OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 29, 2018

संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्
भाषाशुद्धतायै निरन्तरं प्रयतामहे
नमस्ते, सरलसंस्कृताय आग्रहकरणसमये भाषाशुद्धतार्थं प्रयत्न: न्यून: न भवेत्। सरलं, शुद्धं, निर्दुष्टं, पाणिनीयमेव संस्कृतम् अस्माभि: प्रयोक्तव्यम्। समस्या कुत्र आयाति इत्युक्ते कश्चन यदा संस्कृतेन भाषणसमर्थ: भवति तत्पश्चात् स: संस्कृतेन भाषमाण: तु भवति, परं स्वस्य भाषादोषा: कुत्र कुत्र भवन्ति इति ज्ञातुं प्रयत्नमेव न करोति। य: तद्विषये बुद्धिमेव न व्यापारयति स: कथं वा अवगच्छेत्? अहं संस्कृतेन ' सम्यगेव वदामि' इति चिन्तयन् भवति। मित्राणि,  वयं अस्माकं भाषाशुद्धतायै निरन्तरं प्रयतामहे । जयतु संस्कृतम् जयतु भारतम् ।