OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 22, 2018

आरक्षकस्मृतिदिने कण्ठस्तम्भितो भूत्वा प्रधानमन्त्री।
     नवदिल्ली> आरक्षकस्मृतिदिने आरक्षकाणां त्यागं बलिदानं च स्मृत्वा प्रधानमन्त्री नरेन्द्रमोदी।
दिल्लीस्थे  चाणक्यपुरे राष्ट्रिय आरक्षकस्मृतिमण्डपस्य उद्घाटनं कृत्वा भाषमाणः आसीत् सः।  आरक्षक सेनायाः त्यागपूर्ण जीवितमधिकृत्य भाषणावसरे तस्य कण्ठः स्तम्भितः। स्वस्य भाषणं मुहूर्तं स्थगयित्वा सदसि सः तूष्णीमतिष्ठत्।
    जम्मु-काश्मीरे शान्तिं प्राप्तुं प्रयत्नं कृतवतः, आतङ्कवादान्  विरुद्ध्य युद्धं कृतवतः सैनिकान् स्मरणीयोः दिनमिदम्। धीरान् सैनिकान् आरक्षकसेनाः प्रति राष्ट्रं ऋणबद्धं भवति इत्यपि मोदिना उक्तम्। प्रतिसंवत्सरम् ओक्टोबर् मासस्य २१ तमे दिनाङ्के भवति राष्ट्रियारक्षक-दिनाचरणम्।