OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 1, 2017

सी -१७ जट् विमानं भारताय विक्रेतुं पेण्डगणेन निर्णीतम्।
वाषिड्टण्> आधुनिकरीत्या निर्मितं बहुभारं वोढुं शक्तं च सी-१७ जट्विमानं भारताय विक्रेतुं यु एस् पेण्डगणेन निर्णीतम्। एतेन विनिमयेन व्योमयानक्षेत्रे भारतस्य उन्नतिः भविष्यतीति परिगणयति। सी-१७ यात्राविमानस्य ३६६.२ कोटि रुप्यकाणां मूल्यं भवति। अनेके आधुनिकविशेषताः विमाने सन्ति। अपायसूचनां दातुं सौविध्यानि , प्रत्याक्रमणक्रमीकरणानि च विमाने वर्तन्ते। अतिरिच्य आधुनिकाः वण् ऐडण्टिफिक्केषन् फ्रण्ड् , ड्रान्स् पोण्डर इत्यादि सौविध्ये विमाने सज्जीकृते स्तः। युद्धयात्राविमानक्षेत्रे तथा दुरिताश्वासक्षेत्रे च अस्य विमानस्य सेवां उपयोक्तुं शक्यते। सेनाक्षेत्रे विना क्लेशं विमानमेतत् उपयोक्तुं शक्यते। राष्ट्रयोः नयतन्त्रबन्धमाधारीकृत्य एषः  निर्णयः इति पेण्डगणेन व्यक्तीकृतम्।