OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 31, 2018

एकता प्रतिमा  मोदि महावर्येण राष्ट्राय समर्पितम्
-बिजिलाकिषोरः
       नवदिल्ली > नर्मदानद्याः समीपे साधुबेट् द्वीपे निर्मिता एकता प्रतिमा सर्दार् वल्लभ् भायी पट्टेल् महोदयस्य १४३ तमे जन्मदिने  प्रधानमन्त्रिणा  नरेन्द्रमोदी महाभागेन  अद्य राष्ट्राय समर्पितम्।  १८२ मीटर् औन्नत्येन निर्मिता भवति प्रतिमा। एकता प्रतिमेति नामकरणं कृतम्।
दिल्लीनगरे पुरातनयानानि रोधनीयानि - सर्वोच्चन्यायालयः।
        नवदिल्ली >  दिल्लीनगरस्य वायूप्रदूषणम् अतिदारुणावस्थायां भवति इति सर्वोच्च न्यायालयः। प्रदूषणं नियन्त्रितुं प्रदूषणमानदण्डं पालयितुं विमुखानां पुरातनयानानि  निवारणीयानि इति राज्यसर्वकारः आदिष्टः। दशसंवत्सरस्य पुरातनत्वं पेट्रोल् यानानां पञ्चदशसंवत्सरस्य पुरातनत्वं डीसल् यानानां च उपयोगस्य समयपरिधिः निर्णीता। तस्मादुपरि पुरातनानां यानानां पट्टिका निर्मीय यन्त्रयानविभागस्य अन्तर्जालपुटे  प्रकाशनीयम्। मलिनीकरणनियन्त्रणायोगेन सामूहिकमाध्यमद्वारा मलिनीकरणसमस्याम् अधिकृत्य जनानां पुरतः परिचर्चा करणीया। अवश्यकं चेत्‌ अन्तर्जाल सुविधा वा करणीया इत्यपि न्यायालयेन आदिष्टम्। 
वायूप्रदूषणेन २०१६ तमे १.२५ लक्षं शिशवः मारिताः।
representative image credit: news18
      नवदिल्ली > वायूप्रदूषणं विरुद्ध्य निशितप्रक्रमाः आवश्यकाः इत्युद्धोघोषयतः विश्व-स्वास्थ्यसंघटनस्य आवेदनम् बहिरागतम्। वायूप्रदूषणेन पञ्च वयस्कादूनाः १.२५ लक्षं शिशवः भारते हताः। २०१६ तमस्य वर्षस्य गणना भवति इयम्। अनेन कारणेन मृतेषु प्रतिशतं विंशति (२०%) शिशवः भारतात् एव। स्वास्थ्यं वायुप्रदूषणं च इत्यमुं विषयमधिकृत्य  विश्व-स्वास्थ्य संघटनस्य विश्वसङ्गोष्ठ्यां प्रकाशिते आवेदने भवति इदं भीदितं विवरणम्।
     गृहे बहिः च समानक्रमेणैव शिशूनां मृत्युः अभवत् । अङ्गारकादि जैवेन्धनानां ज्वालनेन जायमानं प्रदूषणं पञ्चवयस्कात् अधः स्थितानां ६७००० शिशुनां मरणहेतुः अभवत्|
यानजन्यधूमः सार्वजनिक स्थानानां प्रदूषणं च ६१००० शिशूनां जीवान् अपहृतवन्तौ। इयं गणना २०१६ वर्षस्य एव। वायूप्रदूषणं शिशुनां श्वासकोशान् मस्तिष्कान् च झटित्येव नाशयति इति अनुसान्धानावेदनेन स्पष्टीक्रियते।

Tuesday, October 30, 2018

चतुर्थैकदिवसीया क्रिकेटस्पर्धा भारतेन विजिता
-पुरुषोत्तमशर्मा
    भारत-वेस्ट-इण्डीजक्रीडकदयोर्मध्ये प्रवर्तमानायाम् एकदिवसीयक्रिकेटस्पर्धामालिकायां गतरात्रौ भारतीयदलेन वेस्ट-इण्डीजवृन्दं चतुर्विंशत्युत्तरद्विशतं २२४ धावनाङ्कै: _पराजितम् । पणकं विजित्य प्रथमक्रीडयता भारतीयक्रीडकदलेन निर्धारितेषु पञ्चाशत् कन्दुकक्षेपचक्रेषु पञ्चक्रीडकाणां हानौ सप्तसप्तत्युत्तरत्रिशतधावनाङ्कलक्ष्यं वेस्ट-इण्डीजदलाय प्रदत्तमासीत्। लक्ष्यमनुसरता वेस्ट्इन्टीस् वृन्देन सप्तत्रिंश-क्षेपचक्रस्य द्वितीये कन्दुके केवलं त्रिपञ्चाशदधिकैकशतं धावनाङ्कान् व्यरचयत् । 
अनेन विजयेन सह भारतं शृङ्खलायां २-१ इत्यन्तरालेन अग्रेसरं वर्तते । शृङ्खलाया: निर्णायकान्तिमस्पर्धा गुरुवासरे भविष्यति ।
सिक्क सूक्ष्माणुः गुजरात् राज्येषु प्रसरति। अहम्मदाबादे अणुसङ्क्रमणं प्रमाणीकृतम्।
       नवदिल्ली> राजस्थाने भीतिं उत्पाद्य अनन्तरं सिका सूक्ष्माणुः गुजरात् राज्येऽपि प्रसरति। अहम्मदाबादे एका स्त्री सूक्ष्माणुसङ्क्रमिता अस्ति। राज्यसर्वकारेण रोगाणुप्रतिरोधप्रवर्तनानि समारब्धानि इति स्वास्थ्यविभागाध्यक्षा जयन्तीरविः अवदत्। त्वरित प्रक्रमाय भिषजाम् अनुवैद्यानां संघाः नियुक्ताः। २५० संख्याधिकाः गर्भिण्यः परिपालिताः। 
        गुर्जरस्य समीपवर्तिराज्यात् राजस्थानात् आसीत् प्रथमतया सिकारोगाणुव्यापनस्य आवेदनम्। राष्ट्रे प्रप्रथमरोगाणुव्यापनं २०१७ तमे गुर्जरदेशे  आवेदितम् आसीत्I
राज्यस्तरीयः कायिकोत्सवः समाप्तः ; एरणाकुलं जनपदं प्रथमस्थाने। 
विद्यालयीयकिरीटः कोतमङ्गलं सेन्ट् जोर्ज् उच्चतरविद्यालयाय। 
          अनन्तपुरी   >  गतदिनत्रये अनन्तपुर्यां सम्पन्ने ६२ तमे विद्यालयीयक्रीडापटूनां वीरताप्रदर्शने एरणाकुलं जनपदेन वीरत्वपदं  प्राप्तम्! ३० सुवर्णानि , २६ रजतानि, २० पित्तलानि च सम्प्राप्य २५३ अङ्कानि एरणाकुलं जनपदेन प्राप्तानि। १९६ अङ्कैः  पालक्काट् जनपदेन द्वितीयस्थानं प्राप्तम्।
     विद्यालयेषु एरणाकुलं जनपदस्थः कोतमङ्गलं सेन्ट् जोर्ज् उच्चतरविद्यालयः ८१ अङ्कानि प्राप्य वीरताकिरीटं स्वायत्तीकृतम्। संवत्सरत्रयस्य भङ्गं समाप्य एव सेन्ट् जोर्ज् विद्यालयः किरीटं प्रापयत्।

Monday, October 29, 2018

संस्कृतभारत्या: अ.भा.उपवेशनं सम्पन्नम्।
    वाराणसि>  २७-२८ दिनांकयो: वाराणस्यां संस्कृतभारत्या: अ.भा.उपवेशनं सम्पन्नम्। उद्घाटने मुख्यातिथि: आसीत् उदासीनसम्प्रदायप्रमुखा: स्वामिनः गुरुशरणानन्दमहाराजाः, तत्र अन्नपूर्णाक्षेत्रप्रमुखा: स्वामिनः च। समारोपे मा०मुख्यमन्त्रिणः योगि-आदित्यनाथः, सं.भा.संघटनमन्त्री दिनेश कामतः, महामन्त्री श्रीशदेवपुजारी, अध्यक्ष: भक्तवत्सलश्च। कार्यक्रमे उप 10 कुलपतयः अपि उपस्थिताः आसन्।

संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्
भाषाशुद्धतायै निरन्तरं प्रयतामहे
नमस्ते, सरलसंस्कृताय आग्रहकरणसमये भाषाशुद्धतार्थं प्रयत्न: न्यून: न भवेत्। सरलं, शुद्धं, निर्दुष्टं, पाणिनीयमेव संस्कृतम् अस्माभि: प्रयोक्तव्यम्। समस्या कुत्र आयाति इत्युक्ते कश्चन यदा संस्कृतेन भाषणसमर्थ: भवति तत्पश्चात् स: संस्कृतेन भाषमाण: तु भवति, परं स्वस्य भाषादोषा: कुत्र कुत्र भवन्ति इति ज्ञातुं प्रयत्नमेव न करोति। य: तद्विषये बुद्धिमेव न व्यापारयति स: कथं वा अवगच्छेत्? अहं संस्कृतेन ' सम्यगेव वदामि' इति चिन्तयन् भवति। मित्राणि,  वयं अस्माकं भाषाशुद्धतायै निरन्तरं प्रयतामहे । जयतु संस्कृतम् जयतु भारतम् । 
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्
भाषाशुद्धतायै निरन्तरं प्रयतामहे
नमस्ते, सरलसंस्कृताय आग्रहकरणसमये भाषाशुद्धतार्थं प्रयत्न: न्यून: न भवेत्। सरलं, शुद्धं, निर्दुष्टं, पाणिनीयमेव संस्कृतम् अस्माभि: प्रयोक्तव्यम्। समस्या कुत्र आयाति इत्युक्ते कश्चन यदा संस्कृतेन भाषणसमर्थ: भवति तत्पश्चात् स: संस्कृतेन भाषमाण: तु भवति, परं स्वस्य भाषादोषा: कुत्र कुत्र भवन्ति इति ज्ञातुं प्रयत्नमेव न करोति। य: तद्विषये बुद्धिमेव न व्यापारयति स: कथं वा अवगच्छेत्? अहं संस्कृतेन ' सम्यगेव वदामि' इति चिन्तयन् भवति। मित्राणि,  वयं अस्माकं भाषाशुद्धतायै निरन्तरं प्रयतामहे । जयतु संस्कृतम् जयतु भारतम् । 

Sunday, October 28, 2018

अमेरिकायां जूतदेवालये भुषुण्डिप्रयोगः - ८ जनाः हताः। 
    पिट्स्बर्ग्  >  यू एस् राष्ट्रे पीट्स्बर्ग नगरस्थे जूतदेवालये [सिनगोग्] कस्यचन अक्रमिणः  भुषुण्डिप्रयोगेण अष्ट जनाः हताः। अनेके व्रणिताः। व्रणितेषु त्रयः आरक्षकाश्च अन्तर्भवन्तीति सूच्यते। आक्रमणकारी पश्चात् आरक्षकैः गृहीतः। 
    शनिवासरे प्रभाते एकादशवादने आराधनालयम् अतिक्रम्य प्राप्तः अक्रमी आराधकजनान् लक्ष्यीकृत्य  अनवरतं शतघ्नीप्रयोगं कु्वन्नासीत्। सर्वे जूतविश्वासिनः म्रियन्तामिति सः आक्रोशं कृतवानित्यपि आरक्षकैरुक्तम्। 
    शतघ्नीनां स्वायत्तीकरणे किमपि नियन्त्रणम् यू एस् राष्ट्रे नास्तीत्यतः प्रतिवत्सरं ३०,००० जनाः अक्रमिणां शतघ्निप्रयोगेण मृतिमुपगच्छन्ति।
श्रीलङ्कन् विधानसभा स्तम्भयते स्म ; राष्ट्रे शासनप्रतिसन्धिः। 
  कोलम्बो  >  अपमार्गद्वारा प्रधानमन्त्रिपदात् निष्कासितः रनिल् विक्रमसिङ्गः स्थानत्यागाय न सन्नद्धो अभवत्। विधानसभायां स्वस्य अधीशत्वस्थापनाय सभासम्मेलनम् आयोजयितुं तेन अपेक्षितम्। किन्तु राष्ट्रपतिः मैत्रिपालसिरिसेनः सभां स्तम्भयित्वा आदेशं कृतवान्। विक्रमसिङ्गस्य सुरक्षामपि निराकरोत्। 
    आत्मने भूरिवर्गस्य सहयोगः वर्तते । अविश्वासपत्रमात्रेणैव आत्मनः निष्कासनं साध्यते इति राजशासनसंविधानमुद्धारयन् विक्रमसिङ्गः अवदत्। २०१९ आर्थिकसंवत्सरस्य आयव्ययपत्रावतरणाय नवम्बर् ५ दिने विधानसभासम्मेलनं विधातव्यमासीत्। अस्य सम्मेलनस्य कालविलम्बः आर्थिकप्रतिसन्धौ पीडयतः राष्ट्रस्य भुयः  क्लेशाय भवति।
धर्मपरिवर्तनं विरुद्ध्य  अतिशक्तं सन्देशं दत्तवानासीत्  श्रीनारायणगुरुः इति अमित् षा।
-बिजिलाकिषोरः

  शिवगिरिः > अधस्थ वर्गे जातेन श्रीनारायणगुरुणापि धर्मपरिवर्तनं रूक्षतया विमर्शितमिति भारतीय जनतादलस्य  राष्ट्रियाध्यक्षः अमित्षा महाभागः अवोचत्। शिवगिरौ प्रवृत्ते श्रीनारायणगुरोः महासमाधि दिनाचरणे भाषमाणः आसीत् अयं महाभागः। हिन्दुसंस्कृतिः, देशस्य परम्परागतविश्वासः, भाषा, साहित्यं च महात्मना पुनरुज्जीवनं कृतमिति हेतोः अधुना हिन्दुसमूहः सुरक्षितं जातमिति  तेन अभिप्रेतम्।
शिक्षया  विकसन्तु, सङ्घटनया शक्ताः भवन्तु, व्यवसायेन समृद्धाः भवन्तु इति तेन जनाः उपदिष्टाः। संस्कृतभाषा मातृभाषया सह प्रसारयितुमपि तेन प्रयत्नं कृतम् । नारायणगुरुतुल्यं अन्यं पुरुषं इतः पर्यन्तम् अहं न दृष्टवान् इति रवीन्द्रनाथटागोरस्य वचनं तेन स्मारितम्‌।
सैनिकान् प्रति पाषाणक्षेपः आतङ्कवादिनां कृते एव; सुशक्तप्रक्रमः भविष्यति इति सैन्याधिपः।
      नवदिल्ली > सैनिकान् प्रति पाषाणक्षेपणं कुर्वन्तः भीकराणां कृते  प्रयत्नं कुर्वन्तः भवन्ति इति स्थलसेनाधिपः बिपिन् रावतः । एतान् विरुद्ध्य दण्डप्रक्रमः स्वीकरिष्ये इति तेन उक्तम्। नवदिल्यां सैनिकदिनानुबन्धतया 'अमर् जवान् ज्योतिमण्डपे प्रणामं कृत्वा भाषमाणः आसीत्  सःI
     विगते शुक्रवासरे कृते पाषाणक्षेपे एकः सैनिकः हतः इति सन्दर्भेऽस्मिन् भवति सेनाध्यक्षस्य इदं ख्यापनम्। पाषाणक्षेपणं कर्तुं उद्युक्तान् विरुद्ध्य व्यवहारः पञ्जीकृतः इति बिपिन् रावत्तेन उक्तम्। काश्मीरस्य शान्ति-विध्वंसनप्रवर्तनानां पृष्ठतः पाकिस्थानः इति रावत्तः अवदत् | काश्मीरः भारतस्य अविभाज्यभागः इति रावत्तेन संसूचितम्।

Saturday, October 27, 2018

श्रीलङ्कायां विक्रमसिङ्गे निष्कासितः , राजपक्से नवीनप्रधानमन्त्री। 
     कोलम्बो>  श्रीलङ्कायां गतदिने सञ्जातेन व्युत्क्रमेण प्रधानमन्त्रिणं रनिल् विक्रमसिङ्गे नामकं राष्ट्रपतिः मैत्रीपालसिरुसेनः निष्कासितवान्। तत्स्थाने भूतपूर्वः राष्ट्रपतिः श्रीलङ्कन् राजनैतिकमण्डलस्य अतिकायः महिन्द्र राजपक्से नामकः अवरोधितः।
    विक्रमसिङ्गस्य 'युणैटड् नाषणल् पार्टी ' दलस्य कृते दीयमानः सहयोगः निराकुरुत इति सिरिसेनस्य 'युणैटड् पीपिल्स् फ्रीडं सख्यं ' नामकस्य दलस्य प्रख्यापनादचिरेणैव विक्रमसिङ्गः निष्कासितः।
     किन्तु विक्रमसिङ्गः स्थानत्यागाय न सन्नद्धः अस्ति। अतः अयं विषयः न्यायपीठं प्राप्नोतीति राजनैतिकनिरीक्षकैः अनुमीयते।
उत्सवाचरणं परिस्थितये हानिकरो माभवतु- भारत राष्ट्रपतिः रामनाथ कोविन्दःI
     नवदिल्ली> दिल्ल्यां वायुप्रदूषणम् अतिगुरुतरावस्थां याति। सन्दर्भेस्मिन्  उत्सवाचरणं परिस्थितये हानिकरो मा भवतु इत्युपदेशेन सह भास्तस्य राष्ट्रपतिः रामनाथ कोविन्दः। तदर्थं जनमनसि सद्भावना उद्‌पादनीया। इदानीं दिल्याम् उत्सवकालः समारभते। अतः वायूप्रदूषणं अत्यधिकं भविष्यति। अस्य परिहाराय सामूहिकदलाः जनानं मनसि प्रदूषणं विरुद्ध्य सद्भावनां जनयितुं प्रयत्नं कुर्युः इति राष्ट्रपतिना रामनाथ कोविन्देन इष्यते।
केरले राज्यस्तरीयः कायिकोत्सवः समारब्धः। 
   अनन्तपुरी>  अतिरूक्षस्य प्रलयदुरन्तस्य पश्चात् केरलानां प्रथमः सार्वजनीनसङ्गमः। कौमारकायिकप्रतिभाधनानां राज्यस्तरीयः कायिकोत्सवः। ६२ तमः विद्यलयीयक्रीडापटूनां वीरताप्रदर्शनं [School Athletic Championship] गतदिने केरल विश्वविद्यालयमहाक्रीडाङ्कणे समारब्धम्। आकेरलं २२०० कौमारताराः नववेगं  नवदूरं च प्राप्तुमिच्छुकामाः भागं स्वीकुर्वन्ति। रविवासरे मेलायाः समापनं भविष्यति। प्रथमे दिने ३१अर्थानाम् अन्तिमचरणे समाप्ते एरणमाकुलं जनपदः अग्रिमस्थानमलंकरोति।
दिल्ल्यां हिमधूमेन श्वासक्लेशः- पूर्वसूचना भवति पर्यावरणस्य।
        नवदिल्ली> विषधूमेन श्वासक्लेशमनुभवति दिल्लीनगरम्। विश्वस्वास्थ्यसंघटनस्य आवेदनानुसारं  मालिन्याधिक्येन क्लेशमनुभूतमानेषु विश्वनगरेषु प्रथमं स्थानं भवति नवदिल्ली। अनेन कारणेन विश्ववार्तामण्डले दिल्लीनगरस्य कुप्रसिद्धिः अस्ति। नगरमिदं विषधूमपटलात् मुक्तं कर्तुं सर्वकारेण बहुविधप्रक्रमाः स्वीकृताः। केन्द्र सर्वकारः, राज्यसर्वकारः राष्ट्रियहरितायोगः, मानवाधिकारायोगः, उच्चन्यायालयः , सर्वोच्च न्यायालयाः च  समस्यापरिहाराय प्रयतितवन्तः। किन्तु निष्प्रयोजनमासीत् ।
पर्यावरणस्य विषधूमः हिमकणाः च मिलित्वा एव जायते हिमधूमः।

Friday, October 26, 2018

जगन् मोहन रड्डिः कुठाराक्रमणेन व्रणितः, अपराधी गृहीतः।
        विशाखपत्तनम् >   आन्ध्रप्रदेशराज्यस्य  विधानसभायाः विपक्षनेता तथा वै एस् आर् कोण्ग्रस् दलस्य नेता च वै एस् जगन्मोहन् रड्डिः विशाखपत्तनं विमाननिलयस्थे विशिष्टालये कुठाराक्रमणेन व्रणितः। हैदराबादं प्रति गन्तुं प्राप्तं तं विमाननिलयस्थभोजनशालायाः कर्मचारी एव कुक्कुटाहवे उपयुज्यमानं लघुकुठारमुपयुज्य वामस्कन्धं प्रति आक्रमणं कृतवान्। झटित्येव आक्रमणकारी जे श्रीनिवासरावु नामकः सि ऐ एस् एफ् दलैः गृहीतः आरक्षकदलं नीतः च।
        अविभक्तान्ध्रप्रदेशस्य भूतपूर्वमुख्यमन्त्रिणः यश्शरीरस्य वै एस् राजशेखररड्डिनः पुत्रः जगन्मोहनरड्डिः। विमाननिलयस्थे विशिष्टपुरुषाणां विश्रान्तिगृहे उपस्थितस्य तस्य समीपं 'सेल्फी'छायाचित्रनिर्वहणोत्सुकव्याजेन प्राप्तः श्रीनिवासरावः अप्रतीक्षितवेगेन कुठाराक्रमणं कृतवानासीत्। लघुव्रणितः जगन्मोहनः प्रथमशुश्रूषानन्तरं यात्रामनुवर्तितवान्।
चीनस्य 'हेलिकोप्टर्' भारतसीमा अलङ्घयत् इति आवेदनम्।
        नवदिल्ली> व्योमपरिधिमुल्लङ्घ्य चीनस्य द्वे उदग्रयाने भारतखण्डं प्रापतुः। लडाक्कस्थे ड्रिग् प्रदेशे एव घटनेयं जता इति ज्ञातम्। सेप्तम्बर् मासस्य सप्तविंशति दिनाङ्के लडाक् टिबत् सीमायां दशनिमेषपर्यन्तं व्याेमनिरीक्षणं कृत्वा एव प्रतिनिवृत्तम्। पाकिस्थानस्य उदग्रयानस्य (Helicopter) अधिनिवेशनात् दिनत्रयात् पूर्वम् आसीत् चीनेनकृतं  व्योमसीमा लङ्‌घनम्।
     पाक्अधीनकाश्मीरस्य प्रधानमन्त्री राजा फरूख् हैदरखानः तदा उदग्रयाने आसीत्‌। अनवधानतया आसीत्  सीमा लङ्घनम् इत्यासीत् पाकिस्थानस्य स्वयमुक्तिः। भारत समुद्रेऽपि चीनस्य अन्तर्वाहिन्यः सान्निध्यमासीत् पूर्वस्मिन् मासे इत्यपि आवेदनमस्ति।

Thursday, October 25, 2018

जनसम्मर्देण द्वौ दिवंगतौ,अनेके व्रणिताश्च
-बिजिला किषोरः
        कोल्कत्ता > सोमवासरे सान्द्रागाच्छी रेयिल् निस्थानके प्रवृत्ते दुरन्ते द्वौ मृतौ १४ जनाः व्रणिताश्च। रेल यानत्रयाणाम् आगमनं युगपदेव अभवत् इति अपघातकारणम्। द्वितीय , तृतीय केन्द्रेषु याने आगतौ। तदा गमनवीथ्यां जनबाहुल्यमभवत्। उद्योगिनां अनवधानतया इदं जातम् इति मुख्यमन्त्री ममताबानर्जी अवोचत्।
      बहूनां यानानां निस्थानकम् इत्यतः जनाः अधिकतया अत्र सम्मिलन्ति। अनेके वेगदूरयानानि, स्थानीययानानि च इतः प्रस्थानं कुर्वन्ति।

Wednesday, October 24, 2018

सि बि ऐ निर्देशकः  आलोकवर्मन्  स्थानात् परित्यक्तः। अस्तानः विरामे प्राविशत्। 
    नवदिल्ली> सि बि ऐ संस्थायां  परस्पर कलहे जाते सति निर्देशकं-विशिष्टनिर्देशकं च विरुद्ध्य प्रक्रमः समभवत्। अलोकवर्मणं निर्देशकस्य स्थानात् निष्कासितम्। तत्स्थानपालनाय सहनिर्देशकः नागेन्द्ररावु महोदयः आदिष्टः।
     विशेष-निर्देशकः राकेष् अस्तानः तु विराम स्वीकाराय केन्द्र सर्वकारेण  आदिष्टः। सि बि ऐ मध्ये उद्योगिनः मिथः  शत्रुता प्रक्रमाः अरब्धाः इति शिरोपीडा परिहाराय आसीत् अयं प्रक्रमाः। ह्यः रात्रौ प्रधानमन्त्रिणा आहूते मेलने आसीत् निर्णयः।  प्रत्युपकारशुल्कविवादानुबन्धतया अस्तानं विरुध्य सि बि ऐ संस्थया एव व्यवहारः स्वीकृतः । सन्दर्भेस्मिन् प्रधानमन्त्रिणा नरेन्द्रमोदिना द्वौ निर्देशकौ आहूतवन्तौ।
क्रीडनकानां विक्रयविषयको न्यायालयीयादेश:
-पुरुषोत्तमशर्मा
      नवदिल्ली > सर्वोच्‍चन्‍यायालयेन सम्पूर्णदेशे स्वल्पप्रदूषक-क्रीडनकानामुत्पादनविक्रयानुमति: प्रदत्ता। शीर्षन्‍यायालयेनोक्तं यत् दीपावल्याम् अन्‍योत्सवेषु च रात्रौ अष्टवादनात् दश वादनं यावत् क्रीडनकानि प्रज्वालयितुं शक्ष्यन्ते। न्‍यायालयेन निर्धारितसीमातोधिकप्रदूषितानां क्रीडनाकानाम् अन्तर्जालाधारितविक्रयणमपि अवरोधितम्। 
      न्यायालयीयनिर्देशोल्लङ्घवनं कृते सति ई-कॉमर्स वैद्युत्व्यवसायसमवायान् विरुध्य न्यायालयीयावमानना विध्यन्तर्गतं कार्याचरणं भविष्यति। सममेव सर्वोच्चन्‍यायालयेन निर्देशितं यत् केवलं निर्धारितसीम्न: यावत् घोषकानि क्रीडनकान्येव विक्रेष्यन्ते।

Tuesday, October 23, 2018

 विदेशेषु अलीकधननिक्षेपं कृतवतः ग्रहीतुकामो भूत्वा आयकर विभागः। 
        नवदिल्ली> विदेशेषु अलीकधननिक्षेपं, स्थावरजंगमधननिक्षेपं  च  कृतवन्तः भारतीयाः आयकरविभागेन अन्विष्यन्ते। वैदेशिक प्रयोजकसंस्था द्वारा शताधिकानां भारतीयानां वैदेशिकवित्तलेख-संबन्धीनि विवरणानि अन्विष्यन्ते। नूतननियमानुसारं दोषी इति प्रमाणं लभते चेत् विलम्बं विना दण्डविधयः स्वीकरिष्ये इति अधिकारिणा उक्तम्। नूतननियमे वैदेशिकं आर्थिकविवरणं विज्ञापनीयम्। नो चेत्‌ दशवर्षाणि यावत्‌ कारागारवासः एव दण्डः।

खषोगिनः हत्या - घातकः देशविरुद्ध इति  सौदीराष्ट्रस्य विशदीकरणं निरस्य राष्ट्रान्तराणि। 

     वाषिङ्टण् >   वरिष्ठमाध्यमप्रवर्तकस्य जमाल् खषोगिनः हत्यामधिकृत्य सौदीराष्ट्रेण कृतं विशदीकरणं  राष्ट्रान्तरैः  निरस्तम्। सन्देहानां युक्तियुक्तं समाधानं यावत् लभते तावत् सौदीराष्ट्रस्य विशदीकरणे तृप्तिः नास्तीति डोणाल्ड् ट्रम्पेन स्पष्टीकृतम्।
       अमेरिक्काम् अनुगम्य यूरोप्यन् राष्ट्राणि च सौदीमपलप्य मञ्चमागतानि। ब्रिटेन् जर्मनी, फान्स् इत्येतानि राष्ट्राणि तेषु प्रमुखानि। खषोगी व्यापादित इति सौद्या अङ्गीकृतं तथापि मृतदेहः कुत्रेति स्पष्टीकर्तुं सैदी न सिद्धा अस्ति। किन्तु तुर्की राष्ट्राधिकृताः  स्थानपतिकार्यालयसेवकेभ्यः सत्योक्तिं रेखितवन्तः। कार्यालयस्थेभ्यः सि सि टि वि दृश्यानि स्वीकृत्य परिशोधयन्तः सन्ति।

Monday, October 22, 2018

निर्वाचनायोगस्य त्रिदिवसीया  तेलङ्गाना यात्रा
-पुरुषोत्तमशर्मा
        नवदिल्लीली> मुख्यनिर्वाचनायुक्तस्य ओ.पो.रावतस्य अध्यक्षतायां निर्वाचनायोगस्य पूर्णदलं तेलङ्गानायां निर्वाचनसज्जताया: समीक्षायै अद्यारभ्य दिवसत्रयाय राज्यस्य यात्रारतो वर्तते। तेलङ्गानाराज्ये दिसम्बरमासस्य सप्तमे दिनाङ्के मतदानम् आयोजयिष्यते।श्रीरावत: निर्वाचनायुक्तेन सुनील अरोड़ा वर्येण अथ च अशोकलवासावर्येण सह हैदराबादं प्राप्स्यति।
रथ्यादीपानां स्थाने कृत्रिमचन्द्रं निर्मातुं चीनेन प्रयतते।

      बेय्जिङ्> रथ्यादीपानां स्थाने प्रतिदिनं प्रकाशयन्तं कृत्रिमचन्द्रं निर्मातुं चीनः प्रयत्नं करोति। २०२० तमे नूतनोपग्रहस्य विक्षेपणं भविष्यति इति चीनेन विज्ञापितम्।  चीनस्य दक्षिणपश्चिमभागस्थ चिच्वान् प्रविश्यायाम् उपग्रहनिर्माणं समारब्धमस्ति। विद्युल्लाभाय इयं योजना उपकरोति। चन्द्रापेक्षया अष्टगुणिततीव्रतायां एषः उपग्रहः प्रकाशं प्रसारयिष्यति इति 'चैन डैली' इति वार्तापत्रिकया आवेदितम् । पञ्चाशत् चतुरश्रकिलोमीट्टर् विस्तृते देशे प्रकाशं प्रसारयितुं क्षमता अस्ति उपग्रहस्य। प्रथमपरीक्षणे उत्तीर्णता चेत् पुनरपि चन्द्रत्रयं निर्मीय विक्षिप्यते इति परियोजनायाः अधिकारिः वु चुन् फेङ् अवदत्।
आरक्षकस्मृतिदिने कण्ठस्तम्भितो भूत्वा प्रधानमन्त्री।
     नवदिल्ली> आरक्षकस्मृतिदिने आरक्षकाणां त्यागं बलिदानं च स्मृत्वा प्रधानमन्त्री नरेन्द्रमोदी।
दिल्लीस्थे  चाणक्यपुरे राष्ट्रिय आरक्षकस्मृतिमण्डपस्य उद्घाटनं कृत्वा भाषमाणः आसीत् सः।  आरक्षक सेनायाः त्यागपूर्ण जीवितमधिकृत्य भाषणावसरे तस्य कण्ठः स्तम्भितः। स्वस्य भाषणं मुहूर्तं स्थगयित्वा सदसि सः तूष्णीमतिष्ठत्।
    जम्मु-काश्मीरे शान्तिं प्राप्तुं प्रयत्नं कृतवतः, आतङ्कवादान्  विरुद्ध्य युद्धं कृतवतः सैनिकान् स्मरणीयोः दिनमिदम्। धीरान् सैनिकान् आरक्षकसेनाः प्रति राष्ट्रं ऋणबद्धं भवति इत्यपि मोदिना उक्तम्। प्रतिसंवत्सरम् ओक्टोबर् मासस्य २१ तमे दिनाङ्के भवति राष्ट्रियारक्षक-दिनाचरणम्।

Sunday, October 21, 2018

भारतीपूजा सुसम्पन्ना
बिजिलाकिषोरः
     तामरश्शेरी > तामरश्शेरी स्थानीयसमित्याः भारतीपूजा कार्यक्रमः रविवासरे प्रातः तामरश्शेरि लक्ष्मीनारायणमन्दिरे अभवन्। संस्कृतभारत्याः उत्तरसम्भागस्य कार्यदर्शी श्री रणजित् महाभागः मुख्यभाषणं कृतवान्। यत्र संस्कृतं नास्ति तत्र संस्कृतिः न भवति, अखण्डभारतस्य निर्मितिः तदा एव भवति यदा सर्वै सस्कृतेनभाषणं करोति। कार्यक्रमेस्मिन् पञ्चाशदधिकाः भागं गृहीतवन्तः। स्थानीयसमितेः अध्यक्षः श्री दामोदरः अध्यक्षपदमलंकृतवान्।कार्यदर्शी श्री उण्णिकृष्णः स्वागतं श्री जयदेवः कृतज्ञतां च समर्पितवन्तौ।
एन् डि तिवारी दिवं गतः। 

   नवदिल्ली  >  कोण्ग्रस् दलस्य विरिष्ठनेता तथा उत्तरप्रदेशस्य उत्तरखण्डस्य च भूतपूर्वः मुख्यमन्त्री एन् डि तिवारी [९३]  हृदयाघातेन दिवं गतः।  संवत्सराधिकेन सः रोगशय्यावलम्बी आसीत्। 
    अविभक्ते उत्तरप्रदेशे तिवारी त्रिवारं मुख्यमन्त्रिपदम् अलङ्कृतवान्। ततः उत्तरखण्डराज्यस्य मुख्यमन्त्री अभवत्। राजीव् गान्धिनः प्रधानमन्त्रित्वस्य अधीने केन्द्रमन्त्रिसभायां आर्थिक-वाणिज्य-विदेशकार्यविभागेषु मन्त्री आसीत्। आन्ध्रप्रदेशस्य राज्यपालपदं च अनेनालंकृतम्।
कृषकाणां ऋणधनम् बच्चन् महोदयेन प्रत्यर्पयते।  
यु पि राज्यस्य ८५० संख्यकानां कृषकाणां वित्तकोशस्य ऋणधनम् अमिताभ् बच्चन् महोदयेन प्रत्यर्पयते।
 मुम्बै> उत्तर प्रदेशस्य कृषकेभ्यः शान्ति-वाक्यमुक्त्वा महानटः अमिताभ् बच्चन् महोदयः। यु पि राज्यस्य ८५० कृषकाणां धनऋणानि अमिताभ् बच्चन् महोदयेन प्रत्यर्पयन्ते। समीपकाले महाराष्ट्रस्य  ३५० कृषकाणां ऋणानि तेन प्रत्यर्पितानि  इति महोदयस्य 'ब्लोग्' माध्यमतः ज्ञायते। स्वस्य ईदृशप्रवर्तनानि आराष्ट्रं कर्तुं प्रत्नः करोति  इति तेन ब्लोग् माध्यमे लिखितम्।

Saturday, October 20, 2018

मान् बुक्कर् पुरस्कारः अन्ना बेण्सिन् कृते।  
       - रम्या पी यू।            
            लण्डन्- अस्य वर्षस्य मान् बुक्कर् पुरस्कारः उत्तर अयर्लण्डस्थायै लेखिकायै अन्ना बेण्स् कृते। "मिल्क् मान्"(क्षीरविक्रेता) इति परीक्षणात्मकधारावाहिन्यै पुरस्कारः प्राप्तः। बुक्कर् पुरस्कारेण आद्रियमाणा प्रप्रथमा ऐरिष् लेखिका भवति अन्ना। लण्डने गैड्शालायाम् प्रवृत्ते कार्यक्रमे ब्रिटिशकिरीटाधिकारिणः चाल्सस्य भार्या कामिला पारकरः अन्नायै पुरस्कारं समर्पितवती। पञ्चाशत् सहस्रम्(५००००) ब्रिटिशपौण्ड् एव पुरस्कारधनम्। ब्रिटणतः अमरीकातः च द्वौ लेखकौ कानडातः एकश्च अन्नया सह पुरस्काराय अन्तिमपट्टिकायाम् आसन्। बेल्फास्ट् स्वदेशिन्याः अन्नायाः तृतीया धारावाहिनी भवति "मिल्क्मान्"। ऐरिष्पश्चात्तले प्रवृत्ता कथा एव धारावाहिन्याः इतिवृत्तम्।
राजस्थाने सिक्का रोगाणुबाधितानां संख्या १०९  अतिगता
       जयपुरम् > राजस्थाने  सिक्का रोगग्रस्तानां संख्या नवाधिकशतम्  अधिगताः। जयपुरे नूतनतया नवाः रोगग्रस्थाः। एक नवति रोगिणः समीचीनया चिकित्सया रोगान्मुक्तिः अभवत् इति राज्यस्थरीय स्वास्थ्यविभागेन आवेदितम्। रोगसंक्रमितप्रदेशेषु मशकनाशक प्रवर्तनानि  त्वरितरीत्या क्रियन्ते। राज्य राजधानीसमीपे शस्त्रीनगरे एव रोगाणु सङ्क्रमः अधिकतया व्याप्तःI सेप्तम्बर् मासस्य २१ दिनाङ्के आसीत् राजस्थानस्य  सिकारोगाणु सङ्क्रमणस्य प्रथमावेदनम् बहिरागतम्। ईडिस् ईजिप्ति मशकाः सिकारोगाणुव्यापनं कुर्वन्ति।  गर्भवत्यः स्त्रियः एव अणुव्यापनेन अधिकतया पीडिताः।

Friday, October 19, 2018

पञ्चाबे रेल् यानदुर्घटना - ५० अधिकाः जनाः हताः। 
    अमृतसर्   >  पञ्चाबराज्ये अमृतसरसमीपे धोबीघाट् मध्ये महती रेल् यानदुर्घटना। अत्र सम्पन्ने दसरा आघोषवेलायां रेल् यानं जनसमूहं प्रति उत्प्रविश्य पञ्चाशदधिकाः जनाः हताः। आघोषमनुबन्ध्य रावणरूपं रेल् मार्गे अग्निसात्क्रियमाणम् आसीदिति श्रूयते। 
    धोबीघाट् मध्ये सायं ६.३० वादने आसीत् दुर्घटना। तत्र इदानीं महान् जनरोषः अनुभूयते।
सीमारक्षणाय नूतनविद्या, २४ होरापर्यन्तम् सुरक्षाकार्याय घटीबन्धनं नावश्यकम्।
          बिक्कानीर् >सीमारक्षणाय नूतनविद्यायाः नियोजनायै  केन्द्रसर्वकारः उद्युक्तो भविष्यति इति आभ्यन्तरमन्त्रिणा राजनाथसिंहेन उक्तम् । अनेन अहर्निशं सुरक्षायै सैनिकानां क्लेशः लधूकर्तुं शक्यते । जम्मुकाश्मीरे प्रयोगं कृत्वा  विजयं प्रप्ता भवति (Integrated boarder management system)
इयं विद्या। सीमा सैनिकान्‌ प्रति अयुधपूजापर्वणि भाषमाणः आसीत् राजनाथसिंहः। सीमायां परिधायकं निर्माय सीमापालनं सुकरं सफलं च मा भविष्यतः I किन्तु नूतनातन्त्रांशविद्या सीमारक्षणं पूर्णतया सफलं करिष्यति इत्यपि मन्त्रिणा उक्तम्।

Thursday, October 18, 2018

युवतीप्रवेशः - शबरिगिरौ सङ्घर्षः , निरोधाज्ञा। 
    पम्पा >  शबरीशमन्दिरे अपि वयोभेदं विना महिलाः प्रवेष्टुम् अर्हाः इति सर्वोच्चन्यायालयस्य विधिं प्रतिरुध्य शबरिगिरिपरिसरे सङ्घर्षान्तरिक्षः। सङ्घर्षः परिधिम् उल्ललंघयत् इत्यतः चतुर्षु प्रदेशेषु जनपदाधिकारिणा निरोधाज्ञा प्रख्यापिता। 
      निलक्कल् , इलवुङ्कल्, पम्पा , सन्निधानम् इत्येतेषु प्रदेशेषु एव निरोधाज्ञा उद्घोषिता। ह्यः निलक्कल् प्रदेशे सम्पन्ने सङ्घर्षे चतस्रः वनिताः अभिव्याप्य ११ माध्यमप्रवर्तकाः आहताः। अधुनातनकाले वर्तमानान् आचारान् उल्लङ्घयन् शास्तृदर्शनं कर्तुम् काश्चन महिलाः आगतवत्यः इति संघर्षस्य हेतुः।
सम्प्रतिवार्ताः -संस्कृताभियानम्
प्रा.डॉ. विजयकुमार: मेनन्  

नमस्ते,
 सर्वेभ्य: मित्रेभ्य: विजयदशमी-शुभकामना:।
    जीवने ध्येयप्रवेश: नाम किम्? अहं संस्कृतक्षेत्रं प्रविष्टवान् इति न। अपि तु मम जीवने  संस्कृतभाषा प्रविष्टा इति। मदर्थं संस्कृतम् इति प्रारम्भ: , संस्कृतार्थम् अहं इति प्रगति:। मदर्थं कृतानि कृत्यानि तात्कालिकानि,संस्कृताय कृतानि कृत्यानि इहपरपाथेयानि, अनन्त-चिरन्तनानन्ददायकानि च। मित्राणि, कविवाक्यं स्मराम: -" एहि रे समर्पयेम मित्र! मातृचरणयो: तनुतृणं धनचयं, भवतु रुधिरतर्पणम् "। जयतु संस्कृतं जयतु भारतम् । 
'मी टू' विवादः - एम् जे अक्बरः स्थानभ्रष्टः। 
नवदिल्ली  >  'मी टू' नामकस्य लैङ्गिकपीडनारोपणप्रचरणस्य अंशतया आरोपणविधेयः केन्द्रविदेशकार्यसहमन्त्री एं जे अक्बरः स्थानं त्यक्तवान्। आरोपणम् उन्नीतवतीं माध्यमप्रवर्तकां प्रियारमणीं विरुध्य अक्बरेण समर्पितः मानहानिव्यवहारः नीतिपीठेन परिगणनाप्रायः इत्यस्मिन् काले एव तस्य स्थानत्यागः। 
    १५ वनितामाध्यमप्रवर्तकैः  इतःपर्यन्तं एं जे अक्बरं विरुध्य लैङ्गिकपीडनारोपणं कृतम्। आरोपणानि केवलं राजनैतिकप्रेरितानीति मन्त्रिणा पौनःपुन्येन उक्तमासीदपि भा ज पा दलस्य सर्वकारस्य च समम्मर्देन एव त्यागपत्रं समर्पितमिति विश्वस्यते। राजनैतिकप्रेरितम् आरोपणमिति न्यायेन  गतदिनपर्यन्तं स्थानत्यागविषये सः विमुखः आसीत्।

Wednesday, October 17, 2018

संस्कृतमेवजीवनम्-आमुखपटले संस्कृतज्ञानप्रश्नोत्तरी- प्रतियोगिता सम्पन्ना
     सीवान(बिहारप्रान्त)। मानवमात्रस्य प्राचीनतमः इतिहासः संस्कृतभाषायामेव सुरक्षितः। एषा भाषा ज्ञानेन विज्ञानेन च पूर्णा वर्तते। अद्यापि भारतीयजीवने संस्कृतभाषायाः अपरिमित प्रभावो$वलोक्यते। संस्कृतभाषायाः प्रचाराय प्रसाराय च रविवासरे संस्कृतमेवजीवनम् -आमुखपटले संस्कृतज्ञानप्रश्नोत्तरी प्रतियोगिता आयोजिता।बिहारस्य सीवानतः डा० सुशील नारायण तिवारीवर्यः अस्याः प्रतियोगितायाः आयोजकः।डा० तिवारीवर्यः उक्तवान् यत् संस्कृतभाषायामेव ज्ञानविज्ञानयोः निधिः विद्यते।अस्माकं प्राचीन - मौलिक-संस्कृतिरस्यामेव प्रतिबिम्बिता दृश्यते।न तु केवलाः भारतीयाः प्रत्युत् पाश्चात्याः विद्वांसो$पि संस्कृतं श्रद्धावन्तः सन्ति।प्रतियोगितायाः सञ्चालनं महेशकुमारेण कृतम्। प्रतियोगितायां सहयोगं दीपकवात्स्यः महेशकुमारश्च कृतवन्तौ।
 विजयकुमारशर्मा, प्रथमः|                      सुनीलकुमारशर्मा, द्वितीयः|                 रजनीशकुमारपाण्डेयः ,तृतीयः|
          भौमवासरे(१६/१०/१८) पुरस्कारस्य उद्घोषणा अभवत्। तत्र प्रथमस्थाने विजयकुमारशर्मा (हरियाणातः), द्वितीयस्थाने सुनीलकुमारशर्मा(राजस्थानतः), तृतीयस्थाने रजनीशकुमारपाण्डेयः (विहारतः) क्रमशः वर्तन्ते। समेभ्यः विजेतृभ्यः पुरस्कारप्रायोजकेन चिन्मयसुशीलेन(विहारतः) पुरस्कारत्वेन अतीवोपयोगिपुस्तकानि दास्यन्ते।
खषोगिनः तिरोधानं - अभ्युपगमाय सौदिराष्ट्रम्। 
    वाषिङ्टण्  >  वरिष्ठः माध्यमप्रवर्तकः जमाल् खषोगी व्यापादित इति अपराधाङ्गीकारं स्वीकर्तुं सौदीराष्ट्रेण सन्नद्धमस्तीति सूचना। तुर्कीराष्ट्रस्थे सौदीस्थानपतिकार्यालये कृतायाः परिपृच्छायाः  मध्ये खषोगी हतः इति पापनिवेदनं सौदीराष्ट्रेण सिद्धमानमस्तीति सि एन् एन्, न्यूयार्क टैंस् इत्येताभ्याम् अन्ताराष्ट्रियमाध्यमाभ्यां निवेद्यते। 
    सौदी प्रशासनस्य तीक्ष्णः विमर्शकः , 'वाषिङ्टण् पोस्ट्' नामिकायाः पत्रिकायाः पङ्क्तिकारश्च जमाल् खषोगी ओक्टोबर् द्वितीयदिनाङ्के एव तिरोभूतः अभवत्। एतत्सम्बध्य तुर्कीस्थे सौदीस्थानपति कार्यालये तद्राष्ट्रयोः संयोजितपरिशोधना कृता आसीत्। अमेरिका राष्ट्रपतिः डोणाल्ड् ट्रम्पः अपि खषोगिनः हत्यामधिकृत्य सूचनां कृतवान्।
नवकेरलनिर्माणाय आर्थिकसमाहरणं -  मन्त्रिणां विदेशगमनम् अपाकृतम्। 
    मुख्यमन्त्री अद्य यू ए ई राष्ट्रं प्रतिष्ठति। 
अनन्तपुरी  >  प्रलयदुरितानन्तरं नवकेरलनिर्माणाय प्रवासिकेरलीयेभ्यः आर्थिकयोगदानं समाहर्तुं केरलस्य १७ मन्त्रिणां विदेशयात्रा अपाकृता। मुख्यमन्त्रिणं विहाय अन्येषां सर्वेषां मन्त्रिणां विदेशयात्रायै केन्द्र विदेशमन्त्रालयस्य अनुज्ञा न लब्धा इत्येव हेतुः। मुख्यमन्त्री पिणरायि विजयः अद्य यू ए ई राष्ट्रं प्रति प्रस्थास्यति। 
     मुख्यमन्त्रिणं विना १७ मन्त्रिणः विदेशगमनार्थं केन्द्रसर्वकारस्य अनुज्ञायै अपेक्षिताः यात्रार्थं सन्नद्धाः च  आसन्। किन्तु  मन्त्रिणां सन्दर्शनम् आयोजितवत्यः प्रवासिकेरलीयसंस्थाः नैकाः अपञ्जीकृताः अनङ्गीकृताः वा इति कारणेन आसीत् केन्द्रसर्वकारस्य अनुज्ञातिरस्कारः।
जम्मूकश्मीरे शान्तिपूर्णं मतदानम्
-पुरुषोत्तमशर्मा
      श्रीनगरम् > जम्मू-कश्मीरे नगरनिगमानां निर्वाचनाय मतदानं पर्यवसितम्। चतुर्थान्तिमचरणस्य मतदानं मङ्गलवासरे शान्तिपूर्णरीत्या सम्पन्नम्। मतगणना शनिवासरे भविष्यति। श्रीनगरस्य नगरपालिकाया: गान्दरबलनिकायसमितेश्च षड्त्रिंशत् आसनानां कृते चतु: दशमलव द्वि प्रतिशन्मितं मतदानमभवत्। स्रोतोभिस्सूचितं यत् गान्दरबलक्षेत्रे एकादश दशमलव त्रि प्रतिशतन्मितम् अथ च श्रीनगरे प्रतिशतं ४ मितं मतदानं सञ्जातम्।

Tuesday, October 16, 2018


सम्प्रतिवार्ताः -संस्कृताभियानम्
प्रा.डॉ. विजयकुमार: मेनन्  

नमस्ते, स्वीकृतस्य लक्ष्यस्य पूर्त्यर्थं,सातत्येन परिश्रमाय च ध्येयबद्धता अनिवार्या। सा बद्धता न व्यक्त्यै समर्पिता भवेत्, न च स्थानाय समर्पिता भवेत्, न वा कार्यविशेषाय समर्पिता। बद्धता ध्येयनिष्ठा, संस्कृतनिष्ठा च भवेत्। संस्कृतसेवायै  बद्धता, समाजसंस्कृतिधर्माणां संरक्षणाय संवर्धनाय च या बद्धता, सा समयसीमायुक्ता न। सा तु जीवनस्य प्रतिबद्धता। मित्राणि, वयं संस्कृतध्येयबद्धा: भवेम ।जयतु संस्कृतं जयतु भारतम् ।

Monday, October 15, 2018

अतिमानुषाः आगमिष्यति, मनुष्याः नाशं यास्यन्ति -स्टीफन् होकिङ्स्।
      लण्टन्> जनितकांशे व्यत्ययं कृत्वा विसृष्टेन अतिमानुषसमूहेन मनुजवंशः नाशयिष्यते इति वैज्ञानिकेन स्टीफन् होक्किङ्सेन उच्यते। विगते मार्च् मासे आसीत् होकिङ्स् वर्यस्य निधनता। ततः पूर्वं तेन लिखिते लेखे एव इदं प्रवचनम्। अस्य लेखानां समाहारः विलम्बं विनैव प्रकाशयिष्यति।
    अतिमानुषस्य जन्मना मनुष्या: दुर्बलाः तथा अप्रसक्ताः च भूत्वा अप्रत्यक्षाः भविष्यन्ति इति स्टीफन् होकिङ्सेन उच्यते । आयुर्दैर्घ्यः प्रतिरोधशक्तिः स्मृतिशक्तिः च प्राप्तुं योग्यं जनितक व्यत्ययनि संबन्ध्य सर्वविधज्ञानानि विलंबं विना एव समार्जयिष्यन्ति मानवाः । मनुष्याणां नाशाय भविष्यति ईदृशानुसन्धानः इति तस्य अभिमतम्।
अलहबादस्य प्रयाग इति पूर्वनामस्वीकारः। 
     लख्नौ> अलहबाद् जनपदस्य प्रयागराज् इति नामकरणं भविष्यति मुख्यमन्त्री योगी आदित्यनाथः। २०१९ जनुवरिमासादारभ्य  मार्च् मसपर्यन्तं अनुवर्त्यमानायां कुम्भमेलायां प्राचीननाम अस्य पुनस्वीकरणं भविष्यति। तदर्थं अनुज्ञायै प्रयतते इति मुख्यमन्त्रिणा योगी आदित्यनाथेन उच्यते। आगामि विधानसभामेलने निर्णयः भविष्यति। कुम्भमेलायै सुविधाः सज्जाः भवन्ति इत्यपि तेन संसूचितम्।
ऐक्यराष्ट्रसभया सुरक्षासंस्थापुनर्निमाणं करणीयम् इति भारतम्।
-बिजिलाकिषोरः
      जनीवा> आतङ्कवादः,अभयार्थिसमस्या, पर्यावरणव्यत्‍ययः च बहुप्राधान्यमर्हतीत्यतः ऐक्यराष्ट्रसभायाः सुरक्षासंस्था झटिति पुनर्निर्मातव्यमिति भारतस्य निर्देशः। ऐक्यराष्ट्रसभायां भारतस्य प्रतिनिधिना श्री सयिद् अक्बर् महोदयेन इदम् उद्बोधितम्। अधुना विद्यमानाायं व्यवस्थायां परिमितिर्विद्यतेत्यतः परिवर्तनमनिवार्यमिति तस्य मतम्। सुरक्षायाः  विषये विद्यमाना न्यूनता शीघ्रमेव परिवर्तनीया भवति।
अभयार्थिसमस्या तथा आतङ्कवादश्च सविशेषश्रद्धां अर्हन्ति। अतः अलसतां विना प्रयत्नः करणीयः। तदर्थं  सर्वे राष्ट्राः एकीभूय अग्रेगन्तव्याः इत्यवोचत्I

Sunday, October 14, 2018

हिन्दुस्थानि सङ्गीतज्ञा अन्नपूर्णादेवी दिवंगता। 
   मुम्बई  >   पद्मभूषणपुरस्कारजेत्री विख्याता हिन्दुस्थानीसङ्गीतज्ञा अन्नपूर्णादेवी [९१] स्मृतिपथं गता। हिन्दुस्थानीसङ्गीतमण्डलस्य मुख्यधारासु अन्यतमायाः 'मय्हर् कराना' इत्यस्यायाः आचार्यस्य बाबा अलावुदीन् खानस्य पुत्री तथा सित्तार् विदग्धस्य पण्डिट् रविशङ्करस्य भूतपूर्वपत्नी च अस्ति अन्नपूर्णादेवी। १९७७ तमे संवत्सरे पद्मभूषण् , १९९१ तमे केन्द्रसङ्गीत नाटक अक्काटमी पुरस्काराभ्याम् आदृता आसीत्।
इन्दोनेष्याराष्ट्रे पुनरपि प्रलयः २२ जनाः हताः।
       जक्कार्ता> इन्दोनेष्याराष्ट्रे पुनरपि जायमाने  प्रलये द्वाविंशति जनाः मारिताः। मृत्युमुपगतेषु अधिकाः विद्यालयछात्राः एव। पञ्चदश जनाः अप्रत्यक्षाः अभवन्I मीट्टर् द्वयं यावात् जलम् उपरि आगतम्। सुमात्रायाः मुवारसलदि ग्रामस्य इस्लामिक विद्यालयस्य एकादश छात्राः जलोपप्लवे मृताः। मृत्पङ्कादीनाम् अधस्थात्  मृतशरीराणि लब्धानि। इन्दोनष्यायाः उत्तरपश्चिमभागात्‌ ५०० गृहाणि जलेन निसृताः सन्ति। त्रयः सेतवः भग्नाः च।

Saturday, October 13, 2018

SampratiVartah |Sanskrit News|Episode 91| 2018 October13



ए टि एम् यन्त्राणि प्रभञ्ज्य ३५ लक्षं रूप्यकाणि चोरितानि। 
   ए टि एम् यन्त्राणि प्रभञ्ज्य ३५ लक्षं रूप्यकाणि चोरितानि। 
कोच्ची  >  केरले द्वयोः जनपदयोः राजवीथीपार्श्वे वर्तमानानि धनपूरितानि 'ए टि एम्' यन्त्राणि भञ्जयित्वा एकस्यामेव निशायां पञ्चत्रिंशत् लक्षं रूप्यकाणि अपहृतानि। तृश्शिवपेरूर् , एरणाकुलं जनपदस्थयोः द्वे एटिएम् यन्त्रे 'ग्यास् कट्टर' नामकमुपकरणमुपयुज्य भञ्जनं कृत्वा एव ३५ लक्षं रूप्यकाणि स्तेयानि। कोट्टयम् एरणाकुलं जनपदस्थेषु इतरेषु ए टि एम् यन्त्रेष्वपि चौर्यश्रमः तस्यामेव रात्रौ  कारितः च। 
     सर्वेषां लुण्ठनश्रमाणां पृष्ठतः एक एव संघः प्रवर्तित इति सि सि टि वि दृश्यैः अनुमातुं शक्यत इति आरक्षकाधिकारिभिः उक्तम्। एरणाकुलस्थे इरुम्पनं प्रदेशस्थात् एस् बि ऐ वित्तकोशस्य  धनस्वीकरणयन्त्रात् २५ लक्षं , तृश्शूर् कोरट्टी स्थानात् यन्त्रात् [सौत्तिन्ड्यन् बैंक् ए टि एम्] १०.६० लक्षं रूप्यकाणि च चोरितानि। चोराः इतरराज्यस्थाः इति आरक्षकाणां प्राथमिकनिगमनम्। 
    कोट्टयस्थात् चोरितेन केनचित् ट्रक् यानेन चतस्रः होराः अटनं कृत्वा एव लुण्ठकाः चौर्यं कृतवन्तः इति अनुमीयते। चोरितं यानं चालक्कुटी प्रदेशे त्यक्तरूपेण दृष्टममस्ति।
विरामं मा स्वीकुरु, सदा सिन्निहितो भव - सर्वोच्च न्यायालयस्य शुद्धीकरणाय मुख्यन्यायाधीशः । 
    नवदिल्ली> न्यायालयस्य प्रवृत्तिदिनेषु विरामं मा स्वीकरोतु। प्रवर्तनकाले न्यायालयप्रकोष्टे सदा  सिन्निहितो भवतु। स्वकर्मसु श्रद्धा दातव्या। नियमसंविधानं अलीकविमुक्तंकुरु। सर्वोच्चन्यायालयस्य मुख्य-न्यायाधीशत्वपदं स्वीकृत्य रञ्जन् गोगोय् वर्येण  दिनद्वयानन्तरं दृश्यसुविधाम् उपयुज्य उच्चन्यायालयस्य मुख्य-न्यायाधिपैः साकं कृते मेलने  उक्तमासीत्। न्यायव्यवहारस्य अनिश्चितत्वम् नियम व्यवस्थायै  अपकीर्तिं जनयति इति तेन न्यायाधिपाः स्मारितवन्तः। न्यायालयस्य प्रवर्तनेषु श्रेष्ठत्वलब्ध्यर्थं दशविधमार्गाः तेन निर्दिष्टाः।

Friday, October 12, 2018

गङ्गास्वच्छतायै अनशनसत्यग्रहं कुर्वन् परिस्थितिप्रवर्तकः दिवङ्गतः।
    हरिद्वारम् > गङ्गानद्याः स्वच्छतायैः गतचतुर्मासं यावत् अनशनसत्यग्रहं कुर्वन्  परिस्थितिप्रवर्तकः स्वामी ज्ञानस्वरूप-सानन्दः (प्रो० जि डि अगरवालः)(८७) दिवङ्गतः। Clean Ganga इति आवश्यं उक्त्वा मासचतुष्टयं यावत्‌ अनशनसत्यग्रहे आसीत् सः। ऋषिकेशस्थ एयिम्स् आतुरालये गुरुवासरे मध्याह्ने आसीत् तस्य देहत्यागः। हृदयाघातः एव मृत्युकारणम्।
     अनशनकाले मधुनायुक्तजलम्   पीत्वा आसीत् तस्य जीवनयापनम्। गङ्गानद्याः खनन-जलवैद्युत परियोजनाः बन्धनीयाः इत्यासीत् तस्य अभिलाषः। काण्पूरस्थ ऐ ऐ टि मध्ये आचार्यः आसीत् सःI गङ्गानद्याः संरक्षणाय एषः बहुवारं समरं कृतवानासीत् । स्वास्थ्यहानिकारणेन उत्तराखण्डस्य आरक्षकैः महोदयः आतुरालयं नीतः आसीत्। 
जलोपप्लवः - भूस्वामिनां कृते गृहनिर्माणाय लक्षचतुष्टयं दातुम् आदेशः कृतः। 
   अनन्तपुरी >  केरले जलोपप्लवदुरन्ते विशीर्णगृहेषु येषां स्वकीया भूमिरस्ति  तेषाम् एकैकस्मै गृहनिर्माणाय चतुर्लक्षं रूप्यकाणि दातुं जनपदाधिकारिणां कृते उत्तरदायित्वं कृत्वा  केरलशासनेन आदेशः कृतः। भूस्वामिनः ये वर्तन्ते, ते साहाय्यद्रव्याय जनपदाधिकारिणं प्रति अपेक्षां समर्पयेयुः। 
    प्रलयदुष्प्रभावे  यानि भवनानि पूर्णतया नाशितानि तथा प्रतिशतं पञ्चसप्तत्यधिकं विशीर्णनं सम्भूतानि तेषां कृते एव दलद्वयेन चतुर्लक्षं रूप्यकाणि उपलभ्यानि। नाशितानां गृहाणां समग्रवृत्तान्तः सर्वकारस्य तद्देशविभागेन समाकलितः अस्ति। 
    १६,६६१ गृहाणि प्रलये पूर्णतया विशीर्णानि। ९५४ जनानां गृहाणि तत्स्थानैः सह विनष्टानि। विशीर्णानां गृहाणां निर्माणं पुनरुद्धारणप्रवर्तनं च त्वरितरीत्या करणीयमिति मुख्यमन्त्रिणा पिणरायि विजयेन समाकारिते अवलोकनयोगे तेन निर्दिष्टम्।

Thursday, October 11, 2018

'तित्ली' वातः ओडीषातीरं प्राप- गोपालपुरे अधिकानि नाशनष्टानि।

   भुवनेश्वरम् > बंगसमुद्रे जातः तित्ली' चक्रवातः ओडीषातीरं प्राप। होरायां १२६ किलोमीट्टर् इति वेगेन आसीत् चक्रवातस्य आगमनम्। अद्य (गुरुवासरः) उषसि आसीत् वातस्य दुरागमनम्। सुराक्षानुबन्धतया लक्षत्रयं जनाः ततः सुरक्षितस्थानं प्रति प्रेषिताः आसन्। गोपालपुरे १५० कि०मी वेगेन वाति स्म  इति आवेद्यते। अधिकानि नाशनष्टानि गोपालपुरे अभवत्। ओडीषातीरेषु पादपाः विद्युत् स्थम्भाश्च विशीर्णः। भूमार्गगतागतनि स्थगितानि। गञ्जं, गजपतिः, पुरी, खुर्द, जगद् सिङ्पुरप्रदेशेषु वृष्टिः अनुवर्तते।
संस्कृताभियानम् ।
-प्रा.डॉ. विजयकुमार: मेनन् 
नमांसि,
       भाषा तु माध्यमम्, साधनम्। साध्यं तु अन्यत् किञ्चित् महत् भवतिॆ। जातिमतादिरूपेण या: भेदभावना: सन्ति ता: यदि संस्कृतभाषाया: द्वारा निवारिता: भवन्ति, न्यूना: वा भवन्ति, सा काचित् महती उपलब्धि: भवेत्। समाजस्य उपेक्षितवर्गं संस्कृतं पाठयित्वा तेन एतं परिणामं साधयितुं शक्नुयाम। या भाषा समाजस्य न्यूनतानां निवारणं करोति, समस्यानां परिहारं च करोति सा सर्वै: आदृता भवति। मित्राणि, संस्कृतद्वारा सामाजिकसमरसता इत्येतद् अद्यतने राष्ट्रियपरिप्रेक्ष्ये अत्यन्तं महत्वभूतम्। 
जयतु संस्कृतं  जयतु भारतम्।  🙏

Wednesday, October 10, 2018

उत्तरप्रदेशे रेल्यानदुर्धटना- पञ्चजनाः मृताः, बहवः व्रणिताः।

  लख्नौ>  उत्तरप्रदेश राज्यस्थे रास्बरेलि प्रदेशे रेल्यानदुर्घटनायां पञ्चजनाः मृताः। बहवः व्रणिताः।  माल् डयिल् देशात् दिलीं प्रति आगतं न्यू फराक्का एक्स्प्रस् यानम् एव अपघाते पतितम्। राय्बरेल्यां हरच्छन्द्रपुरस्थ  रेल् निस्थानस्य समीपे बुधवासरे उषसि षट् वादने आसीत् इयं दुर्घटना। व्रणिताः समीपस्थम् आतुरालयं प्रवेशितवन्तः। रक्षाप्रवर्तनानि अनुवर्तन्ते
अफ्‌गानिस्थाने आत्मघातिनः आक्रमणम्। स्थानाशिना साकम् अष्टजनाः हताः।
       काबूल्> अफ्‌गानिस्थाने निर्वाचन-पथसञ्चलने स्थानाशिना सह आहत्य अष्टजनाः हताः। अगण्याः व्रणिताः च। हेल्मण्ड् प्रविश्यायाः 'लेष्कर् गाह् ' इति प्रदेशे एव घटना जाता। प्रतिनिधिसभा स्थानाशी सेलं मुहम्मद् अचिकेशिं लक्ष्यीकृत्य आसीत् आक्रमणम्। आत्मघातिः स्वयं विस्फुटितः। तस्मिन्नेव क्षणे अच्केसिः अपि हताः। इतः पर्यन्तम् आक्रमणस्य उत्तरदायित्वं केनाऽपि न स्वीकृतम्। तालिबान दलस्य अधीनतायां वर्तमानः प्रदेशः भवति हेल्मण्ट्।
आयसागारे वातनलिकाविस्फोटनम्
-बिजिलाकिषोरः
       भीलाय् > चत्तीस् गढे राय् पुरतः ३०की मी दूरे नगरे विद्यमाने आयसागारे प्रवृत्ते उग्रस्फोटने षट्जनाः मृताः,१४जनाः व्रणिताश्च। व्रणितान् आतुरालयं प्रति नीतम्। आरक्षकाः सन्नद्ध सेवकाश्च सेवानिरताः वर्तन्ते।
यू ए ई राष्ट्रे एकीकृतवाहनचालनप्रमाणपत्रम् परिगणनायाम्।
               - रम्या पी यू          
      दुबाय्> वाहनचालनपरीक्षाम् एकीकृत्य प्रमाणपत्रस्वीकाराय सर्वेषु राज्येषु (एमिरेट्) सामान्यमानदण्डानि प्रचारयितुम् आलोच्यते।  राष्ट्रे सप्तराज्येषु  अपि वाहनचालनप्रमाणपत्रम् प्राप्तुं विभिन्नमानदण्डानि परीक्षाः च प्रचाल्यन्ते। एतां रीतिमुत्पाट्य प्रमाणपत्रप्राप्त्यै एकीकृतसंविधानस्य निर्माणः परिगणनायामस्तीति खान्टूट्टे प्रचलति सेर्को मिडिल् ईस्टस्य वार्षिकमार्गसुरक्षासम्मेलने अधिकारिणः आवेदयन्। एतदर्थम् आभ्यन्तरमन्त्रालयेन एका समितिः रूपीकृता इति चालकपरिशीलनं तथा गुणनिर्णयविभागस्य नियुक्तनिदेशकः हिन्द् अल् मुहैरी उक्तवान्।

Tuesday, October 9, 2018

'सिका' रोगाणुः व्याप्यते, जय्पुरे जाग्रतानिर्देशः।
    जयपुरम् > राजस्थान राज्यस्य राजनगरे जयपुरे सिकानामकवैरस् रोगाणुः व्याप्यते। सप्तसु जनेषु रोगाणुबाधा  स्थिरीकृता। सेप्तंम्बर् २४ दिनाङ्के कस्यांचित् महिलायां वैरस् रोगबाधा निर्णीता। ततः २२ रोगादर्शा अपि पूनेस्थां वैरोलजी संस्थां प्रति प्रेषिताः। तेषु सप्तेषु जनेषु सिकाबाधा निर्णीता। एषु बीहारीयो छात्र अपि अन्तर्भूतः। 
    रोगस्थिरीकरणात्पूर्वम् एषः जन्मग्रामं प्राप्तवान् इत्यतः तस्य परिवाराङगाः अपि निरीक्षणे वर्तन्ते। अपि तु बीहारस्य ३८ जनपदेष्वपि जाग्रतानिर्देशः कृतः। रोगव्यापनात् प्रधानमन्त्रिकार्यालयात् स्वास्थ्यमन्त्रालयाच्च आवेदनपत्रम् अपेक्षितम्।  Q भुवने ८६ राष्ट्रेषु सिकावैरस् रोगबाधा व्यापृता वर्तते।
अर्थशास्त्रे नोबेल् पुरस्कारः - नोड् हौस् , रोमरः च सम्प्राप्तौI
पुरस्कारः पर्यावरण व्यत्यय मधिकृत्य कृतार्थिकाध्ययनाय। 
       स्टोक्कों> अर्थशास्त्र विभागस्य नोबेल् पुरस्कारः अस्मिन् वर्षे  अमेरिकाराष्ट्रस्य आर्थिकवैज्ञानिकाभ्यां यच्छतः। विल्यं नोड् हौसः पोल् रोमरः च एतौ वैज्ञानिकौ। पर्यावरणव्यत्ययः तन्त्रांशानुबन्धतया आर्थिकप्रगतिः इति विषये कृताध्ययनाय भवत्ययं पुरास्कारः। प्रत्येकं राष्ट्रैः बहिर्गमयतां हरितगृहवातकानां मानानुसारं 'कार्बण् टाक्स्' इति करसम्प्रदायः समारम्भणीयः इति नोर्डहौस् महोदयस्य सिद्धान्तः। 'एन्टोजिनस् ग्रोथ् तियरि' इति ज्ञातस्य अस्य आधारः पोल् रोमरस्य निरीक्षणानि एव। मनुष्याणां कर्मकौशलं, नूतनदर्शनानि, ज्ञानम् इत्यादीन् प्रति निक्षेपः आर्थिकस्थितेः वर्धनाय शक्तिः प्रददाति इति 'एन्डोजिनस् ग्रोथ्' सिद्धान्तस्य आधाराशयः। दशलक्षं डोलर् मितं भवति पुरस्कारराशिः।
अधार्मिकवृत्तिः, ब्रह्मोस् उद्योगस्थः बन्धने।
-बिजिलाकिषोरः
         नवदिल्ली> नागपुरे विद्यमानायां ब्रह्मोस् प्रक्षेपास्त्रसंस्थायां उद्योगस्थः  निषान्त् अगर्वाल् अधार्मिकवृत्तेः नाम्नि आघेटकविरुद्धसंघेण बन्धितोजातः। उत्तरप्रदेशस्य महाराष्ट्रस्य च ए टि एस् संघानां संयुक्तप्रवर्तनेन अयं बन्धनस्थोऽभवत्।। वर्षचतुष्टयं  यावत् अत्र उद्योगस्थः भवति निषान्तः।
        नागपूर् प्रतिरोध- गवेषण-विकसनकेन्द्रे ब्रह्मोस् प्रक्षेपास्त्रस्य प्रेपोलन्ट्, इन्धनस्प विकसितकेन्द्रात् सः बन्धितवान् । शीघ्रगमनक्रुयिस् प्रक्षेपास्त्रस्य निगूढता विनष्टं वा इति सन्देहो वर्तते। ब्रहमोस् प्रक्षेपास्त्रस्यनिगूटता सर्वं सः जानीयात् इत्यतः विषयेस्मिन् विवरशेखरणम् अनिवार्यमिति ए टि एस् विभागेन सूचितम्।

Monday, October 8, 2018

ट्विविट्टर् माध्यमद्वारा इन्धनमूल्यं नियन्त्रयितुं न शक्यते- जय्ट्ली।।
          - रम्या पी यू। 
           नवदिल्ली- इन्धनमूल्यवर्धने विपक्षम् उपहास्य केन्द्रधनमन्त्री अरुणजय्ट्ली। राष्ट्रान्तरतले क्रूडतैलस्य मूल्यं नियन्त्रयितुम् विपक्षनेतृणां ट्वीट्द्वारा उत दृश्यवाहिनी बैन्ट् द्वारा न शक्यते इति तस्य उपहासः। केन्द्रस्य इन्धनकरः एकया रीत्या अनुवर्तते। किन्तु राज्याणि मूल्यवर्धितकरे परिवर्तनम् आनयन्ति। इन्धनमूल्ये स्वीक्रियमाणं वर्धनं राज्याणि कानिचन केन्द्रेण कृतवर्धनवशात् इति आरोपयन्ति। । कानिचन भा जा दलभिन्न शासकराज्याणि एतस्मिन् करे ऊनतामानेतुं नैव सन्नद्धानि।
महाराष्ट्रे उत्तरणपथः भग्नः अभवत् - 
     मुम्बै> महाराष्ट्रस्थे  मानखुरद् देशे नवीकरणप्रवर्तनसमये उत्तरणपथः अतः पतितः। रविवासरे सायं सार्ध चतुर्वादने एव घटना। नवीकरणाय उपयुज्यमानायाः यन्त्रश्रेण्याः उपरि एव उत्तरणपथस्य पतनमभवत्।  यः कोऽपि न व्रणितः। रविवासरः इत्यनेन पथि यानसम्मर्दः न्यूनः भविष्यति इति कारणेन नवीकरणप्रवर्तनाय दिनमिदं चयितम्। मासद्वयात् पूर्वामपि अन्धेरिप्रदेशेऽपि अनेन प्रकारेण अपघातः अभूत्। तदानीं सप्तजनाः व्रणिताः अभूवन्।
भारतस्य करप्रतिमानं विमृश्य ट्रम्पः। यु एस् राष्ट्रेरेण सह व्यापारसन्धिः स्थापनीया।
   -रम्या पी यू
          नवदिल्ली- अमरीकायाः उत्पन्नानां कृते अधिककरप्रतिमानानि स्वीकुर्वन्ति इति आरोपणेन सह पुनरपि डोणाल्ड् ट्रम्पः। भारतं सहसा अमेरीकया सह व्यापारचर्चाः आरभतु इति ट्रम्पः। मेक्सिको, कानडा, अमरीका एतैः राष्ट्रैः सह व्यापारसन्धिः प्रख्यापिता इति वार्तासम्मेलने ट्रम्पः उक्तवान्। अमेरीकायाः उत्पन्नानां कृते भारतम् अधिककरं स्वीकरोति। उभययोः राष्ट्रयोः सन्तृप्तिः चिरस्थापनीया इत्येतत् प्राथमिकं कार्यम्।

Sunday, October 7, 2018

महागर्तपतनेन वाहनापघातः
-बिजिला किषोरः
कश्मीरः >  जम्मुकश्मीरे शनिवासरे प्रवृत्त लोकयानस्य गर्तपतनेन २०जनाः मृताः।बनिहातः रम्पान् पर्यन्तं चलन्नासीत् यानम्।  जनबाहुल्यं भवति अपघातस्य कारणमिति आरक्षकैः सूचितम्।
               अपघाते अनेके व्रणिताः। व्योममार्गेण एकादशजनान् रक्षितवन्तः। मृतपरिवारस्य पञ्चलक्षं रुप्यकाणि तथा व्रणितैः ५०'००० रुप्यकाणि च दातुं निश्चितमिति आरक्षकसेनायाः उन्नतोगस्थेन श्री षोकत् ऐजास् महाशयेन उक्तं वर्तते।
आगोलतलेषु अन्त्रर्जालीय युद्धम् - रष्यां विरुद्ध्य पाश्चात्यराष्ट्राणि
         लण्टण्> रष्याराष्ट्रस्य चाराः लोकेसर्वत्र अन्तर्जालिक विपर्ययः प्रवर्तितवन्तः इति दोषारोपः।
आरोपणविधेयाः रष्याराष्ट्रस्य चत्वारः प्रतिनिधयः नेतर्लान्ट् राष्ट्रेण बहिः प्रेषिताः। एतस्याः घटनायाः पश्चात् अमेरिकाराष्ट्रस्य नैतिकविभागेन ईदृशारोपणेन समागतम्। एतदनुबन्ध्य रष्याराष्ट्रस्य सप्तान् रहस्यान्वेषणप्रतिनिधीन् विरुद्ध्य दोषारोपणम् उन्नीतम् अमेरिकेन।
          अन्ताराष्ट्रान्तर्जालीयाक्रमण-परिक्रमणे   आगोल-रासायुध निरीक्षणदलम्, आगोल उत्तेजकौषध-निरीक्षण-समितिः, अमेरिकस्य आणवसंस्था च अन्तर्भवन्ति आरोपणे। आगोलतले सुसंघटितान्तर्जालाक्रमणं रष्याराष्ट्रं केन्द्रीकृत्य प्रचलति इत्यस्ति आरोपणम् इति बि बि सि संस्थया आवेदितम्।
पञ्चसु राज्येषु निर्वाचनं प्रख्यापितम्। 

राजस्थानं, मध्यप्रदेशः, मिसोराम्, छत्तीसगढ् , तेलुङ्कानम्। 

     नवदिल्ली> आगामिसंवत्सरे वर्तमानस्य लोकसभानिर्वाचनस्य पूर्वपीठिकारूपेण पञ्च राज्येषु विधानसभानिर्वाचनानि प्रख्यापितानि। नवम्बर् १२ तमदिनाङ्कादारभ्य डिसम्बर् सप्तमदिनाङ्कपर्यन्तं विविधदिनाङ्केषु मतदानप्रक्रिया विधास्यते। सर्वेषु राज्येषु मतगणना डिसम्बर् एकादशदिनाङ्के भविष्यति। 
    प्रथमं निर्वाचनं छत्तीसगढ राज्ये सोपानद्वयेन विधास्यते। प्रथमसोपानं नवंबर १२ [१८ स्थानानि], द्वितीयं च नवंबर २० [७२ स्थानानि]। ततः मध्यप्रदेशे मिसोरामे च नवं- २८, राजस्थाने तेलुङ्काने च डिसम्बर् सप्तमे दिनाङ्के च मतदानं सम्पत्स्यति। भाजपा, कोण्ग्रस् इत्यादि राजनैतिकदलानां आगामिसंवत्सरे संपत्स्यमानस्य लोकसभानिर्वाचनस्य निकषः भवति इमानि निर्वाचनानि। 

Saturday, October 6, 2018

संस्कृताभियानम्
- प्रा.डॉ. विजयकुमार: मेनन् 
     नमांसि, संस्कृतभाषया अद्यतनान् सर्वान् अपि व्यवहारान् कर्तुं महता प्रमाणेन नवीनपदानाम् (प्राचीनानं वा! ) आवश्यकता अस्ति।संस्कृतस्य तु असंख्यकोटिपदनिर्माणसामर्थ्यम् अस्ति। अस्माकं संस्कृतज्ञानां तादृशपरिश्रमकरणस्य सामर्थ्यम् अपेक्षितम्। आगामिनि काले अस्माभि: महता प्रमाणेन व्यावहारिकपदनिर्माणं करणीयम्, प्राचीनप्रयोगाणां गवेषणं करणीयं च। मित्राणि, "संस्कृतस्य रक्षणाय बद्धपरिकरा वयम्। संस्कृते: प्रवर्धनाय दृढनिधिर्भवेदिदम्"। जयतु संस्कृतं  जयतु भारतम्। ,🙏

Friday, October 5, 2018

महात्मागान्धिने परमोन्नत पौरत्वबहुमतिं समर्पयितुम् अमेरिक्काराष्ट्रम्। 

   वाषिङ्टण्> महात्मागान्धिने परमोन्नत-पौरत्वबहुमतिं समर्पयितुम् अमेरिक्काराष्ट्रस्य प्रतिनिधिसभया निश्चितम्। चत्वारः भारतवंशजाः सन्ति प्रतिनिधिसभायाम्। शान्तिम् अहिंसां च प्रसारयितुं गान्धिना कृतस्य यत्नस्य कृते भवति अयं समादरः। कोण्ग्रषणल् गोल्ड मेडल् इति विख्यातोऽयं पुरस्कारः अंगुलीपरिमिताः विदेशिनः एव प्राप्ताः। मदर् तेरेसा, नेल्सण् मण्डेल, पोप् जोण् पोल्२ , दलैलाम, आङ्‌ साङ्‌ सूची, मुहम्मद्‌ यूनस्, षिमोण् पेरेस् च भवन्ति भूतपूर्वाः आदरभाजः वैदेशिकाः।
 तैलेन्धनमूल्ये २.५ रुप्यकस्य न्यूनता 
-बिजिला किषोरः        
      नवदिल्ली > केन्द्र मन्त्री अरुण् जेट्ली महोदयेन उद्घोषितं यत् इन्धनमूल्ये २.५० रुप्यकं न्यूनीकरिष्यति इति। १.५० रुप्यकस्य करमपि न्यूनीकर्तुं प्रयतते केन्द्रसर्वकारेण। पेट्रोलिय संस्थयापि रुप्यकमेकं न्यूनीक्रियते इति धनमन्त्रिणा सूचितम्। अनेन २१०००कोटि रुप्ययकाणां नष्टो भविष्यतीति गणना। क्षणेनैव भवत्ययं परिवर्तनम्। राज्यस्तरीय सर्वकारेणापि करे २.५० रुप्यकं न्यूनीकरणीयमिति मन्त्रिणा उद्घोषितम् वर्तते।
एस् ४०० विमानवेधप्रक्षेपास्त्राणि भारत - रूस् सन्धिपत्रहस्ताक्षरीकरणम् अस्मिन् सप्ताहे।
     नवदिल्ली >  भारतं रूस् राष्ट्रात्  कोटिशः रूप्यकाणां  विमानवेधप्रक्षेपास्त्राणि क्रीणीतुं सन्धिपत्रे हस्ताक्षरीकरणाय सिद्धमिति रूस् राष्ट्रेण स्थिरीकृतम्। रूस् राष्ट्रपतेः व्लादिमिर् पुतिनस्य भारतसन्दर्शनवेलायां पञ्चशताधिकं कोटिडोलर् मितानाम् अभिसन्धौ हस्ताक्षरं क्रियते। तद्राष्ट्रेण २००५ तमे संवत्सरे  विकसितानि 'एस् - ४०० ट्रयम्फ्' नामकानि पञ्च  विमानवेधप्रक्षिपास्त्राणि एव भारतेन क्रेतुम् उद्दिष्टानि।
    ४०० कि मी परिमिते वर्तमानानि ३०० लक्ष्यान् एकस्मिन्नेव समये प्रत्यभिज्ञातुं तथा ३६ शत्रुविमानानि एकस्मिन् काले एव पातयितुं च शक्यानि भवन्ति एतानि मिसैल् शस्त्राणि। ओक्टोबर् ४, ५ दिनाङ्कयोरेव पुतिनस्य भारतसन्दर्शनम्। रूस् शासनात् युद्धमहानौकाः अपि क्रीणातुं सन्धिपत्रं  भविष्यतीति उच्यते।
रञ्जन् गोगोय् भारतस्य मुख्यन्यायाधीशः। 'मेन्षनिंङ्' सम्प्रदायं समाप्य प्रथमपरिष्कारः। 
    नवदिल्ली  >  भारतस्य ४६ तम मुख्यन्यायाधिपरूपेण न्याय. रञ्जन् गोगोय् स्थानं स्वीकृतवान्। राष्ट्रपतिभवने सम्पन्ने समारोहे राष्ट्रपतिः रामनाथकोगिन्दः शपथोक्तिम् अकारयत्। स्थानारोहणानन्तरं प्रथमे दिने एव प्रथमं परिष्कारम्  आयोजितवान् यत् व्यवहारान् नीतिपीठस्य सत्वरश्रद्धामानीय क्रियमाणम् 'अनुक्रमणिकाकरणं' [Mentioning] सम्प्रदायः तेन समापितः। 
       परिसमाप्तिं प्रतीक्ष्यमाणानां व्यवहाराणां विधिनिर्णये एव स्वस्य प्रथमपरिगणना इति गोगोय् वर्येण कथितम्। सर्वेष्वपि विषयेषु सार्वजनीनतात्पर्याभियाचिकासमर्पणे अपि सः असंतृप्तिं प्रकटितवान्।

Thursday, October 4, 2018

इन्टोनेष्याराष्ट्राय भारतसाहाय्यः। भिषजः अवश्यवस्तूनि च 'पालु' नगरं प्रति।
     नवदिल्ली> भूकम्पेन 'सुनामी' इति जलोपप्लवेन नाशिताय इन्तोनेष्याराष्ट्राय भारतस्य त्वरित-साहाय्ययम् । अवश्यवस्तुभिः भिषक्भिः सह नाविकसेनायाः तिस्रः नौकाः व्योमसेनायाः विमानद्वयं च इन्दोनेष्यराष्ट्रं प्रति प्रस्थिताः। भवननिर्माणवस्तूनि ३०००० लिट्टर् पेयजलम् ५०० लिट्टर् मितं क्षीरम् १५०० लिट्टर् फलरसः, ८०० किलोमितम् 'बिस्कट्' च नीयन्ते। ओक्टोबर् मासस्य षष्टे दिनाङ्गे मध्यसुलवेसिं प्राप्स्यन्ते इति विदेश मन्त्रालयेनोक्तम्।
     भिषजः भेषजः पेयजलं आतुरालयोपकरणानि च विमान मार्गेण प्रेषितन्तः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह इन्तोनेष्य राष्ट्रपतेः  जोको विडोडस्य दूरवाणी सम्भाषणानन्तरमेव ऐषमः साहाय्यः।

इन्टोनेष्याराष्ट्रे सुनाम्यनन्तरम् अग्निपर्वतस्फोटनम्
-बिजिला किषोरः
     जक्कर्ता > भूप्रकम्पनान्तरसुनाम्यां २५००जनानां जीवादानानन्तरं सुलवेस्यायां पालुद्वीपे सोप्ठन अग्निपर्वतस्फोटनं प्रवृत्तम्।  सुनाम्या विनष्टपालु नगरतः २००की मी दूरे वर्तते अग्निपर्वतप्रदेशः। स्फोटनेन ६००मीटर् औन्नत्यां धूमाग्निकणाः प्रसृताः । ततः जनान् सुरक्षितस्थानं प्रति न नीतम्। स्फोटनेनोत्पन्न धूमात् व्योमयानानां नाशं सम्भवतीन्त्यतः यानगतागतं स्थगितम्। २५ कोटि जनाः वर्तते इन्टोनेष्यायाम्। तत्र १२० अग्निपर्वताः अपि वर्तन्ते। 
कृषकपथसञ्चलनम् अवरुद्धं , संघर्षः, चर्चा पराजिता।
    नवदिल्ली  >  केन्द्रसर्वकारस्य कार्षिकनयान् विरुद्ध्य 'भारतीय किसान् यूणियन्' संघटनेन दिल्लीं प्रति आयोजितं प्रतिषेधपथसञ्चलनं उत्तरप्रदेशसीमायां गासियाबादे अवरोद्धुं  आरक्षकदलेन कृतः यत्नः संघर्षे समाप्तः। आरक्षकाणां दण्डप्रयोगेन बाष्पोद्गमशस्त्रप्रयोगेन च  नैकाः कृषकाः सप्त आरक्षकाश्च व्रणिताः। आन्दोलनव्यापनसाध्यतां परिगण्य पूर्वदिल्ल्यां निरोधनाज्ञा प्रख्यापिता।
     सेप्तम्बर् २३ दिनाङ्के आसीत् उत्तरप्रदेशः हरियाणा राज्येभ्यः 'किसान् क्रान्ति यात्रा' नामकं पथसञ्चलनम् आरब्धम्। गान्धिजन्मदिने राजघट्टं प्रवेष्टुम् उद्यमः निरुद्धः। दिल्ली-गासियाबादराजमार्गं विप्रतिबन्धकैः आरक्षकाः निरोधितवन्तः। अत एव संघर्षः जातः।
     कृषकाणाम् अपेक्षाः - एम् एस् स्वामिनाथन् आचरणस्य आदेशाः पालनीयाः , इक्षुकृषकाणां कृते पेषणशालास्वामिभिः दातव्यानि अनशिष्टदेयानि लब्धुं सर्वकारक्रियाविधिः भवितव्यः, कार्षिकर्णं अपाकुरुत, इन्धनमूल्यम् ऊनीकुरुत इत्यादयः।

Wednesday, October 3, 2018

आधारपत्रारान्तर्गतानां परिवर्तनं नियन्त्रितम्।
       नवदिल्ली > आधारपत्रायोगेन (UDIAI) अधारपत्रान्तर्गतानां विवरणानां परिवर्तनम् नियन्त्रितम्। नाम जन्मतिथिः लिङ्गः च परिवर्त्य लेखनाय एव नियन्त्रणम्। जन्मतिथिः लिङ्गः एकवारं परिवर्तितुं शक्यते। नाम तु द्विवारं परिवर्तितुं शक्यते। इदानीं आधारपत्रे विद्यमानजन्मतिथिः एकस्य  संवत्सरात् अधिकतया सङ्गलनं वा व्यवकलनं वा न शक्यते। अधिकतया परिवर्तनम् अपेक्ष्यते चेत् मण्डल कार्यायालयेषु अवश्यप्रमाणपत्रेण सह साक्षात् गत्वा निवेदनं समर्पणीम्।  प्रमाणपत्रे प्रमाणत्वं न भाति चेत् आवेदकस्य प्रादेशिकक्षेत्रेषु अन्वेषणं कृत्वा एव परिवर्तनाय अनुज्ञा प्रदास्यते। भारते मण्डलकार्यालयाः अहत्य नव एव। 
अनुगृहीत बाहुलीनकलाकारः दिवंगतः
-बिजिलाकिषोरः
       तिरुवनन्तपुरम्  > तीर्थयात्रायां वाहनापघातेन व्रणितः प्रमुख बाहुलीनकलाकारः तथा संगीतसंविधायकः  बालभास्करः मङ्गल वासरे  प्रातः अनन्तपुरी आतुरालये मृत्युंगतः।
      हृदयाघातः भवति मरणकारणम्। पुत्री पूर्वमेव मृता। पत्नी तीव्रपरिचरणविभागे चिकित्सायाम्  अस्ति। सप्तदशवयसि संगीतसंविधानम्  आरब्धम्। अनेकानि चलनचित्राणि , 'आल्बं' च कृतवानयं महाशयः।  केन्द्रसाहित्याकादमी पुरस्कारः बिस्मिल्लाघान् पुरस्कारः युवसंगीतपुरस्कारः (२००८ तमे वर्षे ) च गृहीतवानयं महाशयः। अनन्तपुर्यां  समूहदर्शनानन्तरं संस्कारः करिष्यति।
पश्चिमबंगाले उग्रस्फोटनम्
-बिजिला किषोरः
      डंडम्> कोल्कत्तायाः उत्तरभागे शाकाविपण्यां प्रवृत्ते स्फोटने अष्टवर्षीयः बालः दिवंगतः। पञ्चजनाः व्रणिताश्च। डंडम् आरक्षकसेनाकर्यालयस्य समीपे कासपुर्यां अभिनिविष्टकस्य  पार्शे विद्यमानस्य आपणस्य पुरतः स्फोटनमिदं प्रवृत्तम्। पर्श्वस्थाः आपणाःभागिकतया भग्नमभवन्।
       तृणमुल् दलस्य नेतृणा पञ्जुगोपालेन  उक्तं यत् मां लक्षीकृत्य स्फोटनमिदं प्रवृत्तमिति।
सूक्ष्माष्णुबाधितः 'पोलोयो' औषधबिन्धवः  शिशुभ्यः अददुः।
  नवदिल्ली> तेलङ्कान महाराष्ट्र उत्तरप्रदेश-राज्येषु शिशुभ्यः प्रदत्ते औषधे रोगाणुबाधा प्रमाणीकृता। पोलियोरोगस्य प्रतिरोध औषधे एव 'टैप् २'  रोगाणुः विलीनः  इति स्वास्थ्य मन्त्रालयेन उच्चते। उत्तरप्रदेशस्थ गासियाबाद् केन्द्रीकृत्य प्रवर्त्यमानया बयोमेङ्(Biomed Pvt Ltd) इति औषधसंस्थया निर्मितम् औषधं भवति इदम्। राज्यत्रयेषु अणुबाधित औषधसेवितेषु शिशुत्सु निरीक्षणं कर्तुं मन्त्रालयेन आदिष्टम्। इयं घटनाम् अधिकृय अन्वेषणं कर्तुं मन्त्रालयेन विशिषसमितिः  आयोजिता।  ५०,००० औषधकूप्यः प्रत्यभिज्ञाताः। १००००० कूपीमितानि औषधानि प्रत्यभिज्ञातुं यत्नः प्रचलति। घटनानुबन्धतया बयोमेड् संस्थायाः स्वामी अरक्षकैः ग्रहीतः। भूमण्डलात्   'टैप् २' इति अणुव्यापनं सम्पूर्णतया निर्मार्जितम् इति २०१६ तमे प्रख्यापितम् आसीत्।

Tuesday, October 2, 2018

अध्यापकशक्तीकरणवर्गः सुसम्पन्नः
      बालुश्शेरी> तामरश्शेरि शैक्षिकजनपदस्य द्विदिनात्मक अध्यापकशक्तीकरण वर्गः सुसम्पन्नः।वर्गेस्मिन् सप्तत्यधिकाध्यापकाः भागमवहन्। काव्य-व्याकरणादिषु विषयेषु कक्ष्यामचालयत्। श्री देवराजः, श्रीमति रतीदेवी च कक्ष्यां चालितवन्तै।
      शैक्षिकजनपदाधिकारिणी श्रीमति कुसुमं महाभागा वर्गोपस्थितानां अध्यापकानां निर्देशं अददात्।बालुश्शेरि उच्चविद्यालये प्रवृत्त वर्गस्य उद्घाटनं विद्यालयाधिकारिणी श्रीमति शैलजा अकरोत्।श्री विष्णुप्रसादः स्वागतभाषणमकरोत्।श्रीमति बिजिला धन्यवादं समर्पितवती।
नीरव् मोद्याः ६३७ कोटि रूप्यकाणां वस्तूतूनि एनफोर्स्मेण्ड् कार्यालयेन स्वीकृतम्।

    नवदेहली>पी एन् बी अनाचारस्य आसूत्रकस्य नीरव् मोद्याः ६३७ रूप्यकाणां संपत् एन्फोर्स्मेण्ड् कार्यालयेन स्वीकृतम्। ब्रिट्टीष् राष्ट्रे अमेरिक्का राष्ट्रे एवं चत्वारि विदेशराष्ट्रेषु वर्तमानान् संपदः स्वीकृतम्।
न्यूयोर्क् देशे नीरव् मोद्याः २१६ कोटि रूप्यकाणां गृहाणि २७८ कोटि रूप्यकाणां पञ्च ओवर्सीस् आर्थिकालयस्य रेखाः होङ्कोङ् देशे २२.६९ कोटि रूप्यकाणां वज्राभरणशाला ५७ कोटि रूप्यकाणां लण़्डन् नगरे वर्तमानं गृहम्। १९.५ कोटि रूप्यकाणां मुंबई नगरे वर्तमानं गृहम्। प्रप्रथमतया एव एकेन भारतीय दोषान्वेषणसंस्थया एतादृशं कृत्यं कृतम्।