OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 2, 2018

बि सि सि ऐ सार्वजनिक संस्था भवति । अतः सूचनाधिकार-नियमेनबद्धः
      नवदिल्ली> क्रिक्कट् आयाेगः सार्वजनिक संस्था भवति, अतः क्रिक्कट् आयोगः  केन्द्र-सूचनाधिकार-नियमस्य परिधौ भवति इति केन्द्रसूचना।  अनेन अंशेन सह सूचनाधिकारायोगाध्यक्षः श्रीधर आचार्यलु महाभागः आदेशम् अयच्छत्। 
     सूचनाधिकार-नियमान् अनुसृत्य उत्तरदानाय १५ दिनाभ्यन्तरे सज्जः भवेत् इत्यपि आदेशे अस्ति। सर्वकारात् साक्षात् धनसाहाय्यः न स्वीकरोति। तथापि कोटिशानां रूप्यकाणां करलाभः लभते। अन्ताराष्ट्र वेदिकायां भारतस्य प्रतिनिधीत्वेन  वर्तते। अतः अन्येषां कायिकक्रीडासमितीव भवति इत्यपि आदेशे स्पष्टीकृतम् वर्तते। अतः विभागः ४ प्रकारेण क्रिक्कट् नियन्त्रण समितिः (बि सि सि ऐ)  अपि सूचानाधिकारनियमस्य परिधौ एव भवति इति आदेशे स्पष्टीकृतम्।