OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 8, 2018

ट्विविट्टर् माध्यमद्वारा इन्धनमूल्यं नियन्त्रयितुं न शक्यते- जय्ट्ली।।
          - रम्या पी यू। 
           नवदिल्ली- इन्धनमूल्यवर्धने विपक्षम् उपहास्य केन्द्रधनमन्त्री अरुणजय्ट्ली। राष्ट्रान्तरतले क्रूडतैलस्य मूल्यं नियन्त्रयितुम् विपक्षनेतृणां ट्वीट्द्वारा उत दृश्यवाहिनी बैन्ट् द्वारा न शक्यते इति तस्य उपहासः। केन्द्रस्य इन्धनकरः एकया रीत्या अनुवर्तते। किन्तु राज्याणि मूल्यवर्धितकरे परिवर्तनम् आनयन्ति। इन्धनमूल्ये स्वीक्रियमाणं वर्धनं राज्याणि कानिचन केन्द्रेण कृतवर्धनवशात् इति आरोपयन्ति। । कानिचन भा जा दलभिन्न शासकराज्याणि एतस्मिन् करे ऊनतामानेतुं नैव सन्नद्धानि।