OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 30, 2022

 भारतविदेशकार्यमन्त्री भूट्टानं सन्दर्शयति। 

तिम्फू> भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः भूट्टानस्य प्रधानमन्त्रिणा ल्योन् चेन् लोटाई इत्यनेन सह मेलनमकरोत्। आगोल-प्रादेशिकविषयाः चर्चिताः इति जयशङ्करेण ट्विटर मध्ये लिखितम्। भारतभूट्टानयोः बन्धुतां प्रबलीकर्तुम् एतन्मेलनमुपकरिष्यतीति ल्योन् चेन् लोटाई महोदयेन निगदितम्।

खनिजाङ्गारदौर्लभ्यं - उत्तरभारतराज्येषु विद्युत्प्रतिसन्धिः अतितीव्रः। 

नवदिल्ली> खनिजाङ्गारदौर्लभ्येन उत्तरप्रदेशः, बिहारः, पञ्चाब्, दिल्ली, राजस्थानं, झार्खण्डः इत्यादीनि राज्यान् वैद्युतिलाभे अतिक्लेशः अनुभवन्ति। अतः एतेषु राज्येषु ३ - ८ होरापर्यन्तं यावत् वैद्युतिविच्छेदः विधत्तः।

   वैद्युतिः आवश्यानुसारं न लभते चेत् मेट्रो आतुरालयाः इत्यादीनां प्रवर्तनानि स्थगयिष्यतीति दिल्लीसर्वकारेण आशङ्का प्रकाशिता। ओडीषाराज्ये विद्युत्प्रतिसन्धिमूलतः विद्यालयाः मेय् ३० दिनाङ्कपर्यन्तं पिहताः। राजस्थाने उद्योगशालासु ४ होरापर्यन्तं वैद्युतिविच्छेदः विधत्तः। ग्रामेषु ३ होराः, जनपदकेन्द्रेषु होराद्वयं, नगरप्रदेशेषु एका होरा इति प्रकारेण विद्युद्विच्छेदः विधत्तः। 

  उत्तरप्रदेशे अवश्यम्भूतखनिजाङ्गारस्य चतुर्थांश एव सञ्चितरूपेण वर्तते इति ऊर्जमन्त्रालयेण निगदितम्। पञ्चाबे च कृषि उद्योगादिक्षेत्राणि विद्युत्प्रतिसन्धिना अतिक्लेशमनुभवन्तीति सर्वकाराधिकारिभिः उक्तम्।

 मुख्यमन्त्रिणां तथा उच्चन्यायालयस्य मुख्य-न्यायाधीशानां च संयुक्तोपवेशनं प्रधानमन्त्रिणा संबुध्यते।


नवदिल्ली> राष्ट्रस्य नीतिन्याय-व्यवस्थायाम् इदानीम् अभिमुखीक्रियमाणां समस्याम्   अधिकृत्य परिचिन्तनाय आयोक्ष्यमाणं मेलनम् प्रधानमन्त्रिणा नरेन्द्रमोदिना संबुध्यते । उद्घाटनसमारोहे भविष्यति तस्य भाषणम्। नीतिः ललितया रीत्या सर्वेभ्यः लब्धुं किं किं कर्तव्यम् इति परिचिन्तनस्य मुख्यविषयः। न्यायालयप्रक्रमेषु प्रौद्योगिकविद्यायाः अपि योजनं कृतम् अस्ति।  त्वरितवेगेन नीतिवितरणम् अनिवार्यमेव। विषयोऽयमपि उपवेशनस्य कार्यक्रमे चर्चासूचकत्वेन अस्ति।

Friday, April 29, 2022

उत्तरभारते अतितापः - तापतरङ्गजाग्रतासूचना। 

नवदिल्ली> उत्तरभारतस्य राजस्थानं, दिल्ली, हरियानं, उत्तरप्रदेशः, ओडीशा राज्येषु तापमानं ४५ डिग्रीपरिमितं प्राप्तमित्यतः तापतरङ्गस्य पूर्वसूचना दत्ता। 

  आगामिनि द्वित्रिषु दिनेषु तापः डिग्रिद्वयं वर्धिष्यते इति ऋतुविज्ञानीयविभागेन निगदितम्। मेय् प्रथमसप्ताहानन्तरं वर्षाभ्यः साध्यता अस्ति।

 खनिजाङ्गारदौर्लभ्यं - राष्ट्रे विद्युत्प्रतिसन्धिः तीव्रः।

नवदिल्ली> खनिजाङ्गारदौर्लभ्येन आराष्ट्रं विद्युदुत्पादने गणनीया न्यूनता अभवत्। अत‌ः विविधेषु राज्येषु वैद्युतिविच्छेदः [Load shedding], क्षमताविच्छेदः [Power cut] इत्यादीनि नियन्त्रणानि विधत्तानि। 

  केरले सायं ६. ३० तः ११ पर्यन्ते काले १५ निमेषपर्यन्तं विद्युद्विच्छेदः विहितः। नगरप्रदेशान् आतुरालयादि अवश्यसेवनानि च वर्जयित्वा एव नियन्त्रणं विधत्तम्।

Thursday, April 28, 2022

कोविड् वर्धनं - केरलेऽपि मुखावरकम् अवश्यं कृतम्। 

अनन्तपुरी> केरलराज्ये अपि कोविड्प्रकरणानि वर्धन्ते इत्यतः सामान्यस्थानेषु सङ्घेषु च मुखावरकम् अवश्यं कारितम्। ये मुखावरकं न धरन्ति तेभ्यः ५०० रूप्यकाणाम् आर्थिकदण्डम्  विहितम्

  आराष्ट्रं कोविड्बाधितानां संख्या उद्गच्छति इत्यस्मात् केन्द्रसर्वकारेण कोविडनुशासने विधत्तानि लाघवानि निरस्तुं निर्देशः दत्तः आसीत्। तदनुसारमेव केरलस्य प्रक्रमः। 

   केरले गतदिने ३५० जनाः कोविड्बाधिताः अभवन्। आराष्ट्रं नूतनाः कोविड्बाधिताः ३३०३ अभवन्। ३९ मरणानि च।

Wednesday, April 27, 2022

 श्रीलङ्कायां प्रक्षोभः व्याप्यते। 

कोलम्बो> आर्थिकसंकटेन क्लेशमनुभवत्यां श्रीलंकायां राजपक्सेप्रशासनं विरुध्य जनकीयप्रक्षोभः अधिकशक्तिं प्राप्नोति। दिनानि यावत् राष्ट्रपतेः वासस्थानस्य पुरतः अनुवर्तमानः प्रक्षोभः गतदिने प्रधानमन्त्रिणः भवनस्य पुरतः अपि आरब्धः।

 समीपकालेषु दुरन्ताः वर्धिष्यन्ते - संयुक्तराष्ट्रसभा।


जनीवा> २०३० संवत्सरादारभ्य प्रतिसंवत्सरं ५६० संख्याकान् दुरन्तान् अभिमुखीक्रियेत इति संयुक्तराष्ट्रसभया प्रतिवेद्यते। दुरन्तेषु भूरिः वातावरणानुबन्धेन जयमानया विशेषघटनया भविष्यति। विगतेषु २० संवत्सरेषु प्रति संवत्सरं ३०० - ५०० संख्याकाः दुरन्तान् विश्वम् अभिमुख्यकरोत्। इदानीन्तन रीतिः अवलम्बते चेत् ५६० दुरन्ताः प्रतिसंवत्सरं स्यात् इति विश्वावलोकनप्रतिवेदने सूच्यते। १९७० -२००० संवत्सरेषु ९०-१०० दुरन्ताः अजायन्त।

फ्रान्से राष्ट्रपतिनिर्वाचनम् - मक्रोणस्य उज्वलविजयः। 

पारीस्> फ्रान्सराष्ट्रस्य  राष्ट्रपतिनिर्वाचने एम्मानुवल् मक्रोणः उज्वलविजयं प्राप्तवान्। प्रतियोगिनं मारिन् ले पेन् नामकं विरुध्य ५८.५४% मतदानानि समाहृत्य एव ४४ वयस्कः मक्रोणः द्वितीयवारमपि राष्ट्रपतिपदं प्राप्तवान्। विंशतिसंवत्सरस्यानन्तरं प्रथमतया एव वर्तमानः राष्ट्रपतिः पुनरपि चिन्वते।

 जि - २०  शिखरसम्मेलनाय कोच्ची । 

कोच्ची> भारतेन आतिथेयत्वम् ऊढ्यमानाय आगामिनि संवत्सरस्य जि - २०  शिखरसम्मेलनस्य मन्त्रितलोपवेशनाय वेदिकारूपेण कोच्ची परिगण्यते। वेदिकामनुबन्धसुविधां चान्वेष्टुं केन्द्राधिकारिसंघः कोच्चीं प्राप्त आसीत्। राज्यसर्वकारस्य प्रतिनिधिभिः सह कृतायां चर्चायां अधिकारिवृन्दः संतृप्तिं प्रकाश्य एव प्रतिनिवृत्त इति सूच्यते। कोच्या सह गुजरातः एपि परिगण्यते अपि अन्तिमनिर्णयः केन्द्रसर्वकारेण विधास्यते। 

  आगामिनि वर्षे शिखरमनुबन्ध्य उपद्विशतं मेलनानि उपवेशनानि च भारतेन आतिथेयत्वमूढ्यमानानि प्रतीक्षन्ते। तेषु मुख्यमस्ति मन्त्रिस्तरीयोपवेशनम्। वाससुविधा , यात्रासुविधा, सुरक्षा,पर्यावरणमित्यादिकमेव चर्चितम्।

Tuesday, April 26, 2022

 ट्विट्टर् संस्था इलोण् मस्कस्य  हस्ते भवेत् ।

कालिफोर्णिय>विश्वप्रिया सन्देशसुविधा इति सुज्ञाता "ट्विट्टर्" धनाढ्येन इलोण् मस्केन स्वीक्रियेत। संस्थायाः सहकारिणां सम्मर्देन विक्रेतुं सन्दर्भः अजायत इत्यस्ति भाषितम्। ४३०० कोटिडोलर् धनम् इलेण् मस्केन वाग्दत्तमासीत्। अतः एव टिट्वर् इत्यस्य सहकारिणः विक्रयणाय सम्मर्दम् आरब्धवन्तः। इलोणस्य वाग्दानं ट्विट्टर् स्वामिनः स्वीकुर्युः।

Monday, April 25, 2022

 ग्रामसभानां बले एव नवभारतस्य समृद्धिः - नरेन्द्रमोदी।

नवदिल्ली> राष्ट्रस्य 'पञ्चायती'सभानां शक्तावेव नवभारतस्य सर्वतोमुखविकासः समृद्धिश्च सन्तिष्ठतीति प्रधानमन्त्री नरेन्द्रमोदी अभिप्रैतवान्। राष्ट्रिय पञ्चायतीराजदिनोत्सवमनुबन्ध्य ट्विटर माध्यमेनैव प्रधानमन्त्रिणः प्रतिकरणम्। 

  स्वाश्रयभारतं संरचयितुं राष्ट्रेषु ग्रामसभानां प्रबलीकरणाय शपथं कर्तुं सः उद्बोधितवान्।

 भारते कोविड् वर्धते - मुख्यमन्त्रिणां मेलनमायोज्यते। 

नवदिल्ली> राष्ट्रे साप्ताहिकं यावत् कोविड्प्रकरणानि वर्धमानानि दृश्यन्ते इत्यतः साहचर्यावलोकनार्थं प्रधानमन्त्रिणा नरेन्द्रमोदिना मुख्यमन्त्रिणां मेलनमायोक्ष्यते। दृश्यश्रव्यमाध्यमद्वारा बुधवासरे मेलनं भविष्यति। 

   केन्द्रस्वास्थ्यसचिवः राजेशभूषणः महामार्या‌ः अधुनातनस्थितिमधिकृत्य आवेदनपत्रम् अवतारयिष्यति। कोविड्नियन्त्रणानां विषये मेलने निर्णयो भविष्यति।

Sunday, April 24, 2022

 प्रधानमन्त्री अद्य जम्मूकाश्मीरं सन्द्रक्ष्यति। 

जम्मू> प्रधानमन्त्री नरेन्द्रमोदी रविवासरे जम्मूकाश्मीरं प्राप्नोति। जम्मूकाश्मीरस्य सविशेषपदं दत्तमानं राजनीतेः ३७० तमानुच्छेदस्य निरासानन्तरं मोदिनः प्रथमं सन्दर्शनं भवत्येतत्। अत एव शक्तः सुरक्षासन्नाहः विधत्तः। 

  राष्ट्रिय पञ्चायत्तीराजदिनमनुबन्ध्य रविवासरे सान्तजनपदस्थे पालिग्रामे आयोज्यमाने सम्मेलने नूतनतया चितान् उपत्रिंशत्सहस्रं ग्रमसभासदस्यान् प्रधानमन्त्री अभिसम्बोधयिष्यति। तथा च पालिग्रामे आयोज्यमानानां २०,०००कोटिरूप्यकाणां परियोजनानामुद्घाटनमपि प्रधानमन्त्री करिष्यति।

 केरले नवम्यां कक्ष्यायां 'SAY' परीक्षा।

अनन्तपुरी> केरलराज्ये अस्मिन् संवत्सरे ये छात्राः वार्षिकपरीक्षां न लिखितवन्तः इत्यतः नवमकक्ष्यातः स्थानोत्तीर्णतां न लब्धवन्तः तेषां कृते 'Save A Year' नामिकां पाठ्यवर्षसंरक्षणपरीक्षाम् आयोजयितुं राज्यस्थेन सामान्यशैक्षिकविभागेन निश्चितम्। मेय् दशमदिनाभ्यन्तरे विद्यालयस्तरे प्रश्नपत्रं सज्जीकृत्य मूल्यनिर्णयं कर्तुं निर्देशः कृतः। 

  कोविड् महामार्याः दुष्प्रभावेण पाद-अर्ध वार्षिक परीक्षाः न सम्पन्नाः। वार्षिक परीक्षामाश्रित्य आसीत् स्थानोत्तीर्णता निश्चिता। कोविड्बाधया ये परीक्षायां न भागं कृतवन्तः तेषामपि सुविधेयं प्रयोजकी भविष्यति। अष्टमकक्ष्यापर्यन्तं सर्वे छात्राः शैक्षिकाधिकारनियमस्य आधारे स्थानोत्तीर्णतामर्हन्ति।

Saturday, April 23, 2022

 भारतेऽपि कोविड् घटना वर्धते। पुनरपि मुखावरणधारणं निर्बन्धितम्।


नवदिल्ली> भारतस्य विभिन्नराज्येषु कोविड् रोगाणुव्यापनं वर्धते इत्यतः भारतसर्वकारेण पुनरपि मुखावणधारणं निर्बन्धितम् अभवत्। नवदिल्याम् मुखावरणधारणे विमुखेभ्यः ५०० रूप्यकाणि दण्डः लभते । रोगप्रतिरोध-प्रक्रमानुसारेण दुरन्तनिवारणायोगेन आयोजिते उपवेशने एव निर्णयः स्वीकृतः। विद्यालयेषु अध्ययनम् अनुवर्तिष्यते।

स्वदेशीयरूपेण निर्मिता ऐ एन् एस् वाग्षीर् नामिका अन्तर्वाहिनी जले प्रथमस्पर्शमकरोत् ।

मुम्बै> भारतेन निर्मिता षष्ठी स्वदेशीया स्कोर्पीन् कक्ष्या अन्तर्वाहिनी जले प्रथमस्पर्शमकरोत्।दक्षिणमुम्बय्यां मसगावे सम्पन्ने कार्यक्रमे प्रतिरोधकार्यदर्शी अजयकुमारः अन्तर्वाहिन्याः प्रथमजलस्यर्शं कृतवान् ।

Friday, April 22, 2022

ओमिक्रोणस्य नूतनविभेदाः स्युः - स्वास्थ्यविशारदाः।

नवदिल्ली> भारते इदानीं वर्धमानस्य कोविड् रोगाणु व्यापनस्य कारणम् , ओमिक्रोणस्य नूतनविभेदाः स्युः इति स्वास्थ्यविशारदाः अभिप्रयन्ति। इतःपर्यन्तम् ओमिक्रोणस्य अष्ट (८) विभेदाः उद्भूताः सन्ति। तेषु अन्यतमः भवति प्रैम् (Prime) । ऐ एल् बि एस् मध्ये ओमिक्रोणस्य विविध-प्रतिरूपाणि अवलोक्यन्ते इति आवेदितम् अस्ति ।

BA.2.12.1 इति विभेदः भवति नवदिल्ल्यां हेतुः। किन्तु चतुर्थेन रोगाणुव्यापनतरङ्गत्वेन घटनेयं न परिणमिष्यति इति एम् सि एम् आर् संस्थायाः पूर्ववैज्ञानिकेन डॉ आर् गङ्गा खेद्खरेण उक्तम्। ओमिक्रोणस्य विभेदाः भारते सन्त्यपि नूतनविभेदाः इतः पर्यन्तं न प्रतिवेदिताः इत्यपि तेनोक्तम्।

Thursday, April 21, 2022

ब्रिट्टनस्य प्रधानमन्त्री अद्य भारतम् आगच्छति। भारत-ब्रिट्टननयतन्त्रचर्चा श्वः।

 नवदिल्ली> रूस् - युक्रैनयोः युद्धे अनुवर्तमाने भारत-ब्रिट्टनीय नयतन्त्रचर्चा ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः अद्य भारतं प्राप्नोति। प्रभाते अहम्मदाबादं प्राप्नुवन् सः सबर्मती आश्रमं सन्द्रक्ष्यति। ततः हालोल् प्रदेशे वर्तमानायाः ब्रिट्टनीयसंस्था जे सि बि इत्यस्याः नूतनसंस्थायाः उद्घाटनं करिष्यति। सायं सः दिल्लीं प्राप्स्यति। 

  श्वः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह सम्पत्स्यमानायां नयतन्त्रचर्चायां रूस् - युक्रैनयुद्धं, रूसतः भारतस्य तैलेन्धनस्य क्रयः, भारत-यू के स्वतन्त्रव्यापारसन्धिः इत्यादीनि प्रकरणानि अन्तर्भवन्ति। प्रधानमन्त्रिरूपेण बोरिस जोण्सणस्य प्रथमं भारतसन्दर्शनं भवत्येतत्।

Wednesday, April 20, 2022

 पाकिस्थाने ३४ अङ्गयुक्तं मन्त्रिमण्डलं शपथमकरोत्। 

इस्लामबादः> पाकिस्थाने आकाङ्क्षायाः विरामं कृत्वा प्रधानमन्त्रिणः षहबास् षरीफस्य नेतृत्वे ३४ अङ्गयुक्ता मन्त्रिसभा कुजवासरे शपथवाचनमकरोत्। ३१ पूर्णाधिकारमन्त्रिणः त्रयः सहमन्त्रिणश्च सन्ति। किन्तु सर्वेभ्यः मन्त्रिभ्यः विभागाः न निर्णीताः। 

   नूतने मन्त्रिमण्डले ५ महिलाः सन्ति। राष्ट्रपतेः अभावे सभानाथः सादिख् सञ्जरानी नूतनमन्त्रिणः शपथवाचनमकारयत्।

Tuesday, April 19, 2022

 नेप्पाले अपि आर्थिकसमस्या ।

काठ्मण्डुः> श्रीलङ्कां पाकिस्थानं चानुगम्य भारतस्य इतरं प्रातिवेशिकराष्ट्रं नेप्पालमपि आर्थिकसमस्याम् अभिमुखीकरोति। राष्ट्रस्य विदेशद्रव्यस्य संरक्षितसञ्चयः सप्तभिर्मासैः १६ प्रतिशतं न्यूनीभूतः। १. १७ लक्षं कोटि नेप्पालरूप्यकाणि अवशिष्टानीति आर्थिकविचक्षणैः परिकल्प्यते। 

  इन्धनमभिव्याप्य प्रायेण सर्वाण्यवश्यवस्तूनि भारतादेव आनयनं कुरुते नेप्पालाय माससप्तकस्य व्ययमेव साध्यते। कोविड्महामारिकारणतः  एव   नेप्पालस्य आर्थिकक्लेशः आरब्धः। विनोदसञ्चारेण लभ्यमानं धनं प्रवासिभिः प्रेषितद्रव्याणि च राष्ट्रस्य मुख्यः आयमार्गः।

लफ्. जनरल् मनोज् पाण्डे भारतस्थलसेनायाः नूतनाध्यक्षः।


नवदिल्ली> भारतस्थलसेनायाः नूतनाध्यक्षः लफ्. जनरल् मनोज् पाण्डे भविष्यति। जनरल् नरवने महोदयः एप्रिल्मासस्य ३० दिनाङ्के निवृत्तः भविष्यति। तस्मिन् स्थाने मनोज् पाण्डे महोदयस्य नियुक्तिः भविष्यति। इदानीं स्थलसेनायाः उपाध्यक्षः भवति पाण्डे महोदयः।

Monday, April 18, 2022

पाक्किस्थानेन कृते व्योमाक्रमणे३६ जनाः हताः। प्रत्याक्रमणं भविष्यति इति अफ्गानिस्थानः।

काबूल्> अफ्गानिस्थानं प्रति पाकिस्थानेन कृते व्योमाक्रमणे शिशुभिः सह ३६ अफ्गानिस्थानीयाः जनाः मृताः इति प्रतिवेदनम्। अफ्गानिस्थाने खोस्त्, कुमार् मण्डलेषु एव पाकिस्थानेन आक्रमणं कृतमिति अन्ताराष्ट्रिय-वार्ताहरैः आवेदितम्। आक्रमणस्य पश्चात् काबूलस्थं पाकिस्थानस्य नयतन्त्रप्रतिनिधिं मन्सूर् अहम्मद् खानम् आहूय तालिबानस्य नेतृभिः प्रतिषेधः प्रकटितः।

Sunday, April 17, 2022

 संस्कृतसंस्कृतिवैभवाख्यान्ताराष्ट्रियं सम्मेनलं समनुष्ठितम्

विश्वप्रसिद्धाया: अक्षरधामसंस्थया: प्रवर्तकस्य प्रमुखस्वामिमहाराजस्य शताब्दिमहोत्सवावसरे स्वस्तिवाचनसंस्थाया: च एकादशवर्षपूर्त्यवसरे दिल्ल्याम् अक्षरधाममन्दिरस्थे प्रमुखस्वामिसभागरे एकं भव्यं संस्कृतसंस्कृतिवैभवाख्यम् अन्ताराष्ट्रियं सारस्वतसम्मेलनं समनुष्ठितम्। यत्र देशविदेशेभ्य: समागतै: संस्कृतमनीषिभिः विद्वद्भिः शोधार्थिभि: साहित्यकारै: संस्कृतानुरागिभि: च संस्कृतसंस्कृत्यो: संवर्धनार्थं परिचर्चापूर्वकं संस्कृतसंरक्षणसंवर्धनं प्रति नैज-नैज-सद्भावना: प्रकटिता:। सारस्वतसम्मेलनं बी. ए. पी. एस्. स्वामिनारायणानुसन्धा

स्वदेशीयोत्पन्नानाम् उपयोगं करोतु इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी।


अहम्मदाबाद्> जनैः आगामिनि पञ्चविंशतिसंवत्सरं यावत् स्वदेशीयोत्पन्नानि उपयुज्यन्ते चेत् राष्ट्रे कर्मराहित्यं न भविष्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना न्यगादीत्। हनूमद्जयन्ति दिने गुजरात्ते मोर्ब्यां १०८ पादमितोन्नतायाः हनूमद्प्रतिमायाः अनाच्छादनं कुर्वन् भाषमाणः आसीत् सः। अस्माकं गृहेषु अस्माकं जनैः निर्मितानि वस्तूनि उपयोक्तव्यानि। विदेशनिर्मितवस्तूनि उपयुज्यते चेत् एतादृश कठिननिर्मणप्रयत्नस्य का आवश्यकता इति वयं न जानीमः। अतः स्वदेशीयोत्पन्नानि क्रेतुं जनान् प्रेरयन्तु इति प्रधानमन्त्रिणा अभ्यर्थितम् ।

भारतसर्वकारपरियोजनाः अधिकृत्य महती प्रश्नोत्तरी।

नवदिल्ली> भारतसर्वकारपरियोजनाः अधिकृत्य जनान् प्रबोधयितुम् आयोजिता 'सब् का विकास्' नामिका महती प्रश्नोत्तरी समारब्धा। अम्बेद्कर् जयन्ती दिने एव प्रधानमन्त्रिणा कार्यक्रमोऽयम् उद्घोषितः। कार्यक्रमेण अनेन जनान् अपि संयोज्य प्रशासननिर्वहणम् आविष्कर्तुं सर्वकारः सङ्कल्पयति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम् ।

Saturday, April 16, 2022

प्रधानमन्त्रिसंग्रहालयः राष्ट्राय समर्पितः। 

नवदिल्ली> भारतस्य १४ भूतपूर्वप्रधानमन्त्रिणां जीवनचरितं प्रवर्तनानि च अवतार्यमाणः प्रधानमन्त्रिसंग्रहालयनामकः प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितः। दिल्ल्यां तीन्मूर्तिभवने नेह्रूस्मारककौतुकागारस्य ग्रन्थशालायाः च समीपे १०,००० चतुरश्रपादपरिमिते विस्तारे एव नूतनः भवनसमुच्चयः निर्मितः। 

   राष्ट्रप्रगतये स्वतन्त्रतानन्तरं प्रवर्तिताः सर्वे सर्वकाराः सविशेषाणि योगदानानि अकुर्वन्निति उद्घाटनभाषणे प्रधानमन्त्री उक्तवान्।

किवौ आक्रमणं प्रबलीकरिष्यति इति रष्यः।

मोस्को/कीव्> युक्रैनं विरुध्य आक्रमणं तीव्रं करिष्यति इति रष्येण पूर्वसूचना प्रदत्ता। कृष्णसमुद्रे स्थिता रष्यस्य युद्धनौका जले निमज्जिता इति युक्रैनेन अभिप्रैतमासीत्। तत्पश्चादेव घटनेयम्। युक्रैनस्थे महानौकावेधाग्निबाणानां तथा अग्निबाणप्रतिरोधविधानानां च निर्माणयन्त्रागारोपरि क्रूस् अग्निबाणाक्रमणं कृतमिति रष्येण प्रोक्तम्। युक्रैनस्य राजधानीं कीवं लक्ष्यीकृत्य क्रियमाणानां अग्निबाणाक्रमणानां संख्या तीव्रता च वर्धयिष्यति इति पूर्वसूचना एव रष्येण प्रदत्ता।

Friday, April 15, 2022

 काश्मीरेषु भीकराक्रमणम्। बारमुल्ला प्रदेशे ग्राममुख्यः हतः।

श्रीनगरम्> काश्मीरेषु भीकराक्रमणम्। बारमुल्ला प्रदेशे ग्राममुख्यः भीकराणां गोलिकाप्रहरेण हतः। पतानस्य गोषबुग प्रदेशस्य ग्राममुख्यः मनसूर अहम्मदः एव  हतः। प्रदेशः सेनया बन्धितः। भीकराः सेनया अन्विष्टाः सन्तः। विगते दिने काश्मीरस्य षोपियाने आपन्ने सङ्घर्षे चत्वारः लष्कर् तोइब भीकरा: सेनया हताः। समीपकाले पुल्वामा प्रदेशे षोपियाने च कृतेषु भीकरप्रवर्तनेषु व्यापृताः एव इदानीं सेनया हताः।

 राष्ट्रम् अम्बेद्करजन्मदिनं समाचरत्। 

नवदिल्ली> भारतस्य राजनीतिसंविधानशिल्पिनः डा भीमरावु अम्बेद्करवर्यस्य १३१तमं जन्मदिनं राष्ट्रेण सादरम् अनुष्ठितम्

  संसद्परिसरे वर्तमानायां अम्बेद्करप्रतिमायां नेतारः पुष्पाञ्जलिं कृतवन्तः। राष्ट्रपतिः रामनाथकोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी, उपराष्ट्रपतिः एम् वेङ्कय्यनायिडुः, लोकसभाध्यक्षः ओम् बिर्ला, कोण्ग्रसः अध्यक्षा सोणियागान्धी इत्यादयः भागमभजन्त। 

  आराष्ट्रम् अम्बेद्करजयन्त्युत्सवाः विविधानां संघटनानामाभिमुख्ये समायोजिताः।

 'सन्तोष् ट्रोफी' पादकन्दुकक्रीडा श्वः आरभते। 

मलप्पुरम्> भारतस्य राष्ट्रिय-  पादकन्दुकक्रीडा 'सन्तोष् ट्रोफी' नामिका केरलस्य मलप्पुरं जनपदे श्वः आरभते।  श्वस्तनस्य प्रथमप्रतिद्वन्द्वः प्रभाते ९.३० वादने पश्चिमवंग-पञ्चाबयोः प्रतियोगितया आरप्स्यते। अन्तिमक्रीडा मेय् द्वितीयदिनाङ्के सम्पत्स्यते।

 बाह्याकाशयानानि पुनरुपयोक्तुं भारतीय अन्तरिक्षानुसन्धान-संस्था सज्जते।

विक्षेपणानन्तरं पूर्णतया नाशमुपगतानां यानानां स्थाने  अन्येषां सज्जीकरणाय कृतः प्रयत्नः अन्तिमपादे। भारतीयान्तरिक्षानुसन्धान-संघटनेन नूतनपदन्यासः क्रियते। विक्षेपदौत्यपूर्तीकरणानन्तरं प्रत्यागत्य अपरदौत्याय सज्जीकृतानि यानानि विलम्बं विना परीक्ष्यन्ते। एतत् प्रवृत्तिपथं आगमिष्यति चेत् उपग्रहविक्षेपणाय तथा अनुसन्धानाय च आवश्यकं  अधिकधनव्ययं  न्यूनीकर्तुं शक्यते इति प्रतीक्षते ।

Wednesday, April 13, 2022

पाकिस्थाने षहबास् षरीफः नूतनः प्रधानमन्त्री।

इस्लामबादः> पाकिस्थाने अविश्वासप्रस्तावस्योपरि सम्पन्ने मतदाने इम्रान् खानः बहिष्कृतः। विपक्षदलीयानां नेता 'पाकिस्थान मुस्लिम लीग्' इत्यस्य अध्यक्षः षहबास् षरीफः प्रधानमन्त्रिरूपेण प्रतियोगितां विना चितः। अनन्तरं सः शपथवचनं कृत्वा अधिकारं प्राप्तवान्। 

  राष्ट्रपतिः आरिफ् आल्वी देहास्वास्थेन कार्यक्रमेषु भागं न कृतवानित्यतः सभाध्यक्षः सादिख् सञ्जरानी शपथं कारितवान्। 

  भारतेन सह सौहार्दं सम्बन्धमिच्छतीति नूतनप्रधानमन्त्रिणा षहबासेन उक्तम्। काश्मीरप्रकरणे शान्तिपूर्णं परिहारमावश्यकमिति तेन सूचितम्।

 वृष्टिरनुवर्तिष्यते।

अनन्तपुरी> पञ्चदिनानि यावत् केरले मेघगर्जनयुक्ता वृष्टिः अनुवर्तिष्यते इति केन्द्र ऋतुविज्ञानीयविभागेन निगदितम्। तमिल्नाट् तटस्योपरि वर्तमानः चक्रवातावर्तः अधुनापि प्रबलः वर्तते। 

  केरलं, कर्णाटकं, लक्षद्वीपः इत्येतेषां तीरप्रदेशेषु प्रतिहोरायां ४० - ६० किलोमीटर् वेगेन वातप्रवाहोSपि भविष्यति।

Monday, April 11, 2022

 कोविड् -पञ्चराज्जानि प्रति जागरणनिर्देशः। 

नवदिल्ली> कोविड्प्रकरणानां वर्धने आशङ्कायां सञ्जातायां केरलमभिव्याप्य पञ्चभिः  राज्यैः जाग्रता पालनीया इति स्वास्थ्यमन्त्रालयेन निर्दिष्टम्। केरलेन सह दिल्ली, हरियानं, महाराष्ट्रं, मिसोरम् इत्येतेषु  राज्येषु रोगव्यापननिरोधाय प्रक्रमाः स्वीकरणीयाः इति निर्दिष्टम्।

 गुजराते कोविडस्य 'एक्स् ई' प्रभेदः। 

अहम्मदाबाद्> वडोदरां प्राप्ते मुम्बई नागरिके कोविडस्य ओमिक्रोण् 'एक्स् ई' इति उपप्रभेदः दृढीकृतः। 

  ६६ वयस्कः नागरिकः रोगान्मुक्तः जातः अपि अस्य प्रभेदस्य तीव्रव्यापनशक्तिमत्वात् तस्य संसर्गपट्टिकां सम्पादयितुं  सर्वकारेण यत्नः आरब्धः।

Sunday, April 10, 2022

 विषुवत्कालपूजार्थं शबरिगिरिः उद्घाटितः।

शबरिमला> मेषमासपूजार्थं शबरिगिरिमन्दिरस्य कवाटः उद्घाटितः। अद्य सायङ्काले पञ्चवादने मन्दिरस्य तन्त्रमुख्यः कण्ठरर् महेष् मोहनरस्य मुख्यकार्मिकत्वे मन्दिरस्य प्रधानार्चकः एन् परमेश्वरन् नम्पूतिरिवर्यः मन्दिरकवाटम् उद्घाट्य दीपान् प्रज्वालयत्। अनन्तरम् उपदेवतामन्दिराणां कवाटान् अपि उद्घाट्य दीपाः प्रज्वालयत् ।

भारते १८वयोधिकानां कृते कोविड्प्रत्यौषधस्य शक्तीकरणमात्राप्रदानमारब्धम्। 

नवदिल्ली> आभारतं ये नागरिकाः १८ वयः पूर्तीकृताः तेषां कृते कोविड्वाक्सिनस्य शक्तीकरणमात्रां दातुम् आरब्धम्। द्वितीयमात्रां स्वीकृत्य ९ नवमासानन्तरमेव प्रबलीकरणमात्रां स्वीकर्तुं शक्यते। पूर्वं यन्नामकस्य औषधस्य सूचीवेधः स्वीकृतः आसीत्, तन्नामकं औषधं एव शाक्तीकरणाय अथवा प्रतिरोधवर्धनाय स्वीकर्तव्यम्। निजीयस्वास्थ्यकेन्द्रेभ्यः मूल्यसमर्पणेनैव वाक्सिनस्वीकारः शक्यते। 

  तथा च प्रमुखवाक्सिनद्वयस्य मूल्ये च आकुञ्चनं विधत्तम्। कोविषील्ड्, कोवाक्सिन् इत्यनयोः औषधयोः मूल्यं २२५ रूप्यकाणि भविष्यति। पूर्वमनयोः मूल्यं यथाक्रमं ६००, १२०० च आसीत्। 

   किन्तु पूर्वमेव प्रबलीकरणमात्रामनूदिताः ६० वयोधिकाः, स्वास्थ्यप्रवर्तकाः इत्यादिनां कृते निश्शुल्कतया एव तृतीयं वाक्सिनं लब्धुमर्हति।

Saturday, April 9, 2022

 गुजराते कोविडस्य 'एक्स् ई' प्रभेदः।

अहम्मदाबाद्> वडोदरां प्राप्ते मुम्बई नागरिके कोविडस्य ओमिक्रोण् 'एक्स् ई' इति उपप्रभेदः दृढीकृतः। 

  ६६ वयस्कः नागरिकः रोगान्मुक्तः जातः अपि अस्य प्रभेदस्य तीव्रव्यापनशक्तिमत्वात् तस्य संसर्गपट्टिकां सम्पादयितुं सर्वकारेण यत्नः आरब्धः।

केरले वृष्टिः १२ तमपर्यन्तमनुवर्तिष्यते। 

अनन्तपुरी> केरले एप्रिल् १२तमदिनाङ्कपर्यन्तं मेघगर्जनैः सह तीव्रवृष्टिः भविष्यतीति केन्द्र-पर्यावरणविभागेन निगदितम्। द्वित्राणि दिनानि यावत् राज्यस्य विविधस्थानेषु वृष्टिः अनुवर्तमाना वर्तते। 

  अद्य सप्तसु दक्षिणजनपदेषु पीतजाग्रता उद्घुष्टा। वंगान्तरालसमुद्रे जातस्य न्यूनमर्दस्य प्रभावेणैव केरले वृष्टिः जाता।

 पाकिस्थाने अद्य अविश्वासप्रस्तावोपरि मतदानप्रक्रिया। 

इस्लामबादः> पाकिस्थानस्य राष्ट्रियसंसदि प्रधानमन्त्रिणम् इम्रानखानं विरुध्य अवतारितस्य अविश्वासप्रस्तावस्योपरि मतदानप्रक्रिया भविष्यति। देशी राष्ट्रियसभां शिथिलयितुं राष्ट्रपतिना आरिफ् आर्विना कृतं प्रक्रमं सर्वोच्चन्यायालयेन निरस्तमासीत्। मतदानप्रक्रिया आवश्यकीति नीतिपीठेन निर्दिष्टमासीत्। 

  मार्च् ८ तमे दिनाङ्गात् आरब्धस्य राजनैतिकानिश्चितत्वस्य अद्य विरामो भविष्यतीति प्रतीक्षते।

 प्रमुखपादकन्दुकक्रीडकः चिबुसोर् दिवङ्गतः।

अब> (नैजीरिया) १९८० संवत्सरकाले कोल्कत्तायाः क्रीडाङ्कणेषु पादकन्दुकप्रेमिणां मनांसि हठात् आकर्षन् विराजमानः नैजीरियायाः पूर्वतन - पादकन्दुकक्रीडकः चिबुसोर् न्वकन्म(५७) दिवङ्गतः। हृदयस्तम्भनमेव मरणकारणम् । अबायां स्वगृहे एव देहवियोगः अभवत् । चिबुसोरस्य सहक्रीडकः एमेक्का एसयुगो इत्याख्येन मरणवर्ता प्रतिवेदिता।

Friday, April 8, 2022

दशदिवसात्मक-सम्भाषण-शिबिरस्य समापनसमारोहस्य पालनम् अभवत्।

-वार्ताहरः वत्स देशराज शर्मा


>संस्कृतभारती,उत्कलप्रान्तस्य बलाङ्गीरजनपदपक्षतः गतदिने सर्वकारीय-महिला-महाविद्यालये दशदिवसात्मक-सम्भाषण-शिबिरस्य समापनसमारोहस्य पालनम् अभवत्। तत्र मुख्यातिथिरूपेण राजेन्द्रविश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्षः मा.अमरेश्वरनाएकः ,मुख्यवक्तारूपेण संस्कृतभारतीउत्कलप्रान्तस्य प्रान्तसभापतिः मा.आयुष्मन्तषडङ्गी, सारस्वतातिथिरूपेण विद्याभूषणसंस्कृतमहाविद्यालयस्य संस्कृतवि

 केरलेषु कोविड् नियन्त्रणानि प्रत्याहृतानि। मुखावरणधारणं अनुवर्तनीयम्।

तिरुवनन्तपुरम्> केरलराज्ये कोविडस्य अतिव्यापनसन्दर्भे दुरन्त-निवारणनियमानुसारं दापितानि कोविड्नियन्त्रणानि प्रत्याहृतानि। गतद्विसंवत्सराःयावत् दापितानि नियन्त्रणानि प्रत्याहृत्य राज्यसर्वकारेण विज्ञापनं प्रकाशितम्। दुरन्तनिवारण नियमानुसारम् इतःपर्यन्तं दापितानि नियन्त्रणानि प्रत्याहृतानि । किन्तु केन्द्रस्वास्थ्यमन्त्रालयेन दापितान् नियमान् अनुसृत्य मुखावरणधारणं शुचित्वपालनं च अनुवर्तनीयौ।

मूल्यातिवर्धनं - सभाद्वयेऽपि कोलाहलः, सभास्थगनम्। 

नवदिल्ली> इन्धन-उर्वरक-अवश्यवस्तूनां मूल्यातिवर्धनं प्रतिषिध्य संसद्द्वये अपि विपक्षदलानां कोलाहले सभा स्थगिता। मूल्यवर्धनमधिकृत्य चर्चा करणीया इति विपक्षदलीयानामपेक्षा सभाध्यक्षाभ्यां निरस्ता। अतःविपक्षसदस्याः सभाकार्यक्रमान् बहिष्कृतवन्तः।

Thursday, April 7, 2022

 ९९% जनाः मलिनीकृतं वायुं श्वसिति - विश्वस्वास्थ्यसङ्घटनम् । 


>>विश्वस्मिन् प्रतिशतं ९९ जनाः मलिनीकृतं वायुं श्वसिति इति विश्व-स्वास्थ्य-सङ्घटनेन (WHO) उच्चते। अनेन कारणेन सहस्रशः जनाः मृतिवशं गच्छन्ति। आविश्वं मलिनवायुना निभृतं वर्तते इति गणनाम् उद्घाट्य उच्यते। दरिद्रराष्ट्रेषु भवति अधिकं मलिनीकृतमानम् । संवत्सरे 7000000 जनाः मलिनीकरणेन हताः मलिनीकरणाधिक्येन संसूचितेषु ५० नगरेषु ३५ नगराणि भारते एव वर्तन्ते इति २०२० संवत्सरस्य प्रतिवेदने सं सूचितम् अस्ति।

ऐ ऐ टि काण्पूराय १०० कोटिरूप्यकाणि इन्डिगो सहस्थापकेन प्रदत्तानि।

नवदिल्ली> राष्ट्रे काण्पूर् इन्ड्यन् इन्स्टिट्यूट् ओफ् टेक्नोलजि इति विख्याताय प्रमुखशिक्षासंस्थायै १०० कोटि रूप्यकाणि दानं कृत्वा विस्मयपात्रम् अभवत् इन्डिगो वायुमार्गस्य सह स्थापकः राकेष् गाङ्वालः। ऐ ऐ टि काण्पूरस्य पूर्वविद्यार्थी आसीत् गाङ्वालः। ऐ ऐ टि काण्पूरस्य निदेशकेन अभय् करण्डिकरेण विषयमिदं ट्वीट् कृतम् । ऐ ऐ टि स्कूल् ओफ् मेडिक्कल् सयन्स् आन्ट् टेक्नोलजि संस्थायाः विकासाय प्रदान मिदम् उपयोत्स्यति।

 वंगान्तरालसमुद्रे तापः वर्धते। 

कोच्ची> वंगान्तरालसमुद्रे तापः अधिकतया संवर्धते इत्यतः एव चक्रवातावर्तस्य अतिवृष्टेः च कारणमिति गवेषणफलम्। कोच्चीस्थे 'कुसाट् रडार् गवेषणकेन्द्र'स्य  शास्त्रज्ञः डो एम् जि मनोजकुमारः अमुं वृत्तान्तं व्यजिज्ञपत्। 

    मासद्वयाभ्यन्तरे त्रयः चक्रवातावर्ताः जाताः। पर्यावरणव्यतियानेनैव समुद्रे इदमतितापनम्। वंगान्तस्समुद्रे कतिचित्स्थानेषु  २९ - ३० डिग्रीपरिमितमेव तापः। साधारणतापात् ०.५ आरभ्य १डिग्रीपर्यन्तमधिकः भवति। हरितगृहवातकानाम् अमितसान्निध्यमेव भूतलतापवर्धनस्य कारणम्। अस्य वर्धिततापस्य ९३% समुद्रः एव स्वीकरोति। तस्यानन्तरफलमेव चक्रवातावर्ताः मेघगर्जनेन  सह वृष्टिः।

Wednesday, April 6, 2022

 श्रीलङ्कायां सर्वदलीयप्रशासनरूपीकरणं विफलं जातम्; राष्ट्रं निर्वाचनमवाप्नोति। 

कोलम्बो> श्रीलङ्कायां विपक्षदलानां निस्सहकरणेन सर्वदलीयप्रशासनरूपीकरणं विफलं जातम्। संसदः ४२ सदस्याः त्यागपत्रं समर्पितवन्तः इत्यतः गोताबय राजपक्से इत्यस्य सर्वकारः दुर्बलोऽभवत्। सामान्यनिर्वाचनात्  ऋते न अन्यः पदक्षेपः अस्ति इत्यवस्थां प्राप्नोति देशः। 

  २२५ अङ्गयुक्ते श्रीलङ्कासंसदि गोताबयसर्वकाराय १५० सदस्यानां सहयोगमासीत्। किन्तु ४२ सदस्यानां त्यागपत्रसमर्पणेन अंगबलं १०८ इति न्यूनीभूतम्। केवलभूरिपक्षाय ११३ सदस्यानां सहयोगः आवश्यकः।

Tuesday, April 5, 2022

 श्रीलङ्कायां राजपक्सेप्रशासनेन त्यागपत्रं समर्पितम्। 

कोलम्बो> आर्थिकसंकटेन श्रीलङ्कादेशे जनकीयप्रक्षोभे तीव्रे जाते प्रधानमन्त्री महिन्द राजपक्से इतरे मन्त्रिणश्च त्यागपत्रं समार्पयन्। राजपक्से सर्वकारं विरुध्य जनाः आपत्कालीनव्यवस्थां कर्फ्यूनामकं निरोधं च तृणवत्कृत्य वीथिं सम्प्राप्य प्रतिषेधं प्रकटितवन्तः आसन्। 

   अल्पकालिकरूपेण सर्वदलीयप्रशासनरूपीकरणाय प्रयत्नः आरब्ध इति सूच्यते।

भारते कोविड्रोगिणः अधोसहस्रं प्राप्ताः। 

नवदिल्ली> राष्ट्रे वर्षद्वयानन्तरं प्रथमतया प्रतिदिनकोविड्रोगिणां संख्या सहस्रादधः जाता। गतदिने केवलं ९१३ जनाः रोगबाधिताः अभवन्। 

  १३ रोगिणः ह्यः मृत्युवशं गताः। आहत्य मृत्युसंख्या ५,२१,३५८ अभवत्। १२,५९७ रोगिणः परिचर्यायां वर्तन्ते। 

   रोगिणां संख्या आकुञ्चति इत्यतः मुखावरक-शारीरिकदूरं विहाय सर्वाणि नियन्त्रणानि सर्वकारेण अपाकृतानि आसन्। दिल्ली, महाराष्ट्रं, पश्चिमवंगराज्यैः मुखावरकम् अनपेक्षणीयं कृतमस्ति।

Sunday, April 3, 2022

 ब्रिट्टणे ओमिक्रोण् वि भेदापेक्षया अतिव्यापनक्षमतायुक्तः एक्स् ई नाम नूतनः कोविड्रोगाणुविभेदः दृढीकृतः।

लण्डन्> ब्रिट्टणे नूतनः कोविड्रोगाणुविभेदः दृढीकृतः इति विश्वस्वास्थ्यसंस्था। एक्स् ई इति नाम्ना ख्यातस्य रोगाणुविभेदस्यास्य ओमिक्रोण् नाम विभेदापेक्षया अतिव्यापनक्षमता अस्ति इति विश्वस् वास्थसंस्थया प्रकाशिते प्रतिवेदने सूचितमस्ति। प्राथमिकतलनिरीक्षणे ओमिक्रोणस्य बि ए 2 विभेदापेक्षया दशगुणिता व्यापनक्षमता भवितुं साध्यता अस्ति इति विश्वस्वास्थ्यसंस्था अभिप्रैति।

 श्रीलङ्कायाम् आपत्कालीनशासनव्यवस्था। 

कोलम्बो> तीव्रेणार्थिकप्रतिसन्धिना क्लेशमनुभवत्यां श्रीलङ्कायां जनानां प्रक्षोभं प्रतिरोद्धुं शुक्रवासरस्य अर्धरात्रादारभ्य आराष्ट्रम् आपत्कालीनशासनव्यवस्था विधत्ता। शनिवासरस्य सायं षड्वादनतः ३६ होरात्मकं 'कर्फ्यू'नामकं प्रवर्तननिरोधनं च विहितम्। राष्ट्रपतेः गोताबय राजपक्सेवर्यस्य गृहस्य पुरतः गतदिने संवृत्तः प्रतिषेधः अक्रमासक्तः अभवदित्यनेन हेतुना एव आपत्कालिका व्यवस्था विहिता। 

   प्रत्युत अद्य राष्ट्रे सर्वत्र 'अरबवसन्त' प्रक्षोभसदृशानि प्रतिषेधप्रवर्तनानि आयोजयितुं आह्वानं कृतम्। अनेनैव कारणेनैव सोमवासरे प्रभातपर्यन्तं  कर्फ्यू विहितम्। 

  कोलम्बोमध्ये राष्ट्रस्य विविधस्थानेषु च सैनिकबलं विन्यस्तम्। तन्त्रप्रधानानि स्थानानि  सुरक्षया प्रबलीकृतानि।

बालभारती पब्लिक विद्यालये नवसत्रारम्भ: पुस्तकविमोचनञ्च

नवदिल्ली> सर गंगाराम हॉस्पिटल मार्गस्थिते, बाल भारती पब्लिक् विद्यालये कोरोना-संक्रमणस्य भयानकस्थिते: पश्चात् ऐदम्प्राथम्येन भौतिकरूपेण नूतन-शैक्षिकसत्रस्य आरम्भस्य उपलक्ष्ये शनिवासरे हवनकार्यक्रम: आयोजित:। अस्मिन् आयोजने विद्यालयस्य प्रधानाचार्य: श्री एल. वी. सहगलवर्य: उपप्रधानाचार्या श्रीमती मीना मल्होत्रा च मुख्ययजमानत्वेन उपातिष्ठताम्। अस्मिन् कार्यक्रमे सम्पूर्णविद्यालय-परिवार: उपस्थित: आसीत्। धर्मसंस्कारस्य ज्ञाता, भारतीयपरम्पराया: पुरोधा पंडित श्रीललितमिश्रवर्य: वेदमन्त्राणामुच्चारणपूर्वकं हवनं सम्पादितवान्। अस्मिन् हवने सर्वै: उपस्थित-शिक्षकै:, छात्रै,: च समस्तविद्यालयस्य सदस्यै: साकं

Saturday, April 2, 2022

 शतदिनाभ्यन्तरे अयुतं जनानां सर्वकारोद्योगं दातुम् उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगी आदित्यनाथस्य निर्देशः। 


लक्नौ> आगामिनि शतदिनाभ्यन्तरे राज्ये अयुताघिकान् युवकान् सर्वकार सेवायै नियोक्तुम् उतरप्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन निर्देशो दत्तः। युवकेभ्यः सर्वकारोद्योगः दातुं सर्वकारः प्रतिज्ञाबद्धः इति सः अवोचत्। तदर्थं सर्वाभ्यः सेवनचयनसमितिभ्यः सर्वकारेण निर्देशो दत्तः इति योगी आदित्यनाथेन ट्वीट् कृतम्।

Friday, April 1, 2022

 महाराष्ट्रे मुखावरकं निवार्यते।

मुम्बई> महाराष्ट्रे मुखावरणधारणमभिव्याप्य सर्वाणि कोविड् नियन्त्रणानि दूरीकृतानि। गतदिने मन्त्रिमण्डलस्य उपवेशानन्तरं मुख्यमन्त्रिणा उद्धव ताक्करे वर्येणैव निर्णयाः प्रख्यापिताः। 

  मरात्तीयानां नववत्सरदिनात् एप्रिल् द्वितीयदिनाङ्कतः एतानि लाघवानि प्रवृत्तिपथमागमिष्यन्ति। वर्षद्वयानन्तरमेव राज्ये कोविड् नियन्त्रणानि अपनीयन्ते।