OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 3, 2017

भारत-चीना सीमानं  प्रति अधिकाः सैनिकाः
नव दिल्ली > सिक्किम् राज्ये भारत-चीनयोः सीमनि सङ्घर्षः वर्धितः। सीमनि सैनिकविन्यासः शक्तं कर्तुं भारतेन निश्चितम्। द्विषष्ट्यधिक एकोनविंशतितमस्य (१९६२) वर्षस्य युद्धानन्तरम् इदानीमेव एतादृशी सङ्घर्षात्मिका दशा जाता। सीमनि भारतस्य भूप्रदेशं प्रति अतिक्राम्य प्रविष्टैः चीनासैनिकैः भारतस्य द्वौ सैनिकशिबिरौ भग्नौ। एतत् सैनिक-सुरक्षां वर्धयितुं भारतं प्रेरितम्। युद्धसमाना अवस्था इदानीं न जाता तथापि प्रतिरोद्धुं सज्जा अभवत् भारतसेना। शिबिरस्थानानि भारत-भूटानयोः न। तत् चीनायाः एव इति उक्त्वा आसीत् चीनायाः अतिक्रमणम्। २०१२ तमे दोलक्लै समीपस्थस्य लाल्टन् मध्ये भारतेन निर्मितौ द्वौ शिबिरौ स्थानान्तरं करणीयौ इति तैः निगतितम्। किन्तु भारतेन निरस्तमासीत्। तदा जूण् मासे चीनया शिबिरौ भाग्नौ च।