OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 23, 2018

 विदेशेषु अलीकधननिक्षेपं कृतवतः ग्रहीतुकामो भूत्वा आयकर विभागः। 
        नवदिल्ली> विदेशेषु अलीकधननिक्षेपं, स्थावरजंगमधननिक्षेपं  च  कृतवन्तः भारतीयाः आयकरविभागेन अन्विष्यन्ते। वैदेशिक प्रयोजकसंस्था द्वारा शताधिकानां भारतीयानां वैदेशिकवित्तलेख-संबन्धीनि विवरणानि अन्विष्यन्ते। नूतननियमानुसारं दोषी इति प्रमाणं लभते चेत् विलम्बं विना दण्डविधयः स्वीकरिष्ये इति अधिकारिणा उक्तम्। नूतननियमे वैदेशिकं आर्थिकविवरणं विज्ञापनीयम्। नो चेत्‌ दशवर्षाणि यावत्‌ कारागारवासः एव दण्डः।