OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 5, 2017

एष्याभूखण्डस्य कायिकस्पर्धा अद्य समारभ्यते।
 भुवनेश्वरम्>एष्यायाः कायिकमेला [एष्यन् अत्लटिक् चाम्प्यन्षिप्] अद्य ओडीषाराज्ये भुवनेश्वरे समारभ्यते। मेलायाः औपचारिकम् उद्घाटनं कलिङ्गा क्रीडाङ्कणे अद्य सायं पञ्चवादने सम्पद्यते। स्पर्धाः श्वः आरप्स्यन्ते।  पञ्चचत्वारिंशत् राष्ट्रेभ्यः उपाष्टशतं कायिकताराः मेलायामस्यां स्पर्धिष्यन्ते। पुरुष-वनिताविभागेभ्यः ४२ विषयेषु स्पर्धाः सन्ति। प्रथमतया एव ओडीषा मेलायाः आतिथ्यं स्वीकरोति।