिताः इति अध्ययने वदति। अशीत्यधिक-अष्टशतोत्तर-षट्सहस्र-पाद पर्यन्तं (६८८०) चैना जनैः एकदिनं पद्भ्यां गच्छन्ति।
गङ्गातीरे निर्माणप्रवर्तनानि एन् जि टि संस्थया निरुद्धानि।
नवदिल्ली> गङ्गानदीतीरे निर्माणप्रवर्तनानि राष्ट्रिय हरित न्यायाधिकरणेन [एन् जि टि] निरुद्धानि। उत्तराखण्डे हरिद्वारादारभ्य उत्तरप्रदेशस्य उन्नावो पर्यन्तं गङ्गातीरात् शतमीटर् परिमिताभ्यन्तरे एव निर्माणनिरोधः कल्पितः।
     नद्याः पञ्चशतं (५००) कि मी परिधौ मालिन्यनिक्षेपणमपि न्याया. स्वतन्तर् कुमारस्य आध्यक्ष्ये विद्यमानेन नीतिपीठेन निरुद्धम्। नद्यां यःमालिन्यं निक्षेपति तस्मै पञ्चाशत् सहस्ररूप्यकाणां शुल्कदण्डः विधास्यते।

Friday, July 14, 2017

सेल्फीति स्वच्छायाचित्रस्य ग्रहणसमये नौकाया: जले निमज्जनेन अष्ट यूनां मृत्यु: सञ्जाता
    नागपुरम्>नागपुरस्थितवेनानद्यां नौकाया: जले निमज्जनेन ८ यूनां मृत्योर्विषय: प्रकाशीभूत:।  त्रय: युवका: रक्षिता:।  सेल्फीति स्वछायाचित्रं स्वीकरणसमये अनवधानतायाः कारणेन नौका जले निमज्जिता। अस्यां दुर्घटनायाम् अष्टादशतः सप्तविंशतिः  वयस्काः युवकाः  सम्मिलिता: आसन्।  प्राप्तसूचनानुसारेण नागपुरे पर्यटनाय आगत: युवसमूह: मंगरुडग्रामस्य पार्श्वेस्थितायां वेनानद्यां भ्रमणाय गतवान् आसीत्।  नौकायां ते स्वछायाचित्रं स्वीकुर्वन्त: आसन्, युवानः नौकायाः एकस्मिन्नेव भागे स्थिताः इत्यतः नौका जले निमज्जिता।
असमराज्ये साहाय्योद्धारकार्यं प्रचलति
असमराज्ये जलौघस्य स्थितिः गभीरा वर्तते। ब्रह्मपुत्रनद्याः जलस्तरं पञ्चस्थानेषु संकटचिह्नादुपरि समागतम् । वार्ता स्रोतोभिः विज्ञायते यत् राज्यस्य चतुर्विंशतिः जनपदानां प्रायः सप्तदशलक्षाधिकजनाः जलौघेन प्रभाविताः सन्ति । राष्ट्रियापन्मोचनबलेन राज्यापन्मोचनबलेन  आरक्षिबलेन च सप्तजनपदेषु भूयोSपि सार्धद्विसहस्रजनाः सुरक्षितस्थानेषु समानीताः ।
    मुख्यमंत्रिणा सर्वानन्दसोनोवालेन गतदिने सर्वाधिकप्रभावितस्य  मजूली क्षेत्रस्य  सहाय्योद्धारशिबिरेषु जनैः सह मेलनं कृतम् । अत्रान्तरे
केन्‍द्रीयगृहराज्‍यमंत्रिणः किरेणरिजीजोः नेतृत्वे उच्‍चस्‍तरीयकेन्‍द्रीयदलं पूर्वोत्‍तरस्य जलौघेन प्रभावितक्षेत्रेषु साहाय्योद्धारकार्याणां समीक्षा करिष्यति । प्रधानमंत्रिणा नरेन्द्रमोदिना प्रकरणेस्मिन् दु:खं प्रकटयता केन्‍दप्रशासनस्य सकलं संभाव्यसाहाय्यं समाश्वासितम्
शत्रुः इदानीं हस्तग्राह्यः। चैनां लक्ष्यीकृत्य मिसैल् निर्माणे भारतम्।
वाषिड्टण् > सीमाक्षेत्रेषु चैनायाः भीषाः वर्धमाने सन्दर्भे तां भीषां अवरोद्धुं मिसैल् तन्त्रेण भारतम्। दक्षणभारतस्य विक्षेपणस्थानेभ्यः चैनां पूर्णतया परिधौ आनेतुं सहायकं मिसैल् निर्माणे अस्ति। यु एस् तः प्रसिद्धीकृतं आफ्टर मिट्नैट् मध्ये प्रसिद्धीकृते लेखे आणवकुशलैः एवं व्यक्तीकृतम्। भारतस्य आणवप्रतिरोधः प्रधानतया पाक्किस्थानं केन्द्रीकृत्य रूपीकृतमपि वर्तमानायां अवस्थायां चैनां लक्ष्यीकृत्य आणवसंविधानस्य आधुनीकरणप्रयत्ने एवास्ति भारतम् इति लेखनद्वारा व्यक्तीकरोति।
१५० तः २०० पर्यन्तं अणुवायुधानां निर्माणाय आवश्यकं प्लूट्टोणियं सकाशे अस्ति चेदपि भारतेन केवलं १२०-१३० अणुवायुधानां निर्माणमेव कृतं स्यादिति इति इण्टियन् न्यूक्लियर् फोर्सस् इति लेखने  वदति। एतत् सर्वं चैनां लक्ष्यीकृत्य अस्ति। इदानीं सप्त आणवसंविधानानां निर्माणं भारतेन क्रियते। द्वौ विमानं , पृथ्वीतः विक्षेपणयोग्यानि चत्वारि बालिस्टिक् मिसैल् शस्त्राणि , समुद्रात् विक्षेप्तुं योग्यं एकं बालिस्टिक् मिसैल् शस्त्रं च भारतेन निर्मीयते।

Thursday, July 13, 2017

गोपालकृष्णगान्धी संयुक्तविपक्षदलानां उपराष्ट्रपति स्थानाशी।
नवदिल्ली>महात्मागान्धिनः पौत्रः  वङ्गराज्यस्य भूतपूर्वः राज्यपालश्च गोपालकृष्णगान्धी विपक्षदलानां पूर्णसहयोगेन उपराष्ट्रपतिस्थानाशी भविष्यति। बीहारराज्यस्य शासनदलस्य जे डि यू दलस्यापि सहयोगः तस्मै लभते।
    महात्मागान्धिनः पुत्रस्य देवदासगान्धिनः सि राजगोपालाचारिवर्यस्य सुतायाः लक्ष्म्याश्च पुत्रः गोपालकृष्णगान्धी १९४५तमे संवत्सरे जनिमलभत। भारतीय प्रशासन सेवायां [ऐ ए एस्] तमिल् नाट् विभागस्य अङ्गः आसीदयं नैकानि उन्नतस्थानानि अलङ्कृतवान्। श्रीलङ्का, दक्षिणाफ्रिक्का, नोर्वे इत्येतेषु राष्ट्रेषु भारतस्थानपतिरासीत्। यदा के आर् नारायणः राष्ट्रपतिरासीत् तदा तस्य सचिव आसीत्। स्वतन्त्रचिन्तकः अयं विद्वन्मण्डले/पि श्रद्धेयः अस्ति।
    उपराष्ट्रपतिनिर्वाचनं ओगस्ट् पञ्चमदिनाङ्के भविष्यति।
सौदीराष्ट्रे नज़् रानिल् प्रदेशे अग्निबाधा। भारतीयैसह ११ जनाः मृताः
रियाद् > सौदिराष्ट्रे दुरापन्नाया अग्निबाधाया एकादश जनाः मृताः। मृतेषु भारतीयाः बग्लादेशिनः च वर्तन्ते। षट्जनाः व्रणिताः चI बुधवासरे प्रभातात् पूर्वं चतुर्वादने एव अग्निबाधा अभवत्। गवाक्षरहित प्रकोष्टे एव एताः उषितवन्तः। व्रणिताः षष्टाः अतुरालयं प्रविष्टाः।  दुर्ब सार्वजनिन आतुरालयः,  किङ्ङ् खालिद्‌ आतुरालयः च व्रणितानां शिश्रूषां कुर्वतः।  मृतदेहाः अपि  ताभ्यां पालिताः।
भीकरान् तीव्राघातेन चूर्णीकर्तुं सुरक्षासेनायै केन्द्रसर्वकारस्य आदेशः
          श्रीनगरम् > अमरनाथ तीर्थाटकाः गोलिकाप्रहारैः हन्तुं उद्यताः केचन मृताः, इतरे केचन व्रणिताः इत्यस्य आधारेण जम्मू काश्मीरे  भीकरान् विरुद्ध्य सत्वरं प्रतिक्रियां कर्तुं तान् सुदृढं मर्दयितुं च केन्द्रसर्वकारेण सुरक्षासेना निर्दिष्टा। केन्द्रमन्त्रिणौ जितेन्द्र सिंहः तथा हंसराज आहिरः च जम्मु मध्ये कार्यान्वेषणाय वासं कुर्वन्तौ स्तः। मुख्यमन्त्रिणी मेहबूबा मुफ्त्ति, राज्यपालः एन् एन् वोरा, सेनाध्यक्षः बिपिन् रावत् सी आर् पी एफ् डि जि पि- आर् आर् भटनागर प्रभृतीनां मिथः भाषणं कृतवन्तौ।
          जम्मू-काश्मीरे भीकारान्दोलनम्  एतस्य अन्तिमदशायां भवति।  दिनाभ्यन्तरेण मासाभ्यन्तरेण वा भीकरान् नूनं निर्मार्जयिष्यति इति जितेन्द्र सिंहेन उक्तम्।  जम्मू कश्मीरदेशः भारतस्य सुप्रधानं स्थानं भवति। भीकरान् निराकर्तुं जनाः सुरक्षासेनया सह सहवर्तन्ताम् इति च महोदयेन उक्तम्।

Wednesday, July 12, 2017

'कुसाट्' संस्थायाः अत्याधुनिकं तन्त्रिरहितस्पन्दिनीनिस्थानं (Radar station)राष्ट्राय समर्पितम्।
कोच्ची > यथातथं वातावरणप्रवचनं सुकरं कर्तुम् अत्याधुनिकं तन्त्रिरहितस्पन्दिनीनिस्थानं (Radar station) केन्द्रवैज्ञानिक साङ्केतिक विभागस्य मन्त्रिणा डो. हर्षवर्धनेन राष्ट्राय समर्पितम्। वातावरणव्यतियानं निगमयितुं तत् सुललितं यथासूक्ष्मं कर्तुं संविधानानि अत्र समायोजितानि।
    चक्रवातस्य आगमनं पूर्वमेव ज्ञातुं शक्यते। मेघानां सञ्चारमाधारीकृत्य वर्षस्य वातस्य च गतिं निर्णेतुं अनेन शक्यते।  उपग्रहस्य साहाय्यं विनैव रडार् केन्द्रस्य प्रवर्तनम्। पञ्चशतं (५००) किलोवाट्ट् शक्तियुक्तेन अनेन केन्द्रेण दक्षिणभारतराज्यानां पर्यावरणव्यतियानानि अभिज्ञातुं शक्यते।
* CUSAT कोच्ची वैज्ञानिक संकेतिक-विश्वविद्यालयः  
अमरनाथ तीर्थाटकान् सलीमः स्व मनस्थैर्येण रक्षितवान्।
श्रीनगरम्> अमरनाथ तीर्थाटकान् प्रति  भीकराक्रमणे जाते तीर्थाटकानां यानचालकस्य मनस्स्थैर्येण बृहद्दुरन्तं नापदितम्। सप्त यात्रिकाः भीकराक्रमणे हताः। क्षणे जाते आक्रमणे भीकराणां पुरतः वाहनं अतिशीघ्रम् धावयितुं चालकः सलीं गभूर भाईना कृता धीरता अन्येषां  ४९ यात्रिकाणां जीवरक्षा अकारयत्। घनान्धकारे भीकराणां दृष्टिपथात् तीर्थाटकान् व्यूढं यानं समीपस्थम् आतुरालयं प्रति सलीं अतिशीघ्रम् अचालयत्। भीकराणां गोलिकाक्रमणेन विंशति तीर्थाटकाः व्रणिताः। सलीमस्य समयोचितेन हस्तक्षेपेन वयमधुना जीवामः इति तीर्थाटकाः अवदन्। सलीमः सप्तजनान् रक्षितुं न प्रभवति, किन्तु अन्यान् सुरक्षिते स्थाने आनेतुं सः समर्थः अभवदिति अभिमानार्हः इति सहेदरः जावेदः अवदत्। भीकराक्रमणेन द्वौ तीर्थाटकौ संभवस्थाने एव मृतौ। क्षतबाधिताः चत्वारिआतुरालये च मृताः।
 पुत्री यानचालनं अकरोत्। माता आरक्षकैः बन्धिता।
हुस्टण् (यू एस्) > पञ्च विंशति वयस्का माता एकदशवयस्कायै पुत्र्यै: यान-चालनाय अनुज्ञा दत्ता इत्यनेन कारागारे बन्धिता अभवत्। गते शुक्रवासरे एव सन्दर्भः जातः। एकादश वयस्का बालिका दशवयस्केन सोदरेण सह आसीत् यानचालनम् इत्यतः प्रमादः द्विगुणीभूतः  जात:।
जवेन गम्यमाने  याने बलिका बालकयो: भिन्नः कोऽपि नास्ति इति दृष्ट्वा आरक्षकै: पश्चात् अनुगम्य निवारितौ।  गृहात् दूरतः सोदरं आनेतुं यानचलनाय अनुज्ञा मात्रा दत्ता।  आरक्षकैः माता अपराधिनी इति ज्ञात्वा बन्धिता च।  यानचालनार्थं अनुज्ञापत्र प्राप्त्यर्थं पर्याप्तः वयः बालिकायैः नासीत्। तादृश्यै बालिकायै चालनार्थं यानं अदात् इति गुरुतरः अपराधः एव कृतः इति आरक्षकैः उक्तम्।

Tuesday, July 11, 2017

पश्मिमबंगालस्य बशीरहाटस्थले दुरापादितं हिंसाचरणं विन्दनीयम् - अमर्त्यसेनः

कोलकत्ता >नोबेलपुरस्कारभाजः अमर्त्यसेनः बशीरहाटस्थाने साम्प्रदायिकहिंसां निन्दितवान। प्रख्यातार्थशास्त्रिणा अमर्त्यसेनेन प्रोक्तं यत् बंगालराज्यं साम्प्रदायिकसौहार्दस्य ऐतिह्यं सनधत्ते , तत्र साम्प्रदायिकहिंसा चिंताया: विषयः वर्तते , अस्माभि: एतस्या: घटनाया: मूलम्  अन्वेषणीयं घटनेयं दुर्विचार: प्रेरितावलोक्यते । पश्चिमबंगालराज्ये सदैव  हिन्दु-मुस्लिमानुयायिन: सौहार्देन निवसन्ति, अस्माभि: ध्यातव्यं यत्  यदेतादृशघटना: पुन: न भवेयु:।
ज्योतिषप्रतिभापुरस्कारेण डा. ईश्वरः सम्मानितः ।
     के वि कूञ्ञिरामस्मारकः ज्योतिषप्रतिभापुरस्कारेण डा ईश्वरः सम्मानितः। 5001 रू प्रशस्तिपत्रम् च  भवति अयं पुरस्कारः। संस्कृत-ज्योतिषमण्डले ईश्वरमहोदयेन कृतानां कर्मणां निमित्तमस्ति अयं पुरस्कारः ।
 
     महोदयोयम् तिरुवनंतपुरम् राजकीय-संस्कृत-महाविद्यालये आचार्यः अस्ति। विश्वसंस्कृत-प्रतिष्ठानस्य (संस्कृतभारती) शिक्षणविभागप्रमुखः अपि अयं महाशयः वातावरणशास्त्रे एव अनुसन्धानम् कृतवान्।  प्रबन्धसंग्रहः अमरःकोशः कृषिपराशरव्याख्या तत्वोपदेशव्याख्या इत्यादिग्रन्थानां पञ्चाशदधिकलेखानां च कर्तापि भवति डा ईश्वरः।
       वर्षत्रयाभ्यन्तरे एकवारमेव ज्योतिषप्रतिभापुरस्कारः दीयते।   ⁠⁠⁠सम्प्रतिवार्तायाः सम्पादकमण्डले अङ्गम् अस्ति डा ईश्वरः।

Monday, July 10, 2017

भारताय चरित्रविजयः। 
भुवनेश्वर् > कलिङ्गयुद्धभूमौ भारताय अन्यः चरित्रविजयः।  एष्यायाः कायिकप्रतिभासङ्गमे [एष्यन् अत्लटिक् मीट्] इदंप्रथमतया भारताय प्रथमं स्थानम्।  प्रथमदिनादारभ्य अनुवर्तितम् अग्रगामित्वम् अन्तिमदिनं यावत् परिपाल्य भारतं द्वादश सुवर्णानि , पञ्च रजतानि, द्वादश कांस्यानि च लब्ध्वा एव प्रथमस्थानं प्राप्तवत्।  अन्तिमदिने भारतेन ५ सुवर्णानि, एकं रजतं, ३ कांस्यानि च प्राप्तानि।
     अष्ट, सप्त, पञ्च इति क्रमेण सुवर्ण रजत कांस्यपतकानि प्राप्य चीना द्वितीयस्थानं प्राप्रवती।  गतेषु १७ वारेष्वपि प्रथमस्थानं प्राप्तस्य चीनाराष्ट्रस्य सर्वाधिपत्यमेव अधुना भारतेन भञ्जितम्।  आगामी कायिकप्रतिभासङ्गमः २०१९तमे संवत्सरे दोहायां प्रचलिष्यति।
आर्थिकविकासे भारतं चैनाम् अतिक्रमिष्यते इति पठनम्।।
        नवदिल्ली>लोके एव अतिबृहती आर्थिकशक्ति: स्यात् भारतमिति पठनम्।  हार्वार्ड् सर्वकलाशालया कृते पठने एव आर्थिकविकासे भारतं चैनाम् अतिक्रमिष्यते इति सूचयति।  पञ्चविंशत्युत्तरद्विसहस्रतमे अतिवेगेन विकासं प्राप्यमाणासु आर्थिकशक्तिषु  भारतम् प्रथमस्थानम् प्राप्नुयादिति पठने सूच्यते।  राष्ट्रस्य मध्य स्थायीवार्षिकविकास: सप्त दशांशं सप्त प्रतिशतं च स्यादिति पठने व्यक्तीक्रियते।
 टोक्लामे स्थितिं दृढीकृत्य भारतीयसेना।
     
 नवदेहली> सीमाप्रदेशात् टोक्लामात् समीपभविष्ये सेनां न प्रत्याह्वयतीति भारतीयसेना। सेनायाः कृते अवश्यवस्तूनि झटित्येव प्रेषयतीति अपि सूचनाअस्ति। सेनायाः दीर्घकालं उषितुं योग्यानि पटगृहाणि निर्मितुमपि पद्धतिः अस्ति।
         संघर्षं प्रचलति चेत् सेनामार्गं अन्वेषणीयमिति गतदिने चैना भीषां दत्तमासीत्। किन्तु एतत् पुरातनं भारतं नास्तीति भारतेन उक्तम्। सीमायां  सेनायाः शक्तं स्वाधीनं एतेन भारतं व्यक्तीकरोति।
         भारतं भूट्टानः चैना च सीमां विभज्य शासनं कृते टोक्लामक्षेत्रे चैनायाः भारतस्य च सेनाः अभिमुखं तिष्ठन्ति। सीमाप्रदेशे वीथीं निर्मीय तीर्थाटकान् अवरुध्य च चैना प्रकोपनं सृजति। तेन समस्या सङ्कीर्णा जाता। तेषां आक्रमणेन भारतेन सेनाविन्यासं शक्तं कृतम्
वन्दे मातरगीते जीवितसमस्यायां संजातायां युवकः न्यायालयम् उपगतः।
     
 चेन्नै>बंकिंचन्द्रचाट्टर्जिना वन्दे मातरगीतम् विरचय्य शतकद्वयं पूर्णमभवत्। किन्तु रचितं कस्यां भाषायामिति स्पष्टीकर्तुं मद्रासोच्चन्यायालयम् उपगतवान् के. वीरमणि इति नामधेयः शिक्षाशास्त्रिच्छात्रः। युवकेन पृष्टे संशये साधूत्तरं ज्ञातुं न्यायालयेन राज्यस्तरीयमहान्यायवादी नियुक्तः।
       चिरकालप्रतीक्षमाणः सर्वकारीयोद्योगः अनेन प्रश्नेनैव नष्टः सञ्जातः। परीक्षायोग्यतायै नवत्यंकेषु आवश्यकेषु सत्सु वन्दे मातरगीतभाषा केति  प्रश्नस्य बंगाली इतिअसाधूत्तरलेखनेन नवाशीत्यंकाः एव लब्धाः आसन्। परन्तु तेन पठितेषु पुस्तकेषु बंगाली इत्युत्तरे सति मूल्यनिर्णयदोषत्वात् तस्य उद्योगावसरः नष्टः अभवदिति न्यायालयं गतवान्। बंगालीसंस्कृतभाषाभ्याम् एव गीतमिदं विरचितमिति वादिनः न्यायवादिनः वादे सति आदौ संस्कृतेन विरचितं पश्तात् बंगालीभाषायाम् अनूदितमिति सर्वकारपक्षन्यायवादी न्यायालयम् व्यज्ञापयत्।  अन्ते साधूत्तरं ज्ञातुं न्यायालयः राज्यस्तरीयमहान्यायवादिनं नियोजयति स्म। 
साधूत्तरं जूलैमासस्य एकादशदिनांकात् पूर्वं ज्ञापयितुं निरदिशत्।  द्वाभ्यां भाषायां रचितमिति प्रायेण सर्वेषु पुस्तकेषु दृश्यते। आनन्दमठमिति आख्यायिकायाः भागः एवेयं कविता संस्कृतभाषया बंगालीलिप्यां लिखितेति सामान्येन उच्यते।

Sunday, July 9, 2017

संयुक्तराष्ट्रपरिषदि परमाणु-अस्त्रेषु प्रतिबन्धप्रस्ताव: पारितः।
भारतेन उपवेशनं बहिष्कृतम् 

परमाणु- अस्त्रेषु प्रतिबन्धसबद्धप्रथमसन्धौ साहमत्यै संयुक्तराष्ट्रपरिषदि विंशत्यधिकदेशै: स्वीयमताधिकारः प्रयुक्तः, यद्यपि भारत-अमेरिका-चीन-पाकिस्तानसदृश परमाणुक्षमतासम्पन्नराष्ट्रै: परमाणु अस्त्रेषु प्रतिबंधस्थाने विध्यनुसारं बाध्यकारिव्यवस्थायै विहितवार्ता: बहिष्कृता:। परमाण्वस्त्रप्रतिबंधसंधेः निराकरणाय विध्यनुसारं बाध्यकारि एषा प्रथमा बहुपक्षीया व्यवस्थाSस्ति,  यस्यै विंशतिवर्षेभ्य: वार्ता: प्रचलन्ती आसीत्। एतदर्थं मतदानं शुक्रवासरे अभवत्, द्वविंशत्यधिकैकशतराष्ट्रै: पक्षे मतदानं कृतम् । नीदरलैंड्-देशेन विरोधमतं प्रकटितम् ,सिंगापुरदेशेन अस्मात्  दूरीकृता। भारत-अमेरिका-चीन-पाकिस्तान-रूस-उत्त्तरकोरिया-इस्राएल-सदृशैः परमाणुक्षमतासम्पन्नराष्ट्रै: सन्धेः बहिष्कारः कृतः।
.
परमाणु- अस्त्रेषुप्रतिबन्धस्थापनाय   विध्यनुसारं बाध्यकारि व्यवस्थायै अस्य वर्षस्य मार्चमासे एकं विशेषसत्रमायोजितम् आसीत्। सम्मेलस्य आयोजनाय गतवर्षे अक्टूबरमासे एकविंशत्यधिकैकोत्तरशत-राष्ट्रै: संयुक्तराष्ट्रमहासभायां मतदानं कृतमासीत्। भारतं अस्मात् दूरी आसीत् । भारतेन आत्मानं मतदानात् पृथक्कुर्वता स्पष्टीकृतं यत्  तस्य एतदर्थं सहमति: नास्ति, प्रस्तावितसम्मेलनं परमाणुनिरस्त्रीकरणाय समग्रव्यवस्थानिर्माणाय अंतराष्टीयसमुदायस्य अपेक्षां निर्वहेत् । 
भारतेन एतदपि प्रोक्तं यत् जिनेवायां समायोजितं निरस्त्रीकरण-सम्मेलनं निरस्त्रीकरणाय एकमात्र-बहुपक्षीयमंच: वर्तते | अपि चासौ परमाणु-अस्त्र सम्मेलनमधिकृत्य सी.डी इत्यत्र वार्तासम्पादनाय समर्थनं करोति।
मलालायाः विद्यालयीयशिक्षा समाप्ता। 
लण्टन् > बालिकानां शिक्षायै प्रयतिता इत्यतः गोलिकाप्रहारेण पीडितायाः पाकिस्थानबालिकायाः मलाला यूसफ् सायी नामिकायाः विद्यालयीयशिक्षाकालः समाप्तः।
   लण्टने बर्मिङ्हाम् प्रविश्यातः विद्यालयीयशिक्षां पूर्तीकृता मलाला ट्विटर् मध्ये एवं लिखितवती - "अद्य विद्यालये मम अन्तिमं दिनं, ट्विटर्मध्ये प्रथमं दिनं च।मम विद्यालयीयशैक्षिकदिनीनि मधुरकषाय सम्मिश्रितानि आसन्। लोके लक्षशः बालिकाः विद्यालयसैभाग्यम् अलभमानाः  वर्तमानाः सन्ति। तेषां कृते मम आन्दोलनम् अनुवर्तिष्यते।"
   पाकिस्थानस्य स्तात् अधित्यकायां बालिकानां शिक्षायै प्रवर्तिता इत्यतः तालिबान् भीकरैः मलाला भुषुण्डिप्रयोगविधेया अभवत्।
जी एस् टी मूल्यभेदं रेखाकरणं न कृतं चेत् कारागृहं धनदण्डः च।
           
नवदेहली>उत्पन्नसेवन करं ( जी एस् टी) आगमनानन्तरं आगतं मूल्यभेदं उत्पन्नानाम्  उपरि रेखाकरणं अनिवार्यता करणीयमिति केन्द्रसर्वकारः। मूल्यभेदस्य रेखया प्रदर्शनं न कृतम् चेत् एकलक्षं रूप्यकाणि धनदण्डः  अथवा कारागृहं वा लभ्येत इति केन्द्र उपभोक्तृकार्यमन्त्री रांविलास्  पास्वानः पूर्वसूचनां दत्तवान्। इदानीं तावत् समाहृतान् उत्पन्नान् मूल्यभेदं रेखीकृत्य सेप्तंबर मासाभ्यन्तरे व्ययीकरणीयः।
            जी एस् टी आगमेन केषाञ्चन उत्पन्नानां मूल्यं अवर्धयत् केषाञ्चन उत्पन्नानां मूल्यं न्यूनं च अजायत। अस्यां अवस्थायां समाहृतानां उत्पन्नानाम् उपरि मूल्यभेदं रेखाकरणं अनिवार्यता करणीयमिति उत्पादन-संस्थाः सर्वकारेण निर्दिष्टम्। निर्देशस्य प्रथमलंघने पादलक्षं रूप्यकाणां दण्डः द्वितीये, लंघने अर्धलक्षरूप्यकाणां दण्डः, पुनः लंघनाय एकलक्षरूपेयकाणां दण्डः  अथवा एकवर्षस्य कारागारवासः लभ्येत इति केन्द्रमन्द्रिणा उक्तम्।  जी एस् टी संबन्धीनि निवेदनानि परिगणितुम् उपभोक्तृकार्यमन्त्रालयस्य उपसमितिः रूपीकृता इति पास्वानः व्यक्तीकृतवान्।
आतङ्कवादं विरुद्ध्य राष्ट्राणाम् ऐकमत्यम् आवश्यकम्- नरेन्द्रमोदी।
हाम्बर्ग् [जर्मनी]>आतङ्कवादं विरुद्ध्य लोकराष्ट्राणि एकमनसा  प्रयतेरन् इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना "जि २० उच्चकोटि" सम्मेलने उद्बोधितम्। कानिचित् राष्ट्राणि स्वकीयराजनैतिकलाभार्थं भीकरवादं प्रोत्साहयन्ति, तादृशानि राष्ट्राणि विरुध्य जि २० राष्ट्रैः संयोजितपदक्षेपाः स्वीकरणीयाः इति तेन निर्दिष्टम्।
    लष्कर् ई त्वय्बा, जय्ष् ई मुहम्मद्,ऐ एस्, अल् क्वईदा इत्येषां संघटनानां नामानि भिन्नानि सन्त्यपि तेषां लक्ष्यम्  एकमेव। केवलं विद्वेष एव तेषां प्रचरणविषयः। मोदी अब्रवीत्। अतः भीकरवादं विरुद्ध्य युद्धं कर्तुं राष्ट्राणाम् अधिकः सहयोगः आवश्यकः इत्यपि मोदिना उक्तम्।
अमङ्गलं मङ्‌लग्रहः- मारकरासवस्तुभिः निर्भरः।

न्यूयोर्क् > मङ्गलग्रहम् अधिकृत्य इतः पर्यन्तम् विद्यमानाः ऊहापोहाः गणनादयाः स्थानान्तरमभवन्। जीवस्य साध्यता अस्तीति अस्माकं चिन्तनात् भिन्नं नूतनं सत्यदर्शनमभवत्।  सर्वान् जीवानपि नाशंकर्तुंशक्तं रासवस्तुभिः निर्भरम् इति अनुसन्धानस्य फलम्। इतोप्यधिकतया अल्ट्रा वयलट्ट किरणैः वलयितः च। मङ्गलग्रहतः आनीतेमृत्पिण्डेषु कृते अनुसन्धाने एव नूतनं दर्शनम्। पुरा जीवः आसीत् वा  इति ज्ञातुं मङ्गल-ग्रहोपरितले पञ्च षट् मीट्टर् यावत् गर्तं करणीयम्। ततः परं जीवः आसीत् वा इति प्रमाणं लब्स्यते।
।।कः भारतीयः? ।। 
गुरु पूर्णिमायाः शुभाशयाः
डा. राधाकृष्णः स्वतन्त्रभारतस्य द्वीतीयः राष्ट्रपतिः आसीत्।  सः विश्वविख्यातः दार्शनिकः अपि आसीत्। सः दार्शनिकविषयं तथा सरलतया बोधयति स्म यत् श्रोतारः आश्चर्यं अनुभवन्ति स्म। स्वतन्त्रतायाः पूर्वं एकदा डा. राधाकृष्णः प्रीतिभोजनस्य कार्यक्रमं गतवान्। तस्मिन् प्रीतिभोजने एकः आङ्ग्लः जनः अपि आसीत्। तत्र अवसरे आङ्ग्लजनः उक्तवान् वयम् आङ्ग्लजनाः  ईश्वरस्य प्रियाः स्मः। अस्माकं निर्माणम् ईश्वरः यत्नेन स्नेहेन च कृतवान्। अतः वयं गौरवर्णाः स्मः।  डा.राधाकृष्णः एतां गर्वोक्तिं श्रुत्वा अहसत्।  जनान् सम्बोधयन् उक्तवान् – “मित्रणि ! एकदा ईश्वरः रोटिकां पाचयितुम् इच्छां कृतवान्।  यदा रोटिकां कर्तुंम् उपाविशत् तदा प्रथमा रोटका किञ्चत् अपक्वा जाता।  परिणामतः अङ्ग्लेयजनानाम् उत्पत्तिः अभवत्।  द्वितीया रोटिका अधिकं परिपक्वा जाता । अतः नीग्रोजातीयाणाम् उत्पत्तिः अभवत्। तृतीयां रोटिकाम् ईश्वरः कृतवान् तदा न अधिकं न च न्यूनम्, समानरूपोण परिपक्वा जाता।  फलस्वरूपेण भारतीयजनानां जन्म अभवत्।  "डा. राधाकृष्णद्वारा भारतीयत्वस्य सरलां दार्शनिकीं परिभाषां श्रुत्वा आङ्ग्लजनः सलज्जः नतमस्तकः अभवत् ।
     सर्वे जनाः उन्मुक्तभावेन अहसन् ।
                                      ------अज्ञातकर्तृकः

Saturday, July 8, 2017

"एष्यन् अत्लटिक् चाम्प्यन्षिप्" -भारतस्य अग्रगामित्वम्।
                
भुवनेश्वर्> ओडीषायां कलिङ्गा क्रीडाङ्कणे सम्पद्यमानायाम्  एष्याभूखण्डस्य कायिकस्पर्धायां  पतकलब्धौ भारतम् अग्रे गच्छति।  ६ सुवर्णानि, ३ रजतानि, ६ कांस्यानीति क्रमेण भारताय आहत्य १५ पतकानि लब्धानि। सुवर्ण-रजत-कांस्यपतकानि यथाक्रमं ४-३-३ इति रीत्या प्राप्य चीनाराष्ट्रं द्वितीयस्थानमलङ्करोति। इरानः तृतीयस्थाने अस्ति।
    ह्यः भारताय सुवर्णवृष्टिः जाता। मुहम्मद् अनस् , पि यू चित्रा इत्येतौ केरलीयौ, निर्मला षियोरन् (हरियाना), अजयकुमारः सरोजः (उत्तरप्रदेशः) च भारतस्य कनकपतकलवकाः।
आतङ्कवादं विरुद्ध्य राष्ट्राणाम् ऐकमत्यम् आवश्यकम्- नरेन्द्रमोदी।
हाम्बर्ग् [जर्मनी] - आतङ्कवादं विरुद्ध्य लोकराष्ट्राणि एकमनसा  प्रयतेयुः इति भारतप्रधानमनत्रिणा नरेन्द्रमोदिना "जि २० उच्चकोटि" सम्मेलने उद्बोधितम्। कानिचित् राष्ट्राणि स्वकीयराजनैतिकतात्पर्याथं भीकरवादं प्रोत्साहयन्ति , तादृशानि राष्ट्राणि विरुध्य जि २० राष्ट्रैः संयोजितपदक्षेपाः स्वीकरणीयाः इति तेन निर्दिष्टम्।
    लष्कर् ई त्वय्बा , जय्ष् ई मुहम्मद् ,ऐ एस् , अल् क्वईदा इत्येषां संघटनानां नामानि भिन्नानि सन्त्यपि तेषां लक्ष्यः एक एव। केवलं विद्वेष एव तेषां प्रचरणविषयः। मोदी अब्रवीत्। अतः भीकरवादं विरुद्ध्य युद्धं कर्तुं राष्ट्राणाम् अधिकः सहयोगः आवश्यकः इत्यपि मोदिना उक्तम्।

Friday, July 7, 2017

ज्योतिषप्रतिभापुरस्कारः डा. ईश्वराय ।
      के वि कूञ्ञिरामस्मारकः ज्योतिषप्रतिभापुरस्कारः डा ईश्वरमहोदयाय। 5001 रू प्रशस्तिपत्रम् च  भवति अयं पुरस्कारः। संस्कृत-ज्योतिषमण्डले ईश्वरमहोदयेन कृतानां कर्मणां निमित्तमस्ति अयं पुरस्कारः इति संघाटकैरुक्तम्।
     महोदयोयम् तिरुवनंतपुरम् राजकीय-संस्कृत-महाविद्यालये आचार्यः अस्ति। विश्वसंस्कृत-प्रतिष्ठानस्य (संस्कृतभारती) शिक्षणविभागप्रमुखः अपि अयं महाशयः वातावरणशास्त्रे एव अनुसन्धानम् कृतवान्। पत्नी धन्या पुत्रौ केशवानन्दः वामनदेवश्च भवन्ति।  प्रबन्धसंग्रहः अमरःकोशः कृषिपराशरव्याख्या तत्वोपदेशव्याख्या इत्यादिग्रन्थानां पञ्चाशदधिकलेखानां च कर्तापि भवति डा ईश्वरः।
       वर्षत्रयाभ्यन्तरे एकवारमेव ज्योतिषप्रतिभापुरस्कारः दीयते।   ⁠⁠⁠सम्प्रतिवार्तायाः सम्पादकमण्डले अङ्गम् अस्ति डा ईश्वरः।
सुब्रतरॉयं विरुध्य उच्चतमन्यायालयस्य कठोरादेशः
नव दिल्ली>उच्चतमन्यायालयेन सहारा समवायप्रमुखः सुब्रतरॉयः अस्य मासस्य पञ्चदशदिनांकं यावत् सहारा-समवायाय द्विपञ्चाशदुत्तरपञ्चशत् कोटिरुप्यकाणि सम्प्रदातुं आदिष्टः। न्यायालयादेशस्य अवमाननायां एम्बी वैली इत्यस्य सघोषविक्रयप्रक्रिया प्रारप्यस्यते। ध्यानास्पदं वर्तते यत् प्रकरणेस्मिन् आगामिवादश्रवणं मासस्यास्य विंशतिदिनांके भविष्यति।
पलास्तिककूप्यः युष्माकं रुग्णाय भवेयुः।
         जलपानं स्वास्थ्यय उत्तममेव किन्तु पलास्तिक जलपानं क्रियते चेत्? सकृदुपयोक्तव्याः कूप्यः केचन असकृत् उपयुञ्जन्ति। किन्तु एषः शीलः मानवान् मानवान् रागिणः कारयति।

       ड्रेड्मिल् रिव्यूसेन कृतस्य पठनफलं गौरवतरं भवति। एकवारं निरन्तरतया एकेन कायिकतारेण उपयुज्यमानां कूपीं परीक्षणशालायां परीक्षिता। तदानीं एकसेण्डीमीट्टर चतुरस्रे नवलक्षं बाक्टीरिया नाम कीटाणवः परीक्षणे दृष्टाः। एकस्य शौचकूपासने वर्तमान बाक्टीरिय संख्यायाः अधिका इयं संख्या। तत्र दृष्टाः षष्ठि प्रतिशतं बाक्टीरियाः मानवान् रोगिणः कारयन्ति। पलास्तिककूप्यः निर्मातुं बिस्फेनोलिति रासवस्तुः उपयुज्यते। एतत् लैंगिक होरमेण् इत्यस्य प्रवर्तनान् बाधते। पलास्तिक कूपीषु अन्तर्गतानि रासवस्तूनि मानवशरीरस्य संपूर्णं प्रवर्तनं बाधन्ते।

        बिस्फेनोल् ए (BPA) अन्तः स्रावि ग्रन्थीन् बाधते। स्तनार्बुदं , हृद्रोगं , जनितक विकलताः इत्यादीनां बी पी ए हेतुः भवेदिति रिव्यू वदति।  अरोगी भवितुं किं कर्तव्यम्? समाधानं ललितं भवति। एतादृश कूप्यः पुनः पुनः न उपयोक्तव्याः। एकवारं जलपानानन्तरं रीसैक्किल् करणीयः। बी पी ए रहित पलास्तिक कूप्यः विक्रेतुं श्रमः करणीयः। पलास्तिककूप्यां स्थाने अयसा निर्मितपात्राणां अथवा स्फटिक कूप्याः उपयोगः करणीयः।

काश्मीरे जि एस् टी अङ्गीकृतम्।
श्रीनगरम्>जम्मु-काश्मीर् विधानसभया पण्यसेवनकरदेयकम् अङ्गीकृतम्। विपक्षसामाजिकानां कोलाहलमध्ये राज्यस्य वित्तमन्त्रिणा हसीब् द्राबुना देयकम् अवतीर्णं अङ्गीकारः प्राप्तवत् च। नूतनं जि एस् टि देयकम् अङ्गीकृतम् अन्तिमं राज्यमस्ति जम्मू-काशमीरः। राष्ट्रे  असमराज्येनैव जि एस् टि प्रथमतया अङ्गीकृतम्।.

खत्तरं विरुद्ध्य उपरोधः अनुवर्तिष्यते।
दुबई> उपरोधनिरसनाय समर्पितान् उपाधीन् प्रति खत्तर् राष्ट्रस्य प्रतिकरणं निराशाजनकमिति सऊदि अरेब्यया सख्यराष्ट्रैश्च निगदितम्। अतः खत्तरं प्रति उपरोधः अनुवर्तिष्यते। सौदीदेशस्य नेतृत्वे चतुर्णाम् अरबदेशानां विदेशकार्यमन्त्रिणः ईजिप्तस्य केय्रोनगरे कृते उपवेशने एवायं निर्णयः।




Thursday, July 6, 2017

भारतइस्रयेलस्य मध्ये सप्तसन्धयः
प्रधानमंत्रिणः नरेन्द्रमोदिनः इस्रजेल्यात्रायाः द्वितीये दिवसे देशद्वयस्य मिथः कृषि-विज्ञान-प्रौद्यौगिकी-अन्तरिक्ष-जलप्रबंधनं चेति विषयेषु सप्तसन्धयः हस्ताक्षरिताः, श्रीमोदिना तत्रत्यः प्रधानमन्त्री नेतान्याहूमहोदयः सपरिवारः  भारतं प्रति त्मन्त्रितः, इस्रजेल्देशस्य राष्ट्रपतिना रुवेनरिवलिनेन अपि मोदिना सह सम्भाषणं विहितम्, उभयोर्मिथः द्विपक्षीय-सम्बन्धान् द्रढयितुं परिचर्चा जाता | प्रधानमंत्री नरेन्द्रमोदी अब्रवीत् यत् आतंकवादः उभाभ्यां देशाभ्यां चिन्तनीयः विषयः वर्तते, अपि चोक्तं यत् अातंकवादस्य निराकरणाय सम्भूय कार्याचरणस्य अावश्यकता वर्तते | इस्रजेल्देशस्य प्रधानमंत्री बेंजामिनः प्रोक्तवान् यत् देशद्वये महती प्रतिभा वर्तते |
अरुणाचल प्रदेशे अन्तर्धानं प्राप्तस्य एकाक्ष विमानस्य अवशिष्टानि दृष्टानि।
इट्टानगरम् > सविशदं कृते अन्वेषणे युपिया जनपदस्थे वन प्रदेशेषु एव एकाक्ष विमानस्य (Helicopter) अवशिष्टनि दृष्टानि। किन्तु तस्मिन् आसीनम् आरक्षकम् अधिकृत्य इतःपर्यन्तं किमपि न ज्ञायते। आरक्षकेन सह त्रयः जनाः तस्मिन् आसीत् इति अन्वेषण सङ्घेन उक्तम्। पापम्परे जनपदे सगली नाम प्रदेशे जातायां मृत्पाते बन्धितान् ततः विमोक्तुम् उद्दिश्य विमानेन गतवन्तः आसीत् ते। सोमवासरे सलीगातः उड्डयनानन्तरं बन्धं विनष्टमभवत् इति व्योम से नया उक्तम्॥

Wednesday, July 5, 2017

इस्रयेले मोदिने हृद्यं स्वीकरणम्। 
टेल् अवीव् >भारतप्रधानमन्त्री नरेन्द्रमोदी इस्रयेल् देशं प्राप्तवान्। इस्रयेल् सन्दर्शनं कुर्वन् प्रथमः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी।ह्यः सायं राजधानीं टेल् अवीव् प्राप्ताय मोदिने आतिथ्याचारसंहिताम् [protocol] अतिक्रम्य इस्रायेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहुवर्यः टेल् अवीव् विमाननिलयं प्रत्यक्षं सम्प्रप्य हार्द्दिकं स्वीकरणं समर्पितवान्।
    भारतस्य देशीयगानस्य अनुचरणेनैव स्वीकरणं कृतम्। "इस्रयेल् सन्दर्शनं कुर्वन् प्रथमप्रधानमन्त्री भवान् अस्माकं यथातथः सुहृत् भवति।  वयं भारते स्निह्यामः" मोदिने स्वागतं व्याहरन् नेतन्याहुः उक्तवान्।
   अमेरिक्काराष्ट्रपतये मार्पापावर्याय च समानं स्वीकरणमेव मोदिने अपि दातुं सज्जीकृतमिति पूर्वमेव इस्रयेल् अधिकारिभिः स्पष्टीकृतमासीत्।
इन्डोनेष्यायां उदग्रयानं विशीर्य अष्ट मरणानि। 
जक्कार्ता - इन्डोनेष्यादेशे विस्फोटिताग्निपर्वतस्य समीपम् अधिवसतां रक्षितुं यतमानम् उदग्रयानं विशीर्य अष्ट जनाः मृताः। मध्यजावाप्रविश्यायां तमाङ् गुङ् जनपदे बुट्टक् पर्वतस्य शिलाखण्डेन सह घट्टनेनैव उदग्रयानस्य भग्नः अभवत्
    दियङ् प्लेटो नामके विनोदकेन्द्रे वर्तमानस्य अग्निपर्वतस्य विस्फोटनेन दश जनाः व्रणिताः आसन्। ततः जनान् अपाकर्तुं यतमानमासीत् उदग्रयानम्। चत्वारः नाविकाः चत्वारः रक्षाप्रवर्तकाश्च याने आसन्।
उत्तराखण्डे मेघविस्फोटनम्।
डराडूण् > उत्तराखण्ड राज्यस्य पिथोरागढ जनपदे मेघविस्फोटनं सञ्जातम्। जीवहानेः वृत्तान्तः न सूच्यते। किन्तु दुर्घटनासाध्यतां परिगण्य जनाः सुरक्षितस्थानं नीताः। रविवासरादारभ्य प्रदेशे अतिवृष्टिः अनुवर्तते।
तमिल्नाटुराज्ये चलच्चित्रशालाः पिहिताः। 
चेन्नै > पण्य-सेवनकरव्यवस्थामतिरिच्य ३०% प्रादेशिकशुल्कस्यापि निवेशनं प्रतिषिध्य ह्यः आरभ्य तमिल् नाट् राज्यस्थाः सहस्राधिकाः  चलनचित्रशालाः पिहिताः। किन्तु अयं प्रतिषेधः न सर्वकारं लक्ष्यीकृत्य परं करद्वयसमर्पणाय आयाभावादिति चलच्चित्रनिर्माण-वितरणसंस्थायाः नेतारः उक्तवन्तः।
एष्याभूखण्डस्य कायिकस्पर्धा अद्य समारभ्यते।
 भुवनेश्वरम्>एष्यायाः कायिकमेला [एष्यन् अत्लटिक् चाम्प्यन्षिप्] अद्य ओडीषाराज्ये भुवनेश्वरे समारभ्यते। मेलायाः औपचारिकम् उद्घाटनं कलिङ्गा क्रीडाङ्कणे अद्य सायं पञ्चवादने सम्पद्यते। स्पर्धाः श्वः आरप्स्यन्ते।  पञ्चचत्वारिंशत् राष्ट्रेभ्यः उपाष्टशतं कायिकताराः मेलायामस्यां स्पर्धिष्यन्ते। पुरुष-वनिताविभागेभ्यः ४२ विषयेषु स्पर्धाः सन्ति। प्रथमतया एव ओडीषा मेलायाः आतिथ्यं स्वीकरोति।
निर्झरीम् प्रति प्रकृतिस्नेहिभि: क्षिप्ता: द्वे दशांशम् पञ्च टण् मद्यकूप्य:।। 
मुम्बै>  मुम्बै मध्ये एकस्यां निर्झर्याम् मालिन्यनिर्मार्जनाय आगता: छात्रा: प्रदेशवासिनश्च स्तब्धा: अभवन्। निर्झरीत: एते द्वे दशांशम् पञ्च टण् मद्यकूपी: समाहृतवन्त:। सर्वाश्च सन्दर्शकै: क्षिप्ताश्च।  प्रकृतिस्नेहिन: कथम् प्रकृतिं दूषयन्ति इत्यस्य उत्तमोदाहरणम् एषा घटना। पारिस्थितिकजीवनम् (एन्वयोण्मेन्ट् लैफ्) इति सन्नद्धसंस्थाया: नेतृत्वे एव अषाने ग्रामे भीवपुरीनिर्झरीस्थानम् केन्द्रीकृत्य अष्ट निर्झर्य: शुचीकृता:। किन्तु निर्झर्यां विद्यमानानाम् मालिन्यानां केवलं दश प्रतिशतमेव समाहर्तुं शक्तवन्त: इति सन्नद्धसंस्थाया: प्रवर्तक: धरमेशबराई वदति।
EPISODE - 51Gokul R, St: Mary's UP School Thevara, Kochi -13

Tuesday, July 4, 2017

आधारकेन्द्राणि सर्वकार कर्यालयेषु नेतव्यानि।
नवदेहली>आधारकेन्द्राणि सप्तम्बर एकदिनाड्कादारभ्य सर्वकार कर्यालयेषु प्रवर्तनीयानि। आधारपत्रस्य प्रदानं नवीकरणं च अधिकारिणां साक्षात् निरीक्षणे भवितुं उद्दिश्य अस्ति एतत् निर्णयम्। आराष्ट्रं पञ्चविंशति सहस्रं आधारकेन्द्राणि सन्ति। आगस्त ३१ पूर्वं प्रक्रियाः यमाप्तव्याः इत्युक्त्वा यूणिक् ऐडण्टिफिक्केषन् अतोरिटि आफ् इण्डिया द्वारा  राज्यसर्वकारान् पत्रं प्रेषितम्।

जिल्ला कलक्ट्रेट् , जिल्ला पञ्चायत् कार्यालयः , राष्ट्रिय-शासनसंस्थानां कार्यालयः , आर्थिकालयाः इत्यादि राज्यसर्वकारस्य अधीने यस्मिन् कस्मिन्नपि कार्यालये प्रारब्धुं शक्यते इति  पत्रे वदति। आधारकेन्दराणि अवगन्तुं जनाः बहु क्लेशं अनुभवन्ति। अमितं शुल्कं स्वीक्रियतेति आवेदनमपि आगतम्। सर्वकारेतर संस्थाः नियन्त्रणं निबन्धनानां अलंघनाय साह्हाय्यं भवति। कार्यकरणं कृत्यतया निरीक्षतुं शक्यते। जनानां उपकाराय भवति । अधिकारिणः अवदन्।

सर्वकारकार्यालयानां परिधौ राज्यैः केन्द्राणि आरभ्भणीयानि। तत्र सर्वकारकर्मकरान् नियोक्तुं शक्यते। नो चेत् यु ऐ डी एफ् ऐ संस्थया सह मिलित्वा प्रवर्तितुं शक्यते। ब्लोक् तालूक् क्षेत्रेषु प्रारंभे केन्द्रत्रयस्य स्थापना करणीया। आवश्यकतां अनुसृत्य अनन्तरं अधिकानां स्थापना शक्यते। पान्पत्रस्य तथा विविधानां सर्वकारीय सेवानां कृते इदानीं आधारपत्रस्य अनिवार्यता वर्तते।

Monday, July 3, 2017

एय्म अक्षरमुद्रा पुरस्कारः के वि मेहनकुमाराय
चेन्नै> अखिलभारतमलयाली संघस्य (All India Malayalee Association- AIMA) एय्म पुरस्कारेण के वि मोहनकुमारः समादरिष्यति।  संघस्य द्वितीयः पुरस्कारः भवति अयम्।  उष्णराशिः नाम नवकथाग्रन्थस्य रचनायै एवायम् अङ्गीकारः। कथा, नवकथा, (Novel) बाल साहित्यम् इत्यस्मिन् मण्डलेषु अष्टादशग्रन्थाः प्रकाशिताः सन्ति।  शिल्पेन सह पञ्चविंशति सहस्रं धनराशिः प्रशस्तिपत्रं च पारितोषिकत्वेन दीयते इति एय्म संघस्य अध्यक्षेण गोकुलं गोपालेन उक्तम्। मोहन कुमारः इदानीं केरलसर्वकारस्य सार्वजनिन शिक्षानिर्देशकः(DPI)भवति।
युवानः कर्मदातारः भवन्तु - मन्त्री हर्षवर्धनः
अनन्तपुरी > अद्यतनः कर्मान्वेषकाः श्वस्तनः कर्मदातारः भवितव्याः इति केन्द्र-वैज्ञानिक-साङ्केतिक-मन्त्रिणा डॉ. हर्षवर्धनेन युवानः उपदिष्टः।  अनुकूलावस्था इदानीं जता अस्ति।  केन्द्र-कर्ममन्त्रालयः तथा कोच्ची सैन् चेम्बर् आफ् कोमेर्स च संयुक्ततया आयोजितायां कर्ममेलने भाषमाणः आसीत् सः।  कर्मान्वेषकाः कर्मसंरम्भकाः भवन्तु।  अपि च सहस्रेभ्यः युवकेभ्यः कर्मदायिनः भवन्तु।  केन्द्रसर्वकारेण अविष्कृते डिजिट्टल् इन्त्या, मेक् इन् इन्त्या, स्किल् इन्त्या आदयाः योजनाः एतदर्थं सहायकम् इति च तेन उक्तम्।  केन्द्र-कर्ममन्त्रालयस्य साह्येन कृता चतुर्दशतमा मेलेयम्।