OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 24, 2018

क्रीडनकानां विक्रयविषयको न्यायालयीयादेश:
-पुरुषोत्तमशर्मा
      नवदिल्ली > सर्वोच्‍चन्‍यायालयेन सम्पूर्णदेशे स्वल्पप्रदूषक-क्रीडनकानामुत्पादनविक्रयानुमति: प्रदत्ता। शीर्षन्‍यायालयेनोक्तं यत् दीपावल्याम् अन्‍योत्सवेषु च रात्रौ अष्टवादनात् दश वादनं यावत् क्रीडनकानि प्रज्वालयितुं शक्ष्यन्ते। न्‍यायालयेन निर्धारितसीमातोधिकप्रदूषितानां क्रीडनाकानाम् अन्तर्जालाधारितविक्रयणमपि अवरोधितम्। 
      न्यायालयीयनिर्देशोल्लङ्घवनं कृते सति ई-कॉमर्स वैद्युत्व्यवसायसमवायान् विरुध्य न्यायालयीयावमानना विध्यन्तर्गतं कार्याचरणं भविष्यति। सममेव सर्वोच्चन्‍यायालयेन निर्देशितं यत् केवलं निर्धारितसीम्न: यावत् घोषकानि क्रीडनकान्येव विक्रेष्यन्ते।