OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 18, 2018

सम्प्रतिवार्ताः -संस्कृताभियानम्
प्रा.डॉ. विजयकुमार: मेनन्  

नमस्ते,
 सर्वेभ्य: मित्रेभ्य: विजयदशमी-शुभकामना:।
    जीवने ध्येयप्रवेश: नाम किम्? अहं संस्कृतक्षेत्रं प्रविष्टवान् इति न। अपि तु मम जीवने  संस्कृतभाषा प्रविष्टा इति। मदर्थं संस्कृतम् इति प्रारम्भ: , संस्कृतार्थम् अहं इति प्रगति:। मदर्थं कृतानि कृत्यानि तात्कालिकानि,संस्कृताय कृतानि कृत्यानि इहपरपाथेयानि, अनन्त-चिरन्तनानन्ददायकानि च। मित्राणि, कविवाक्यं स्मराम: -" एहि रे समर्पयेम मित्र! मातृचरणयो: तनुतृणं धनचयं, भवतु रुधिरतर्पणम् "। जयतु संस्कृतं जयतु भारतम् ।