OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 20, 2018

मान् बुक्कर् पुरस्कारः अन्ना बेण्सिन् कृते।  
       - रम्या पी यू।            
            लण्डन्- अस्य वर्षस्य मान् बुक्कर् पुरस्कारः उत्तर अयर्लण्डस्थायै लेखिकायै अन्ना बेण्स् कृते। "मिल्क् मान्"(क्षीरविक्रेता) इति परीक्षणात्मकधारावाहिन्यै पुरस्कारः प्राप्तः। बुक्कर् पुरस्कारेण आद्रियमाणा प्रप्रथमा ऐरिष् लेखिका भवति अन्ना। लण्डने गैड्शालायाम् प्रवृत्ते कार्यक्रमे ब्रिटिशकिरीटाधिकारिणः चाल्सस्य भार्या कामिला पारकरः अन्नायै पुरस्कारं समर्पितवती। पञ्चाशत् सहस्रम्(५००००) ब्रिटिशपौण्ड् एव पुरस्कारधनम्। ब्रिटणतः अमरीकातः च द्वौ लेखकौ कानडातः एकश्च अन्नया सह पुरस्काराय अन्तिमपट्टिकायाम् आसन्। बेल्फास्ट् स्वदेशिन्याः अन्नायाः तृतीया धारावाहिनी भवति "मिल्क्मान्"। ऐरिष्पश्चात्तले प्रवृत्ता कथा एव धारावाहिन्याः इतिवृत्तम्।