OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 31, 2018

वायूप्रदूषणेन २०१६ तमे १.२५ लक्षं शिशवः मारिताः।
representative image credit: news18
      नवदिल्ली > वायूप्रदूषणं विरुद्ध्य निशितप्रक्रमाः आवश्यकाः इत्युद्धोघोषयतः विश्व-स्वास्थ्यसंघटनस्य आवेदनम् बहिरागतम्। वायूप्रदूषणेन पञ्च वयस्कादूनाः १.२५ लक्षं शिशवः भारते हताः। २०१६ तमस्य वर्षस्य गणना भवति इयम्। अनेन कारणेन मृतेषु प्रतिशतं विंशति (२०%) शिशवः भारतात् एव। स्वास्थ्यं वायुप्रदूषणं च इत्यमुं विषयमधिकृत्य  विश्व-स्वास्थ्य संघटनस्य विश्वसङ्गोष्ठ्यां प्रकाशिते आवेदने भवति इदं भीदितं विवरणम्।
     गृहे बहिः च समानक्रमेणैव शिशूनां मृत्युः अभवत् । अङ्गारकादि जैवेन्धनानां ज्वालनेन जायमानं प्रदूषणं पञ्चवयस्कात् अधः स्थितानां ६७००० शिशुनां मरणहेतुः अभवत्|
यानजन्यधूमः सार्वजनिक स्थानानां प्रदूषणं च ६१००० शिशूनां जीवान् अपहृतवन्तौ। इयं गणना २०१६ वर्षस्य एव। वायूप्रदूषणं शिशुनां श्वासकोशान् मस्तिष्कान् च झटित्येव नाशयति इति अनुसान्धानावेदनेन स्पष्टीक्रियते।