OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 16, 2022

किवौ आक्रमणं प्रबलीकरिष्यति इति रष्यः।

मोस्को/कीव्> युक्रैनं विरुध्य आक्रमणं तीव्रं करिष्यति इति रष्येण पूर्वसूचना प्रदत्ता। कृष्णसमुद्रे स्थिता रष्यस्य युद्धनौका जले निमज्जिता इति युक्रैनेन अभिप्रैतमासीत्। तत्पश्चादेव घटनेयम्। युक्रैनस्थे महानौकावेधाग्निबाणानां तथा अग्निबाणप्रतिरोधविधानानां च निर्माणयन्त्रागारोपरि क्रूस् अग्निबाणाक्रमणं कृतमिति रष्येण प्रोक्तम्। युक्रैनस्य राजधानीं कीवं लक्ष्यीकृत्य क्रियमाणानां अग्निबाणाक्रमणानां संख्या तीव्रता च वर्धयिष्यति इति पूर्वसूचना एव रष्येण प्रदत्ता।