OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 27, 2022

 समीपकालेषु दुरन्ताः वर्धिष्यन्ते - संयुक्तराष्ट्रसभा।


जनीवा> २०३० संवत्सरादारभ्य प्रतिसंवत्सरं ५६० संख्याकान् दुरन्तान् अभिमुखीक्रियेत इति संयुक्तराष्ट्रसभया प्रतिवेद्यते। दुरन्तेषु भूरिः वातावरणानुबन्धेन जयमानया विशेषघटनया भविष्यति। विगतेषु २० संवत्सरेषु प्रति संवत्सरं ३०० - ५०० संख्याकाः दुरन्तान् विश्वम् अभिमुख्यकरोत्। इदानीन्तन रीतिः अवलम्बते चेत् ५६० दुरन्ताः प्रतिसंवत्सरं स्यात् इति विश्वावलोकनप्रतिवेदने सूच्यते। १९७० -२००० संवत्सरेषु ९०-१०० दुरन्ताः अजायन्त।