OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 30, 2023

 सुरक्षां दृढीकरिष्यति। तदनन्तरम् उत्तराखण्डे आन्तर्भौममार्गस्य निर्माणं समारप्स्यते इति अधिकारिणः।

   देह्रादूण्> निर्माणाभ्यन्तरे भग्नस्य उत्तरकाशीदेशस्थस्य सिल्कारा - बेन्ड् बर्कोड् नाम आन्तर्भौममार्गस्य निर्माणम् अनुवर्तिष्यते इति अधिकारिभिः आवेदितम्। सुरक्षावेक्षणं तथा भग्नावशिष्टानां निर्माजनम् इत्यादीनि पूर्तीकृत्य विलम्बं विना आन्तर्भौममार्गस्य निर्माणं पुनः समारप्स्यते इति अधिकारिणा निगदितम्।

Saturday, November 25, 2023

 चीनेषु श्वासकोशरोगः। विश्व-सास्थ्य-संस्थया जाग्रतानिर्देशः ज्ञापितः।

   नवदिल्ली> चीनेषु श्वासकोशरोगः नियन्त्रणाधीनं वर्तते, इत्यावेदने उद्घोषितेऽपि विश्व-सास्थ्य-संस्थया सर्वत्र जाग्रतानिर्देशः ज्ञापितः। सुरक्षितप्रक्रमाः स्वीकरणीयाः इति चीनः स्वास्थ्यसंस्थया उपदिष्टः। रोगव्यापनस्य विशदं प्रतिवेदनं विलम्बं विना दातव्यम् इत्यपि चीनः आदिष्टः। विगते सप्ताहे श्वासकोशसंबन्धरोगाः वर्धन्ते इति चीनस्य स्वस्थ्यविभागेन प्रतिवेदितम् आसीत्।रुग्णबाधितानां शिशूनां प्रवेशनेन आतुरालयाः निर्भरिताः सन्ति । शिशुभिः आतुरालयाः पूर्णाः अभवन्। इदानीमपि दुर्घटस्थितेःशमनं न दृश्यते इत्यतः विश्व अवस्थान्तरं नास्ति इति कारणेन विश्व-सवास्थ्य-संस्थया आदेशः प्रदत्तः वर्तते ।


 ४१ श्रमिकाणां सुरक्षायै मुख्यमन्त्री धामी मातलीलघुशिविरकार्यालयात्  निरन्तरं सक्रिय: 

प्रधानमन्त्री मोदी अपि निरन्तरं साधयति सुरक्षायै सम्पर्कं 

देशविदेशस्य अभियन्तार: विशेषज्ञाश्च सन्ति अभियाने सक्रिया: 

-वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्ड।

सिल्क्याराश्रृङ्गे संस्पर्शितानां ४१ श्रमिकाणाम् उद्धाराय उत्तरकाशीनगरे ११ तमे दिवसे अनवरतसुरक्षाभियान- कार्यक्रमाः प्रचलन्ति स्म। उद्धारकार्यस्य तीव्रतायां तेषां बहिः निष्कासनाय महाप्रयत्न: क्रियते। तेषां स्वास्थ्याय स्वास्थ्ययानं नियोजिताः सन्ति। सामुदायिकस्वास्थ्यकेन्द्रे तेषां कृते ४१ शय्यायुक्तं चिकित्सालयं सज्जीकृतम् अस्ति । एतेन सह आवश्यके सति जल्लीग्रान्ट् तथा एम्स ऋषिकेशः इत्यत्र तेषां सम्भावितचिकित्सा  भविष्यति। उत्तराखण्डस्य मुख्यमन्त्री श्री पुष्करसिंहधामी श्रमिकाणां कल्याणस्य विषये मिनीकैम्पकार्यालये मातली इत्यत्र निरन्तरम् उपस्थितः आसीत् । प्रधानमन्त्री स्वेन सह उद्धारकार्याणां समीक्षां कुर्वन् आसीत् तथा च तेषां कल्याणस्य विषये पृच्छति स्म । भारतस्य विदेशस्य च अभियंताः विशेषज्ञाः च सिल्क्यारा‌श्रृङ्गे स्पर्शितानां ४१ श्रमिकाणां उद्धाराय बहु परिश्रमं कृतवन्तः, येन श्रमिकाः उद्धारिताः भविष्यन्ति।

  केन्द्रीयमार्गराजमार्गराज्यमन्त्री जनरल् वी.के.सिंहः मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन सह उद्धारस्थलं प्राप्य आदिने श्रमिकाणां कल्याणविषये पृच्छति स्म।

मुख्यमन्त्री धामी निर्माणाधीनश्रृङ्गे भूतलस्तरेण प्रचलितानां सुरक्षाकार्याणां निरीक्षणेन सह मातली-नगरे स्थापितेन अस्थायी-मुख्यमन्त्री-शिबिर-कार्यालयात् सर्वाणि सर्वकारीयकार्याणि अपि सम्पादयति । तस्य निरीक्षणं निरन्तरम् अस्ति । तस्य मते उद्धारकार्यं प्रचलति, वयं सर्वे शीघ्रमेव सर्वाणि विघ्नानि अतिक्रम्य सर्वान् श्रमिकभ्रातृन् सुरक्षितरूपेण बहिः आनेतुं प्रयत्नशीलाः स्मः।

भारतसर्वकारस्य सुरक्षादायित्वविषये पूर्वपरामर्शक: भास्करखुल्बे शीघ्रमेव सर्वेषां श्रमिकाणां निष्कासनार्थं क्रियमाणानां प्रयत्नानाम् विषये सर्वेभ्यः अवगतं कारयति । यांत्रिककार्ये लौहश्लाका आगमनेन कार्यं बाधितं जातम्, परन्तु कतिपयमीटर् अवशिष्टे पुनः कार्यं आरब्धम् अस्ति।  शीघ्रमेव शुभकामनाभिः सर्वे कार्यकर्तारः सुरक्षितरूपेण बहिः आगन्तुं शक्नुवन्ति।

 उत्तरखण्डस्य सुरङ्गदुर्योगः - कर्मकररक्षणार्थं तीव्रयत्नः अनुवर्तते। 

नवदिल्ली> उत्तरखण्डस्य उत्तरकाश्यां सिल्कार भूगर्भमार्गे लग्नानां ४१ कर्मकराणां रक्षणार्थं तीव्र परिश्रमः १४ दिनानन्तरमपि  अनुवर्तते। समान्तरसुरङ्गस्य वेधक्रियायां 'ओगर्' नामकं  वेधयन्त्रं प्रवर्तनरहितमभवत्। राष्ट्रिय दुरन्तनिवारणसेनया वेधमार्गे जातस्य स्थगनस्य निवारणार्थं प्रयत्नः आरब्धः। 

   सुरङ्गस्य समान्तरं ४६ मीटर् दैर्घ्ये रक्षामार्गः वेधितः। परं १२ - १३ मीटर् परिमितं दूरमवशिष्यते इति दुरन्तनिवारणाधिकारिभिः सूचितम्।

 राजस्थाने निर्वाचनम् अद्य। 

जयपुरं> राजस्थाने विधानसभानिर्वाचनम् आरब्धम्। आहत्य वर्तमानेषु २०० मण्डलेषु एकेनैव चरणेन मतदानं विधास्यति। 

  मिसोरमः, छत्तीसगढ़्, मध्यप्रदेशः इत्येतेषु राज्येषु निर्वाचनं पूर्वं सम्पन्नम्। तेलङ्कानराज्ये नवम्बरस्य ३०तमे दिनाङ्के विधानसभानिर्वाचनं प्रचालयिष्यति। सर्वेष्वपि राज्येषु  मतगणना डिसम्बर् तृतीयदिनाङ्के विधास्यति।

Friday, November 24, 2023

 राष्ट्रे निमार्णेषु वर्तमानेषु सुरङ्गेषु सुरक्षावेक्षणाय निश्चितम्। 

    नवदिली> उत्तरकाशीस्थे सील्कारप्रदेशे निर्मार्णेवर्तमाने सुरङ्गे कर्मचारिणः निबद्धाः इति घटनया आरष्ट्रं सुरङ्गेषु सुरक्षावेक्षणाय राष्ट्रिय- राजमार्ग-प्राधिकरणेन निश्चितम्। आराष्ट्रं २९ सुरङ्गेषु निर्माणप्रवर्तनानि प्रचलितानि सन्ति। देहली-नगर-रेलयान- संस्थायाः साहाय्येन सुरक्षावेक्षणं भविष्यति इति भारत मार्ग परिवहन राजमार्ग मन्त्रालयेन निगदितम्।

Tuesday, November 21, 2023

 भूगर्भमार्गे लग्नेभ्यः रक्षाप्रवर्तनम् अद्य पुनरारप्स्यते। 


नवदिल्ली> उत्तरखण्डे उत्तरकाश्यां दशदिनेभ्यः पूर्वं भुगर्भमार्गे मृत्प्रपातेन लग्नान् ४१ कर्मकरान् रक्षितुं रक्षाप्रवर्तनस्य द्वितीयसोपानम् अद्य पुनरारप्स्यते। तदर्थं सोमवासरे ५७ मीटर् दैर्घ्ययुक्ता ६ इञ्च् परिमितं विस्तारयुक्ता नालिका दुरन्तस्थानं प्रति स्थापिता। 

  अनया नालिकया भोज्यवस्तूनि पानजलं औषधानि च दातुं सौविध्यमस्ति। आशयविनिमयोपकरणानि च संस्थाप्य कर्मकराणां स्वास्थ्यस्थितिं निर्णेतुं शक्यते। 

  अद्य मध्याह्ने रक्षाप्रवर्तनानि पुनरारब्धुं शक्यते। द्वित्राणां दिनानामाभ्यन्तरे सर्वान् कर्मकरान् बहिरानेतुं शक्ष्यतेति रक्षाप्रवर्तनाधिकारिभिः निगदितम्। अस्य मासस्य १२तमदिनाङ्के सञ्जाता इयं  दुर्घटना।

 भारते पुनरपि लिथियलोहस्य सञ्चयः प्रत्यभिज्ञातः।

जाखण्डस्य कोडर्म जनपदे कृते अन्वेषणे एव सुवर्णेन साकं लिथियलोहस्य सञ्चयः प्रत्यभिज्ञातः। सञ्चयोऽयं तु बृहत् आगारः भवति इति अनुसन्धानवैज्ञानिकाः अवदन्। अनेन विश्वस्मिन् प्रथमस्थानीयः लिथियलोहस्य उद्पादकः इति स्थानं भारताय लप्स्यते। विद्युद्यानेषु आकाशबाणेषु च उपयोक्तुम् उपकारकः भवति अयं लोहः।

Monday, November 20, 2023

 रोशनबलूनीकवे: "छन्दप्रसून"-काव्यसंग्रहस्य 

 भव्यलोकार्पणं समभवत्।

वार्ताहर:-कुलदीपमैन्दोला। नैनीतालम्।

 त्रिदिवसीय: "शिक्षकाणां राष्ट्रियशैक्षिक: एवं सांस्कृतिकमहोत्सव:" पार्वतीप्रेमाजगाती -सरस्वतीविहारे नैनीताले प्रारभत्। यत्र काव्यनिशासत्रे SCERT इत्यस्य पूर्वनिदेशक: डा.गिरीशचन्द्रजोशी, प्रसिद्धरंगकर्मी डा. डी. एन्.भट्ट:, डा.प्रद्युम्नभल्ला, प्रसिद्ध: नाट्यनिर्देशक:  डा.श्रीशडोभाल: समुपस्थिता: अभवन्। काव्यपाठात् पूर्वं अ.उ.रा.इ.का.नौगांवखालविद्यालयस्य  हिन्दीप्रवक्ता रोशनबलूनी इत्यस्य  चतुर्थपुस्तकस्य "छन्द-प्रसून" इत्यस्य  भव्यलोकार्पणं सञ्जातम्। 


अवसरेस्मिन् प्रसिद्धसंगीतशिक्षक: व हिन्दीसाहित्यभारती-उत्तराखंडस्य  महामंत्री श्री दिनेशचन्द्रपाठक:, श्री मुकेशबहुगुणा, शैलनटस्य अध्यक्ष: श्री राजीवशर्मा, डा०प्रकाशचमोली, नंदनराणा नवल:, चित्रापाठक:, शिवांगीपाठक:, मुशबीरगिलानी, डा०राजेन्द्र-उपाध्याय:, हर्षिता जोशी, आरती रावतपुंडीर:, सरोजडिमरी आदिभिस्सह २३ राज्यानां 450 शिक्षका:  रंगकर्मिण:, सांस्कृतिककर्मिण:, पत्रकारबान्धवा:  महोत्सवे उपस्थिता: आसन् ।


    शुभावसरेस्मिन् महाराष्ट्रस्य पूर्वराज्यपाल: एवं पूर्वमुख्यमंत्री-उत्तराखण्डस्य, श्रद्धेयभगतसिंहकोश्यारी   रोशनबलूनीद्वारा स्वपुस्तकेन "छन्द-प्रसून" - उपहारेण समलंकृतम्। महोत्सवस्य प्रथमदिवसे रात्रौ एव  काव्यपाठ: सञ्जात:, यत्र देशस्य  20 कवीनां  कवितापाठ: गुञ्जितोभवत्।  दूनविश्वविद्यालयत: प्रो. प्रसिद्धरंगकर्मिण: डा.राकेशभट्टवर्यस्य निर्देशने "नंदाराजजातयात्रा" इत्यस्यापि नाट्यमंचनं सञ्जातम्।

 भारतविकासपरिषद्कोटद्वारद्वारा सामूहिकपरिणय: सम्पादित:

वार्तहर:-कुलदीपमैन्दोला। कोटद्वारम्

भारतविकासपरिषद्कोटद्वारद्वारा रविवासरे पुण्यतमं कार्यं कृतम्। सर्वे जानन्ति यत् कन्यादाने परोपकारयुक्तं कार्यं मंगलदानभावनया जना: कुर्वन्ति एव। अवसरेस्मिन् परिषद्द्वारा बहुबालिकानां सामूहिकपरिणय: सम्पादित:।

आर्थिकसहयोगेन एतादृश: विवाह: सुसम्पन्न: भवति। आधुनिकपरिवेशे सामाजिकसंस्था: अग्रे आगत्य जनहिताय यथा कार्यं कुर्वन्ति तथैव जनहिताय भारतविकासपरिषद्- कण्वनगरीकोटद्वारद्वारा बहुबालिकानां सामूहिकपरिणय: पूर्ण: कृत:। समाजं प्रेरयितुं संस्थाद्वारा 6 कन्याविवाहस्य पुण्यकार्यं कृतम्। कोटद्वारस्य देवीमन्दिरमार्गस्थे केप्राइडमालविवाहस्थले अयं विवाहसमारोह: सम्पन्न: जात:। उद्घाटनं वरवधूनां जयमालाद्वारा समारभत् च अग्निवेदिकायां सप्तपदीद्वारा सप्तवचनेन च पण्डितजानकीप्रसादद्विवेदीद्वारा मन्त्रसानिध्ये विवाह: परिपूर्णोभवत्। संस्थाया: कर्मनिष्ठसदस्य: श्रीगोपालबंसलेन विज्ञापितं यत् 

आवश्यकतायां सहयोगे संस्थाद्वारा शयनपर्यङ्क: भोजनपात्राणि काष्ठ्योपकरणं वस्त्रं स्वर्णाभूषणानि च मूल्यवस्तूनि प्रदत्तानि।


Sunday, November 19, 2023

 उत्तरगासायां इन्धनसंभृतवाहनानि प्राप्तुमारब्धानि। 

गासानगरं> इन्धनदुर्भिक्षया अतिसङ्टमनुभूयमाने उत्तरगासाक्षेत्रे इन्धनसंभृतवाहनानि सम्प्राप्तानि। दिनद्वयेन पृथक्कृतायां उत्तरगासायां वार्ताविनिमयबन्धोSपि भागिकतया पुनःस्थापितः। ईजिप्तस्य सीमा राफा नामकप्रदेशद्वारा एव इन्धनवाहनानि आगतानि।

  शुक्रवासरे सम्पन्नया इस्रयेलस्य युद्धकार्यसमित्या प्रतिदिनं १,४०,००० लिटर् परिमितमिन्धनं गासामानेतुं अनुज्ञा दत्ता। अमेरिक्कायाः सम्मर्दमेव एतल्याधारः इति श्रुयते। 

  प्रत्युत, उत्तरगासायां युद्धे तीक्ष्णतया अनुवर्तमाने दक्षिणगासायामपि इस्रयेलेन आक्रमणं तीक्ष्णं कृतम्। खान् यूनिस् नगरे गतदिने २६ जनाः आक्रमणेन मृत्युमुपगताः।

 विश्वचषकक्रिकट् क्रीडानाम् अन्तिमपादं अद्य - भारतम् ×  आस्ट्रेलिया । 


अहम्मदाबादः> ४१ दिनरात्राणां क्रिकट् उत्साहस्य अद्य परिसमाप्तिः। ४७ स्पर्धासु अतीतासु मञ्चे अन्तिमस्पर्धायै भारतम् आस्ट्रेलिया च अभिमुखं कुर्वतः। दशकद्वयात् पूर्वं संवृत्तस्य साक्षादनुवर्तनम्। अद्य देशकालभागभाजां च भेदेन पुनरपि अभिमुखम्!

  अद्य मध्याह्नानन्तरं द्विवादने अहमदाबादस्थे नरेन्द्रमोदी अन्ताराष्ट्रिय क्रिकट् क्रीडाङ्कणे रोहित शर्मणा नीयमानं भारतदलं पाट् कमिन्सेन नीयमानेन आस्ट्रेलिया दलेन सह स्पर्धिष्यते। भारतं विजयते चेत् भारतस्य चतुर्था किरीटोपलब्धिः भविष्यति। आस्ट्रेलिया चेत् तेषां षष्ठं किरीटं च।

भारते विक्रीतेषु प्रतिजैविकेषु औषधेषु ७०% अङ्गीकाररहितम्।

    अशास्त्रीयस्य औषधसंयुक्तस्य नियन्त्रणेषु कृतप्रयत्नेन सफलता न लब्धा इत्यस्ति प्रतिवेदनम्। भारते विक्रीतेषु प्रतिशतं सप्तति प्रतिजैविकानां (antibiotics) औषधानाम्  अङ्गीकारः नास्ति इति संसूचितम्। जेर्णल् ओफ् फार्मस्यूट्टिकल् पोलिसि आन्ट् प्राक्टीस् इत्यत्र विगते सप्ताहे इदं नूतनानुशीलनं प्रकाशितम् आसीत्। राससंयुक्तानि केषुचित् सन्दर्भेषु विपरीतफलानि प्रददति। अतः फलसिद्धिं तथा विपरीतफलप्राप्तिं च अनुसन्धानं कृत्वा ततः परं एव औषधानाम् उपयोगाय अनुज्ञाप्रदानं शक्यते। किन्तु अनुज्ञां विना एव औषधानि विक्रीयन्ते इति भीतिता घटना एव।

Friday, November 17, 2023

 भारतं विश्वचषकस्पर्धायाः अन्तिमपादं प्राविशत् ; प्रतियोगी आस्ट्रेलिया।

कोच्ची> विश्वचषकक्रिकट् स्पर्धायाः अन्तिमचरणे भारतं आस्ट्रेलियां प्रति स्पर्धिष्यते। बुधवासरे सम्पन्ने पूर्वान्त्यप्रतिद्वन्द्वे न्यूसिलान्टं ७० धावनाङ्कैः भारतं  पराजितवत्। अत्यधिकं विशिष्टे अस्मिन् प्रतिद्वन्द्वे ११७ धावनाङ्कान् प्राप्तवान्  विराट् कोहली ५० शतकोपलब्धिरिति अपूर्वविजयं प्राप्तवान्। तथा च सच्चिन् टेण्टुल्करस्य एकस्यां  विश्वचषकपरम्परायां अत्यधिकधावनाङ्कान् प्राप्तवानिति उपलब्धिरपि तेन लब्धम्। 

   ह्यः सम्पन्ने द्वितीयचरणे आस्ट्रेलिया दलेन दक्षिणाफ्रिकादलं पराजितम्।  रविवासरे अहम्मदाबादस्थे नरेन्द्रमोदिक्रीडाङ्कणे अन्तिमस्पर्धा भविष्यति।

Thursday, November 16, 2023

 १५० HD चलनचित्राणि क्षणैकेन अवरोहितमुद्रणम् कर्तुं चीनस्य अन्तर्जालेन। शक्यते। 

    बैजिङ्> अन्तर्जालस्य तरणवेगेषु चीनः पारंगतः। १५० HD चलनचित्राणि क्षणैकेन अवरोहितमुद्रणं कर्तुं सक्षमं भवति चीनस्य अन्तजालम्। १.२ टेराबैट् ( १२०० जी बि) इति क्षणवेगेन दत्तान् सञ्चालयितुं शक्यते अनेन। सिन्हुवा विश्वविद्यालयः चीना मोबैल्, वावे टेक्नोलजीस्, सेर् नेट् कोर्परेषन् इत्येताभिः संस्थाभिः मिलित्वा एव योजनेयं प्रवृतिपथम् आनीता। यू एस् राष्ट्रेण परीक्षितायाः नूतनायाः पञ्चमश्रेण्याः तरणवेगः ४०० जी बि परिमितः आसीत्।

Wednesday, November 15, 2023

 पाक्किस्थानेन रहसि युक्रैनाय आयुधानि विक्रीतानि इति वार्ता बहिरागता।

  इस्लामाबाद् > रष्यस्य युक्रैनेन  सह युद्धे अनुवर्तमाने सन्दर्भेऽस्मिन् पाकिस्थानेन रहसि युक्रैनाय आयुधानि विक्रीतानि इति वार्ता बहिरागता। ऋणबाधया क्लेशमनुभूयमानेन पाकिस्तानेन आयुधविक्रयणद्वारा३६४ मिल्यन् डोलर् स्वायत्तीकृतम् इति प्रतिवेदनं सूचयति। पञ्चवारम् आयुधैः सह ब्रिट्टणस्य सैनायाः भारवाहकविमानं पाकिस्तानात् रोमानियां प्रति उड्डयनं कृतमिति बि बि सि वार्तासंस्थया आवेदितम्।

Tuesday, November 14, 2023

 नासायाः निशुल्का ओ टि टि सुविधा समारब्धा।

      नास प्लस् इति नाम्ना नासायाः निशुल्का ओ टि टि सुविधा समारब्धा। वाणिज्यविज्ञप्तिः एतस्यां न भवेत् । वेब्सैट् द्वारा वा आप् द्वारा वा सेवनानि उपयोक्तुं शक्यते। plus.nasa.gov इति सूत्रेण जालान्तर्भागं गन्तुं शक्यते।

Friday, November 10, 2023

 संसारे पुनः पुनर्जन्मनः कारणं तृष्णा अस्ति।

वृत्तप्रेषिका- डॉ॰ नेहा मिश्रा

  श्रीसीताराम वैदिक आदर्श संस्कृत महाविद्यालय: कोलकाता, इत्येतेषां संयुक्ततत्त्वावधाने ऑनलाइन एकादशी-तिथीया श्रीमद्भगवद्गीता-राष्ट्रियव्याख्यानगोष्ठी सुसम्पन्ना अभूत्।

     सभाध्यक्ष: प्रो० वङ्छुक दोर्जे नेगीमहोदयोsवदत् यत् मनुष्याणां संसारे पुन:पुनर्जन्म तृष्णाया: कारणात् भवति। तृष्णा न भवेत् अतो धर्मानुसारम् आचरणं भवेत्। धर्मो नाम स्वस्वरूपाचरणम् अथवा कस्यापि वस्तुनः तत्त्वविशेषग्रहणं भवति।

   


 मुख्यवक्ता काशीहिन्दूविश्वविद्यालयीय- धर्मशास्त्रमीमांसाविभागस्य अध्यक्षः प्रो. माधवजनार्दन रटाटे महोदय: श्रीमद्भगवद्गीतोक्तधर्मस्वरूपविमर्शः इति विषये व्याख्यातवान् यद् 'धर्मो रक्षति रक्षित:' धर्म एव मनुष्याणां पशुभि: पार्थक्यं करोति । भगवान् श्रीकृष्ण: अर्जुनाय स्वधर्मविषये विशेष रूपेण उपदेशं कृतवान् 'स्वधर्मे निधनं श्रेयः परधर्मो भयावहः' इति। आयोजकमहाविद्यालयतो विशिष्टवक्ता वैयाकरणो डॉ सुधाकरमिश्रमहोदय: अवदत् यत् कामस्य त्रीणि रूपाणि सूक्ष्मा, स्थूला, RTअतिसूक्ष्मावस्थेति। मनुष्य: कामानां वशीभूत्वा पापं चरति। अतः निष्कामरूपेण कर्माचरणाय गीता उपदिशति।

  कार्यक्रमेऽस्मिन् प्रो.राजेश्वर शास्त्री मुसलगांवकर:, डॉ अवनीन्द्रपाण्डेय:, डा. मूलचन्द्रशुक्ल:, प्रो.मञ्जुलता शर्मा, डा.धनञ्जयमणि त्रिपाठी, डा.अम्बरीषमिश्र:, डॉ अरविन्दतिवारी, डा.जी.नरसिंहुलु, डॉ॰ पंकजनाथः, डॉ॰ सर्वेश शाण्डिल्यः, डॉ॰ रितेशचतुर्वेदी, डॉ॰ सन्ध्या ठाकुर, मधु, महक, बेलाल, अनीता, प्रिया, आंचल, नन्दिनी, प्रियंका, अखिलेश प्रभृतयो बहव: जिज्ञासव: समुपस्थिता आसन्। 


 इस्रयेलबलं गासानगरे ; युद्धः हमासस्य गह्वरेषु। 

१३४ गूढान्तर्भौममार्गाः नाशिताः। मरणानि ११,०००।

गासा> युद्धविरामाय लोकराष्ट्राणां अर्थनाभ्यः कर्णमदत्वा इस्रयेलसेना गासानगरं प्राविशत्। गासानगरस्य हृदयस्थाने हमाससेनया सह युद्धः अभवत्। हमासस्य गूढभौमान्तर्मार्गश्रृङ्खलायां युद्धः आरब्ध इति इस्रयेलसेनावक्ता डानियल् हगानि इत्यनेन निगदितम्। 

   बुधावासरपर्यन्तं गासाप्रदेशे उपैकादशसहस्रं जनाः हताः इति पालस्तीनस्य स्वास्थ्यमन्त्रालयेन विज्ञापितम्। तेषु ४३२४ बालकाः भवन्ति। तत्र प्रतिदिनं सामान्यतः १६० बालाः मृत्युवशं गच्छन्तीति विश्वस्वास्थ्यसंघटनेन निगदितम्।

  प्रतिदिनं सहस्रशः पालस्तीनीयाः उत्तरगासातः दक्षिणगासां प्रति पलायनं कुर्वन्ति।

 पलास्तिकमालिन्यानि बहुलायन्ते। आफ्रिक्काराष्ट्रम् अधुना अतिसङ्कटमभिमुखीकरोति।

चित्रं-गट्टियि

     आफ्रिक्काराष्ट्रे मालिन्यमानः बहुलायतेI एकैकनिमेषान्तरे एकं पादकन्दुकक्रीडाङ्कणं पूरयितुं समर्थं मालिन्यसञ्चयं अनावृतप्रदेशेषु निक्षिपति इति टियर् फण्ड् नाम संघटनेन प्रकाशिते प्रतिवेदने संसूच्यते। मालिन्यानाम् आधिक्येन राष्ट्रम् अतिसङ्कटमभिमुखीकरोति।

Monday, November 6, 2023

 वीरविराटविजयः। 

विराट् कोहलेः ४९ तमं शतकं  जन्मदिनसम्मानम्। 

शतकप्राप्तौ कोहलेः आह्लादः। 

सच्चिनस्य अतुल्यप्राप्त्या समं कोहलेः शतकोपलब्धिः। 

कोल्कता> विश्वचषक क्रिकट् स्पर्धापरम्परायां भारतस्य अपराजितविजयमेधः। अष्टमप्रतिद्वन्द्वे अपि भारतस्य अनुस्यूतविजयः। ह्यः 'ईदन् गार्डन्' क्रीडाङ्कणे दक्षिणाफ्रिकां विरुद्ध्य  सम्पन्ने प्रतिद्वन्द्वे भारतं २४३ धावनाङ्कैः विजयं प्राप। क्रीडायाः प्रथमचरणे ५० क्षेपणचक्रेषु ५ ताडकैः ३२६ धावनाङ्कान् सम्प्राप्तवति भारते दक्षिणाफ्रिका २७. १ क्षेपणचक्रेषु ८३ धावनाङ्कान् सम्पाद्य सर्वे कन्दुकताडकाः निष्कासिताः। 

  भारतस्य भूतपूर्वनायकः विराट कोहलिः १०१ धावनाङ्कान् सम्पाद्य सचिन टेण्टुत्करस्य ४९  एकदिनशतकसम्प्राप्तिः इति विश्वोत्तमप्राप्त्या [Record] समं प्राप्तवान्। कोहलेः ३५ तमं जन्मदिनमासीत् ह्यः इति आराधकाणां कृते मधुरयुगलस्य अनुभवः प्रदत्तः।

 धूमपटलेषु निलिया नवदिल्ली। श्वासस्थगनेन जनाः। प्राथमिकविद्यालयाः पिधानीकृताः।

      नवदिल्ली> धूमपटलेषु निलियमानायां नवदिल्यां जनाः श्वासस्थगनेन क्लेशमनुभवन्ति। वायुप्रदूषणे वर्धिते सन्दर्भे प्राथमिकविद्यालयाः दिनद्वयं यावत् पिधानीकृताः। विगते वर्षत्रयान्तरे एतावान् प्रदूषितः वायुः नासीत्। इदानीं वायोः शुद्धता ६० इति सुरक्षितमानात् सप्तगुणितं वर्धितं भवति। वहनानाम् आधिक्यात् जायमानात् धूमात् प्रदूषितः भवति वायुः। अपि च हरियाणा - पञ्चाब्  प्रदेशेषु कृषकाः लवनानन्तरं व्रीहीसस्यानि अग्निसात् कुर्वन्तः सन्ति। एषा घटना अपि इदानीन्तन समस्यायाः कारणेषु वर्तते।

Sunday, November 5, 2023

 नेपाल भूकम्पः - मरणानि १५७ अभवन्। 

काठ्मण्डु>  नेपालराष्ट्रे शुक्रवासरस्य अर्धरात्रौ दुरापन्ने भूकम्पे १५७ मरणानि दृढीकृतानि। मरणसंख्या वर्धितुं  साध्यता वर्तते। १६०तः अधिके जनाः व्रणिताः इति सूच्यते। रक्षाप्रवर्तनानि अनुवर्तन्ते इत्यतः सङ्कटे निपतितानां संख्या अधिका स्यात्।

  शतशः भवनानि विशीर्णानि। रिक्टर् मापिन्यां ६. ४ अङ्कितस्य दुरन्तस्य अनुस्यूततया १५९ अनुचलनानि जातानि। 

  उत्तरभारतस्य दिल्ली, बिहारं, उत्तरप्रदेशः, मध्यप्रदेशः इत्येतेषु राज्येष्वपि भूप्रकम्पनानि अनुभूतानि। किन्तु जनसङ्कटः न जातः इति आश्वासकरं वर्तते।

Saturday, November 4, 2023

 कृतकबुद्धिः अत्यन्तविनाशकारिणी शक्तिः - इलोण मस्कः। 

इलोण मस्कः। 

लण्टनं> मानवचरित्रे अत्यन्तं विनाशकारिणी शक्तिर्भवति कृतकबुद्धिः - ए ऐ- [Artificial Intelligence] इति 'टेस्ला' संस्थायाः अध्यक्षः इलोण मस्कः अवदत्। ब्रिटने ब्लच्लि प्रान्ते सम्पन्नस्य ए ऐ सुरक्षा उच्चशिखरसम्मेलनस्य अंशतया प्रधानमन्त्रिणा ऋषि सुनकेन सह संवृत्ते अभिमुखे आसीत् इलोण मस्कस्य प्रस्तावः। 

  ए ऐ क्षेत्रे तरङ्गायितस्य 'चाट् जि टि पि' इत्यस्य स्रष्टा 'ओपण् ए ऐ कम्पनी' इत्यस्य सहस्थापकः भवति इलोण मस्कः।

 नेपाले भूकम्पः ; उत्तरभारते अपि प्रकम्पः।

नवदिल्ली> नेपालदेशे ह्यः रात्रौ भूकम्पः अभवत्। भूकम्पमापिन्या ६. ४ अङ्कितं भूचलनं ४० त्रुटीं  यावदनुवर्तते स्म। 

  उत्तरभारते अपि तस्य प्रकम्पनमनुभूतम्। दिल्यां  शक्तया रीत्या प्रकम्पः अभवत्, चकिताः जनाः  गृहाद् बहिः पलायिताः च इति प्रदेशवासिनः अवदन्।

Friday, November 3, 2023

 लङ्कादहनं ; भारतं पूर्वान्त्यचक्रे। 

मुम्बई>  विश्वचषक क्रिकट्क्रीडापरम्परायां भारतस्य अनुस्यूतः सप्तमविजयः। ह्यः मुम्बय्यां वांखडे क्रीडाङ्कणे सम्पन्ने भारत-श्रीलङ्काप्रतिद्वन्द्वे श्रीलङ्कां ३०२ धावनाङ्कैः पराजित्य भारतं परम्परायाः पूर्वान्त्यचक्रं प्राविशत्। परम्परायामस्यां भारतस्य अनुस्यूतः सप्तमः विजयः भवत्येषः। 

  क्रीडायाः प्रथमचरणे भारतेन ५० क्षेपणचक्रेभ्यः ८ क्रीडकानां विनष्टेन ३५७ धावनाङ्कानि प्राप्तानि। प्रत्युत्तरचरणे १९. ४ क्षेपणचक्रैः ५५ धावनाङ्कानि सम्पाद्य सर्वे श्रीलङ्कीयक्रीडकाः निष्कासिताः।

 नवदिल्यां वायुप्रदूषणं वर्धितम्। भारवाहनानां निर्माणप्रवर्तनानां च निरोधः। 

      नवदिल्ली> नवदिल्यां वायुप्रदूषणं वर्धितम्। अतः भारवाहनानां नगरप्रवेशः निरुद्धः। तथा च निर्माणप्रवर्तनि अपि रुद्घानि। केन्द्रप्रदूषण नियन्त्रणायोगस्य भवति अयं निश्चयः। "ग्रेडड् आक्षन् रेस्पोण्स् प्लान्" इति योजनायाः तृतीयस्तरस्य भागतया नियन्त्रणानि अधिकाधिकं प्रबलानि भविष्यन्ति। प्रान्तप्रदेशेषु जायमानस्य प्रदूषणस्य रोधनम् उद्दिश्य आसूत्रिता योजना भवति इयम्॥