OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 1, 2018

अभिलाष् टोमी इत्यस्य धैर्यं उत्साहः च प्रचोदनात्मकः इति प्रधानमन्त्री नरेन्द्रमोदी।
     नवदिल्ली >अभिलाष् टोमी इत्यस्य धैर्यं उत्साहः च प्रचोदनात्मकः इति प्रधानमन्त्री नरेन्द्रमोदी। मन की बात् कार्यक्रमे राष्ट्रं प्रति भाषमाणः असीत् सः। अभिलाष् महोदयेन साकं भाषणं कृतवान्, विपत्तै अपि तस्य उत्साहं धैर्थं च मां प्रचोदयति, राष्ट्रस्य युवकाः कन प्रकारेण इत्यस्य उदाहरणमेव भवति अभिलाषः इति मोदिना उक्तम्।
    गोल्डन् ग्लोब् रेस् स्पर्धायाः मध्ये व्रणितः एषः समुद्रमध्ये आलम्बहानोभुत्वा दिनानि यापयत्। रक्षितः सः इदानीं चिकित्सालये भवति। भारतसेनायै अभिवादनमर्पयन् आसीत् मन की बात् कार्यक्रमस्य प्रारम्भः।