OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 23, 2017

मध्यप्रदेशे पलास्तिकपोटलिकाः निरुद्धाः।
भोपाल्> मध्यप्रदेशे पलास्तिकपोटलिकाः पूर्णतया निरुद्धाः।  गतदिने मिलितनियमसभामेलने एव राज्ये पलास्तिकपोटलिकानां सम्पूर्णनियन्त्रणघोषणापत्रम् अंगीकृतम्।  प्रतिविधिद्वारा जूलैमासस्य प्रथमदिनाङ्के मुख्यमन्त्री शिवराज्सिङ्‌ चौहान् राज्ये पलास्लिकपोटलिकानां निरोधनं प्रख्यापितवान्।  पलास्तिकपोटलिकाः गुरुतरपरिस्थितिसमस्यानां कारणभूता इति परिगणय्य एव अयं निदेश:।  पलास्तिकपोटलिकानाम् उत्पादनं, स्वहस्ते रक्षणं, विक्रयः इत्यादीनामेव निरोध: कृतः।  भक्ष्यवस्तूनां धान्यानाञ्च संरक्षणायोपयुज्यमानानां पलास्तिकपोटलिकानामेव नियन्त्रणशैथिल्यं कृतं वर्तते।