OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 11, 2018

संस्कृताभियानम् ।
-प्रा.डॉ. विजयकुमार: मेनन् 
नमांसि,
       भाषा तु माध्यमम्, साधनम्। साध्यं तु अन्यत् किञ्चित् महत् भवतिॆ। जातिमतादिरूपेण या: भेदभावना: सन्ति ता: यदि संस्कृतभाषाया: द्वारा निवारिता: भवन्ति, न्यूना: वा भवन्ति, सा काचित् महती उपलब्धि: भवेत्। समाजस्य उपेक्षितवर्गं संस्कृतं पाठयित्वा तेन एतं परिणामं साधयितुं शक्नुयाम। या भाषा समाजस्य न्यूनतानां निवारणं करोति, समस्यानां परिहारं च करोति सा सर्वै: आदृता भवति। मित्राणि, संस्कृतद्वारा सामाजिकसमरसता इत्येतद् अद्यतने राष्ट्रियपरिप्रेक्ष्ये अत्यन्तं महत्वभूतम्। 
जयतु संस्कृतं  जयतु भारतम्।  🙏