OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 21, 2022

ब्रिट्टनस्य प्रधानमन्त्री अद्य भारतम् आगच्छति। भारत-ब्रिट्टननयतन्त्रचर्चा श्वः।

 नवदिल्ली> रूस् - युक्रैनयोः युद्धे अनुवर्तमाने भारत-ब्रिट्टनीय नयतन्त्रचर्चा ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः अद्य भारतं प्राप्नोति। प्रभाते अहम्मदाबादं प्राप्नुवन् सः सबर्मती आश्रमं सन्द्रक्ष्यति। ततः हालोल् प्रदेशे वर्तमानायाः ब्रिट्टनीयसंस्था जे सि बि इत्यस्याः नूतनसंस्थायाः उद्घाटनं करिष्यति। सायं सः दिल्लीं प्राप्स्यति। 

  श्वः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह सम्पत्स्यमानायां नयतन्त्रचर्चायां रूस् - युक्रैनयुद्धं, रूसतः भारतस्य तैलेन्धनस्य क्रयः, भारत-यू के स्वतन्त्रव्यापारसन्धिः इत्यादीनि प्रकरणानि अन्तर्भवन्ति। प्रधानमन्त्रिरूपेण बोरिस जोण्सणस्य प्रथमं भारतसन्दर्शनं भवत्येतत्।