OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 11, 2018

'तित्ली' वातः ओडीषातीरं प्राप- गोपालपुरे अधिकानि नाशनष्टानि।

   भुवनेश्वरम् > बंगसमुद्रे जातः तित्ली' चक्रवातः ओडीषातीरं प्राप। होरायां १२६ किलोमीट्टर् इति वेगेन आसीत् चक्रवातस्य आगमनम्। अद्य (गुरुवासरः) उषसि आसीत् वातस्य दुरागमनम्। सुराक्षानुबन्धतया लक्षत्रयं जनाः ततः सुरक्षितस्थानं प्रति प्रेषिताः आसन्। गोपालपुरे १५० कि०मी वेगेन वाति स्म  इति आवेद्यते। अधिकानि नाशनष्टानि गोपालपुरे अभवत्। ओडीषातीरेषु पादपाः विद्युत् स्थम्भाश्च विशीर्णः। भूमार्गगतागतनि स्थगितानि। गञ्जं, गजपतिः, पुरी, खुर्द, जगद् सिङ्पुरप्रदेशेषु वृष्टिः अनुवर्तते।