OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 6, 2022

 श्रीलङ्कायां सर्वदलीयप्रशासनरूपीकरणं विफलं जातम्; राष्ट्रं निर्वाचनमवाप्नोति। 

कोलम्बो> श्रीलङ्कायां विपक्षदलानां निस्सहकरणेन सर्वदलीयप्रशासनरूपीकरणं विफलं जातम्। संसदः ४२ सदस्याः त्यागपत्रं समर्पितवन्तः इत्यतः गोताबय राजपक्से इत्यस्य सर्वकारः दुर्बलोऽभवत्। सामान्यनिर्वाचनात्  ऋते न अन्यः पदक्षेपः अस्ति इत्यवस्थां प्राप्नोति देशः। 

  २२५ अङ्गयुक्ते श्रीलङ्कासंसदि गोताबयसर्वकाराय १५० सदस्यानां सहयोगमासीत्। किन्तु ४२ सदस्यानां त्यागपत्रसमर्पणेन अंगबलं १०८ इति न्यूनीभूतम्। केवलभूरिपक्षाय ११३ सदस्यानां सहयोगः आवश्यकः।