OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 15, 2018

अतिमानुषाः आगमिष्यति, मनुष्याः नाशं यास्यन्ति -स्टीफन् होकिङ्स्।
      लण्टन्> जनितकांशे व्यत्ययं कृत्वा विसृष्टेन अतिमानुषसमूहेन मनुजवंशः नाशयिष्यते इति वैज्ञानिकेन स्टीफन् होक्किङ्सेन उच्यते। विगते मार्च् मासे आसीत् होकिङ्स् वर्यस्य निधनता। ततः पूर्वं तेन लिखिते लेखे एव इदं प्रवचनम्। अस्य लेखानां समाहारः विलम्बं विनैव प्रकाशयिष्यति।
    अतिमानुषस्य जन्मना मनुष्या: दुर्बलाः तथा अप्रसक्ताः च भूत्वा अप्रत्यक्षाः भविष्यन्ति इति स्टीफन् होकिङ्सेन उच्यते । आयुर्दैर्घ्यः प्रतिरोधशक्तिः स्मृतिशक्तिः च प्राप्तुं योग्यं जनितक व्यत्ययनि संबन्ध्य सर्वविधज्ञानानि विलंबं विना एव समार्जयिष्यन्ति मानवाः । मनुष्याणां नाशाय भविष्यति ईदृशानुसन्धानः इति तस्य अभिमतम्।