OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 13, 2022

पाकिस्थाने षहबास् षरीफः नूतनः प्रधानमन्त्री।

इस्लामबादः> पाकिस्थाने अविश्वासप्रस्तावस्योपरि सम्पन्ने मतदाने इम्रान् खानः बहिष्कृतः। विपक्षदलीयानां नेता 'पाकिस्थान मुस्लिम लीग्' इत्यस्य अध्यक्षः षहबास् षरीफः प्रधानमन्त्रिरूपेण प्रतियोगितां विना चितः। अनन्तरं सः शपथवचनं कृत्वा अधिकारं प्राप्तवान्। 

  राष्ट्रपतिः आरिफ् आल्वी देहास्वास्थेन कार्यक्रमेषु भागं न कृतवानित्यतः सभाध्यक्षः सादिख् सञ्जरानी शपथं कारितवान्। 

  भारतेन सह सौहार्दं सम्बन्धमिच्छतीति नूतनप्रधानमन्त्रिणा षहबासेन उक्तम्। काश्मीरप्रकरणे शान्तिपूर्णं परिहारमावश्यकमिति तेन सूचितम्।