OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 14, 2018

हिन्दुस्थानि सङ्गीतज्ञा अन्नपूर्णादेवी दिवंगता। 
   मुम्बई  >   पद्मभूषणपुरस्कारजेत्री विख्याता हिन्दुस्थानीसङ्गीतज्ञा अन्नपूर्णादेवी [९१] स्मृतिपथं गता। हिन्दुस्थानीसङ्गीतमण्डलस्य मुख्यधारासु अन्यतमायाः 'मय्हर् कराना' इत्यस्यायाः आचार्यस्य बाबा अलावुदीन् खानस्य पुत्री तथा सित्तार् विदग्धस्य पण्डिट् रविशङ्करस्य भूतपूर्वपत्नी च अस्ति अन्नपूर्णादेवी। १९७७ तमे संवत्सरे पद्मभूषण् , १९९१ तमे केन्द्रसङ्गीत नाटक अक्काटमी पुरस्काराभ्याम् आदृता आसीत्।