OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 7, 2018

पञ्चसु राज्येषु निर्वाचनं प्रख्यापितम्। 

राजस्थानं, मध्यप्रदेशः, मिसोराम्, छत्तीसगढ् , तेलुङ्कानम्। 

     नवदिल्ली> आगामिसंवत्सरे वर्तमानस्य लोकसभानिर्वाचनस्य पूर्वपीठिकारूपेण पञ्च राज्येषु विधानसभानिर्वाचनानि प्रख्यापितानि। नवम्बर् १२ तमदिनाङ्कादारभ्य डिसम्बर् सप्तमदिनाङ्कपर्यन्तं विविधदिनाङ्केषु मतदानप्रक्रिया विधास्यते। सर्वेषु राज्येषु मतगणना डिसम्बर् एकादशदिनाङ्के भविष्यति। 
    प्रथमं निर्वाचनं छत्तीसगढ राज्ये सोपानद्वयेन विधास्यते। प्रथमसोपानं नवंबर १२ [१८ स्थानानि], द्वितीयं च नवंबर २० [७२ स्थानानि]। ततः मध्यप्रदेशे मिसोरामे च नवं- २८, राजस्थाने तेलुङ्काने च डिसम्बर् सप्तमे दिनाङ्के च मतदानं सम्पत्स्यति। भाजपा, कोण्ग्रस् इत्यादि राजनैतिकदलानां आगामिसंवत्सरे संपत्स्यमानस्य लोकसभानिर्वाचनस्य निकषः भवति इमानि निर्वाचनानि।