OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 30, 2020

 ब्रह्मपुत्रनद्यां सेतुनिर्माणाय चीनः सज्जः। भारतस्य जल-वितरणे बाधा भविष्यति ? 

    नवदिल्ली> टिबट् प्रविश्यायां प्रवहन्त्यां ब्रह्मपुत्रनद्यां सेतुनिर्माणाय चीनः सज्जः इत्यस्ति नूतनम् आवेदनम्। आगामि संवत्सरे समारम्भणीया पञ्चवत्सरीया पद्धतिः निश्चिता वर्तते। तस्यां जलविद्युदुत्पादनयोजना अपि अन्तर्भूता अस्ति इति आवेदनम् आगच्छति। चीनस्य वार्तमाध्यम् ग्लोबल् टैंस् पत्रिकया एव वार्तेयं प्रकाशिता। पवर् कण्स्ट्रक्षन् कोरपरेषन् चीन इत्यस्य अध्यक्षषेण यान् स्योगेन उक्तमिति आवेद्यते पत्रिकया। ब्रह्यपुत्रस्य प्रवाहस्य स्थगनाय भवति चीनस्य अयं प्रक्रमः। भारतस्य अरुणाचलप्रदेश-असं - मेघालयः -सिक्किं -नागलान्ट-पश्चिमबङ्गालराज्येषु प्रधानतमा जलवाहिनी भवति एषः ब्रह्मपुत्रः।

Sunday, November 29, 2020

 प्राणवायुः वार्धक्यरोधने प्रधानः अंशः भवति- इस्रायेलस्य वैज्ञानिकाः।

    वार्धक्यः स्वाभविका प्रकृतिः भवति। चेदपि कस्मैरपि न रोचते इयम् अवस्था।  इस्रायेलस्य वैज्ञानिकाः नूतनम् अध्ययनं कृत्वा प्रमाणीक्रियते यत् ओक्सिजनम्  (Oxygen) उपयुज्य क्रियमाणान् चिकित्सावविधीन् एव वैज्ञानिकाः अकुर्वन्। टेल् अवीव् विश्व-विद्यालयस्य तथा षेमीर औषधकेद्रस्य च वैज्ञानिकानां इदं  प्रत्यभिज्ञानं  नवम्बर् १८ दिनाङ्के एजिङ् मासिकायां प्रकाशितम्। ओक्सिजनस्य अधिक सम्मर्देन सज्जीकृते प्रकोष्ठे  कोशेभ्यः संशुद्धं ओक्सिजनम्  दत्वा असीत् प्राथमिकपरीक्षणम् । 

Saturday, November 28, 2020

कृषकसञ्चलनं दिल्लीं प्रविष्टम्। 
प्रतिरोधः विफलः। 
    नवदिल्ली> सर्वकाराणां सर्वविधप्रतिरोधानतिक्रम्य कृषकाः राष्ट्रराजधानीं प्रविष्टवत्। All India Kisan Sangharsh Coordination Committee नामकसंघटनस्य 'दिल्ली चलो' इत्युपरोधान्दोलनस्य अंशतया पञ्चाबः , हरियाणम् इत्यादिभ्यः राज्येभ्यः सहस्रशः कृषकाः गुरुवासरादारभ्य दिल्लीसीमायां शिबिरमध्यास्य वर्तितवन्त आसन्। 
   दिल्लीस्थे बुराडिस्थाने वर्तमानं 'निरङ्कारि' क्रीडाङ्कणं प्राप्य उपरोधान्दोलनं कर्तुम् अनुज्ञा लब्धा। कृषकैः सह डिसम्बर् तृतीये दिने चर्चां कर्तुं केन्द्रकृषिमन्त्री नरेन्द्रसिंहतोमरः सन्नद्धतां प्राकशयदपि कृषकसमितिनेतारः न प्रत्युत्तरवन्तः।

Friday, November 27, 2020

 निवारचक्रवातः - मरणानि त्रीणि; २.२७लक्षं जनाः सुरक्षितस्थानं नीताः। 

    चेन्नै> तमिल्नाट्राज्ये गतदिने प्रवृत्तेन निवारचक्रवातेन त्रयः जनाः मृताः। राज्यस्य औत्तरजनपदेषु व्यापकरीत्या कृषिनाशः अभवत्। जलोपप्लव-साध्यताप्रदेशेभ्यः २.२७ लक्षं जनाः सुरक्षितस्थानं नीताः। 

  १०१ गृहाणि विशीर्णानि। भूतलं प्राप्य अतितीव्रचक्रवातः दुर्बलं भूत्वा आन्ध्रप्रदेशं प्रविष्टः। चेन्नै विमाननिलयस्य प्रवर्तनं ह्यः पुनरारब्धम्।

Thursday, November 26, 2020

 'निवारचक्रवातः' भूतलमुपगतः।

   चेन्नै>  निवारनामकस्य अतितीव्रस्य  चक्रवातस्य प्रथमः अंशः  तमिल्नाडुराज्यसीमायां प्राप्तः।   पुतुच्चेरि प्रदेशात् ३० कि.मी उत्तरेभागे भूतलस्पर्शमकरोत्।

  प्रदेशे शक्ता वर्षा प्रचलति। चक्रवातस्य मध्यभागः भूतलं प्राप्तुं होराः अपेक्षिताः इति पर्यावरणविभागेन निगदितम्।

 न्यूसिलान्टस्य प्रतिनिधिसभायां

भारतवंशजः संस्कृतेन शपथग्रहणं  कृत्वा  इतिहासम् अलिखत्।  

 डो. गौरवशर्मा (वामभागे)

    वेल्लिङ्टण्> भरतवंशजः डो. गौरवशर्मा न्यूसिलान्टस्य प्रतिनिधिसभायां

 संस्कृतेन शपथग्रहणं  कृत्वा  इतिहासम् रचितवान्।  हिमाचल् प्रदेशस्य हमिर्पुरं मूल स्थानभूतः भवति। एष: हमिल्टण् वेस्टिल्तः 'लेबर् पार्टी' स्थानाशित्वेन विजयीभूतः। बुधवासरे आसीत् अस्य शपथग्रहण-समारोहः। न्यूसिलान्ट् प्रतिनिधिसभायां  निवाचितेषु न्यूनवयस्कः भवति एषः। एष: गौरव् शर्मा न्यूसिलान्टस्य मावोरी इति प्रादेशिकभाषायां तदनन्तरं पौराकायां संस्कृतभाषायां च शपथग्रहणं कृतवान् ।  

किमर्थं भारतस्य प्राशासनिकभाषां हिन्दीं शपथग्रहणाय न स्वीकृतः इत्यस्य प्रश्नस्य सौरवशर्मा सविनयम् उत्तरं दत्तवान्। 

'विषयमधिकृत्य बहु चिन्तितवान्। मम प्राथमिक भाषा भवतः पहारि पञ्चाबि च।  सर्वान् तोषयितुं  क्लेशः भवति। अतः सर्वैः समादृता संस्कृतभाषा एव मया स्वीकृता इति गौरवेण ट्वीट् कृतम्।

 ट्रम्पः पराजयं अङ्गीकृतवान्। शासनस्य हस्तान्तरीकरणाय प्रक्रमाः समारब्धाः। 

 वाषिङ्टण्> अमिरिकस्य राष्ट्रपतिनिर्वाचने ट्रम्पः पराजयं अङ्गीकृतवान्। अपि च नियुक्त राष्ट्रपतये जोबैडनाय राष्ट्रस्य शासनस्य हस्तान्तरीकरणाय प्रक्रमान् समारब्धुं 'वैट् हौस्' वृन्देभ्यः  आदेशं दत्तवान् इति सः 'ट्वीट्' कृतवान्।  अनुबन्ध प्रवर्तनाय बैडनस्य कार्यालयाय ६३ लक्षं डोलर् धनं च प्रदत्तवान्।

Wednesday, November 25, 2020

 पादकन्दुकप्रभुः डीगो मरडोणः निर्यातः। 

     विश्वपादकन्दुकक्रीडायाः आराधकानामीश्वरः इति स्तुत्यमानः दीगो मरडोणः दिवंगतः। षष्टिवयस्कः सः हृदयाघातेनैव मृत्युमुपगतः इति स्थिरीकरणमागतम्। 
  कतिपयदिनेभ्यः पूर्वं तस्य षष्ट्यब्दपूर्तिः आविश्वं जनैः आघुष्टमासीत्। अचिरेणैव मस्तिष्के रक्तस्रावहेतुना शस्त्रक्रियाविधेयः आसीत्। स्वास्थ्यमुपगतः सः गृहं प्रत्यागतवानासीत्। अर्जन्टीनराष्ट्रस्य पादकन्दुकदलस्य नेता आसीत्। वारचतुष्टयं सः अर्जन्टीनाराष्ट्रस्य कृते विश्वचषकपादकन्दुकस्पर्धायां भागभागित्वं कृतवान्। १९८६ तमे वर्षे तेन कृतेन लक्ष्यकन्दुकेन अर्जन्टीनं विश्वविजयिनमकरोत्। तत्र तेन प्राप्तं लक्ष्यकन्दुकद्वयं 'ईश्वरस्य हस्तेन प्राप्तम्' 'शताब्दस्य लक्ष्यकन्दुक'मिति च प्रसिद्धमभवत्।

संस्कृतं जनभाषा भवेत् आमुखपटलसमूहेन संस्कृत बालगीत प्रतियोगिताया: आयोजनम्

       संस्कृतस्य संरक्षणाय, वर्धनाय, प्रचाराय च आमुखपटले; संस्कृतं जनभाषा भवेत् इति नाम्ना संस्कृतस्य बृहद् समूह: वर्तते। समूहे प्रतिदिनं संस्कृतस्य लेखा:, हास्यकणिका:, चलचित्राणि च संस्कृतज्ञा: प्रेष्यन्ति। बाला: अपि संस्कृतं प्रति आगच्छेयु: इति विचिन्त्य अस्मिन् वर्षे बालानां कृते; संस्कृत बालगीत प्रतियोगिता इत्या: आयोजनं संस्कृतं जनभाषा भवेत् समूहेन कृतम्। प्रतियोगितायां सम्पूर्ण भारतदेशात् २१ बालका: बालिकाश्च भागं गृहीतवन्त:। प्रतियोगितायां बालका: बालिकाश्च संस्कृतगीतं गीत्वा चलचित्रं निर्मित्वा प्रेषितवन्त:। अस्यां प्रतियोगितायां प्रथमं स्थानं भावनगर, गुजरातत: बालिका व्यास प्रियांशी (७ वय:), द्वितीयं स्थानं औरंगाबाद, महाराष्ट्रत: बालक: अर्जुन सुशांत: ( ७ वय:), तृतीयं स्थानं श्रीगंगानगर, राजस्थानत: बालक: हेमन्त जोशी: (५ वय:) प्राप्तवन्त:। एते सर्वे प्रतियोगितायां अधिका: अंका: स्वीकृतवन्त:। प्रतियोगितायां ये भागं गृहीतवन्त: तेषां कृते समूहपक्षत: प्रमाणपत्राणि मेलिष्यन्ति। अस्या: प्रतियोगितायाः पुरस्कारप्रायोजक: रा. ई. का. कोटद्वारे सहायकसंस्कृतशिक्षकरूपेण कार्यं करोति श्री कुलदीपकुमार: मैन्दोला अस्ति। महोदय: प्रथमद्वितीयतृतीयविजेतृभ्य: क्रमश: ३००, २५०, १५० इति पुरस्कारराशिं प्रदास्यति। प्रतियोगिताया: आयोजकौ समूहस्य सञ्चालक: दीपकः शास्त्री, सूरतत: प्रकाशितं दैनिकसंस्कृतसमाचारपत्रं विश्वस्य वृत्तान्त: च स्त:।

Tuesday, November 24, 2020

 IMA आयुर्वेदं निराकरोति - विश्व आयुर्वेदपरिषद्  


 

 नवदिल्ली> आयुर्वेदभिषग्वरेभ्यः शल्यचिकित्सायैः अनुज्ञा विधास्यति इत्यनेन 'अलोपति' वैद्यानां सङ्घटनेन (ऐ. एम्. ए.) विप्रतिपत्तिः प्रकाशिता आसीत्।  आयुर्वेदं भरतीयं अन्यम्  औषधविज्ञानान् च विरुद्ध्य IMA सङ्घटनम्  सदाकालम् अनृतप्रचारेषु व्यापृतं वर्तते इति विश्वायुर्वेदपरिषदः अखिलभारतीय-सचिवः डा. नितिन् अग्रवालः खेदं प्रकाशितवान्। अयुर्वेदौषधानां औषधसस्यानां च प्रयोजनान् अधिकृत्य वैज्ञानिक-प्रमाणानवलंम्ब्य वस्तुनिष्ठावलोकनं विना एते जनानां मनसि अविश्वासं जनयन्ति अनृतं प्रसारयन्ति च। आयुर्वेदस्य सार्वजनिक-स्वीकार्यतायाः एते बिभ्रेन्ति इति च  नितिन् अग्रवालः सम्प्रतिवार्तां प्रति अवदत्।  जनेभ्यः आयुर्वेदात् प्रयोजनं लभते चेत् रोगग्रस्तान् धनागमोपकरणम् इति मन्वानः औषधव्यवसायिनः  वृथा न तिष्ठन्तः  इति सामान्यजनाः अपि जानन्ति इति च तेनोक्तम्।

www.samprativartah.in

 असमस्य भूतपूर्वमुख्यमन्त्री तरुण गोगोयः निर्यातः। 


   गुहावती> कोविड्मुक्त्यनन्तरम् अनुबन्धरोगैः प्रपीड्य परिचर्यायां वर्तितः असमराज्यस्य भूतपूर्वः मुख्यमन्त्री तथा वरिष्ठः कोण्ग्रस्दलस्य नेता तरुण गोगोयः [८४] दिवंगतः। सोमवासरे सायं ५.३४ वादने गुहावतीस्थे चिकित्सालये आसीत् तस्यान्त्यम्। 

  २००१ तमादारभ्य २०१६ पर्यन्तं त्रिवारं असमस्य मुख्यमन्त्री आसीत्। द्विवारं केन्द्रमन्त्रिपदमलङ्कृतवान्।

Monday, November 23, 2020

 आयुर्वेदभिषग्वरेभ्यः शल्यचिकित्सायैः अनुज्ञा। ऐ. एम्. ए. विप्रतिपत्तिः प्रकाशिता। 

 नवदिल्ली> भारते इतःपरं आयुर्वेदभिषग्वरेभ्यः सार्वजनिक-शल्यचिकित्सायैः अनुज्ञा प्रदत्ता। बिरुदानन्तर-बिरुद-धारिभिः श्रोत्र-नासा -गल-अस्थि-नेत्रदन्तेभ्यः शल्यचिकित्सां कर्तुं शक्यते। २५वर्षाणि यावत् अयुर्वेदभिषग्वराः लघु शल्यक्रिया: कुर्वन्तः सन्ति। नियमानुसारं भवति इयं शल्यक्रियानुमतिः इति बोधयितुमेव नूतनम् इदं विज्ञापनम् इति भारतीयौषधविज्ञानीय आयोगस्य अध्यक्षेण उक्तम्। नियमानुसारं शल्यकियायाः अनुशीलनपाठः अपि पाठ्यप्रणाल्यां निवेष्टुं प्रक्रमाः समारप्स्यते इति विज्ञप्तम्।  किन्तु आयुर्वेदभिषगवरेभ्यः शल्य-क्रियायां सन्दर्भः दत्तः इत्यतः ऐ एम् ए वि प्रतिपत्तिः प्रकाशिता।

Sunday, November 22, 2020

 जेय्षे भीकराक्रणप्रकल्पनं - पागधिकारिणमाहूय प्रतिषेधमादिशत्। 

   नवदिल्ली> भारते आक्रमणाय प्रकल्पितवतां भीकराणां वधानन्तरं पाकिस्थानस्य स्थानपतिप्रतिनिधिम् आहूय भारतं प्रतिषेधं प्राकाशयत्। 

  पाकिस्तानीयास्थानत्वेन प्रवर्तमानस्य जेय्षे भीकरसंघनस्य अनुयायिन एव हताः इति निर्णीतमासीत्। मृतदेहेभ्यः एतदुपस्थापयितुमावश्यकानि प्रमाणानि लब्धानि। भीकराणां कृते दीयमानं साहाय्यं समाप्तव्यमिति विदेशमन्त्रालयेन पाकिस्थानस्य अधिकारिणं प्रति आदिष्टम्।

Saturday, November 21, 2020

 एषः इक्षुचोरः - निलीनस्य  कलभस्य चित्रम् विश्वस्मिन् व्याप्तम्।

 बाङ्कोक्> इक्षुकेदारे चोरणाय समागतः कलभः गृहीतः। ताय् लान्टस्य  चियाङ् माय प्रदेशे भवति इयं रसकरी घटना। इक्षुखादनाय रात्रौ एकाकी भूत्वा इक्षुकेदारे प्रविष्टवानऽयं गजसूनुः।  किन्तु कृषकाणां शब्दं श्रुत्वा विद्युद्स्तंभस्य पृष्टतः निलीनः अतिष्टत्। किन्तु तस्य प्रयत्नः विफलम् अभवत्, कृषकाः करदीपं प्रकाशितवन्तः। इदानीं निलीनस्य कलभस्य चित्रम् वार्तामाध्यमेषु प्रसृतं वर्तते।

भारते सर्वेषां कृते एप्रिल् मासे कोविड् वाक्सिन् उपलप्स्यते। 
    पूने> ओक्स् फड् संस्थया साक्षात्क्रियमाणं कोविड्वाक्निौषधं आगामि एप्रिल् मासादारभ्य भारते सर्वेषां कृते उपलब्धुं शक्यते इति पूणेस्थस्य 'सिरम् इन्स्टिट्यूट' इत्यस्य अधिकारिणा अदार् पुनावाला इत्यनेन निगदितम्। वरिष्ठनागरिकेभ्यः स्वास्थ्यप्रवर्तकेभ्यश्च फेब्रुवरिमासे लप्स्यते। 
  रोगप्रतिरोधसूचीप्रयोगाय अपेक्षितस्य मात्राद्वयस्य औषधस्य सहस्ररूप्यकं मूल्यं कल्प्यते। २०२४ तमात् पूर्वं भारते प्रतिरोधसूचीप्रयोगं पूर्तीकर्तुं  शक्ष्यति इति अदारवर्यः प्रत्याशां प्राकटयत्।

Friday, November 20, 2020

 अलास्क नगरे आगामि सूर्योदयः ६६ दिनानन्तरं भविष्यति।

(आलास्कस्य  उत्कियाविक् नगरः निशीथे)|Photo: University of Alaska Fairbanks Sea Ice Group

    टोरन्टो> आर्टिक् मण्डले #विशेषघटना  (Phenomenon) अस्ति।सूर्योदयरहितानि दिनानि। अत्र सूर्योदयं विना निशायाः दैर्ख्यः ६६ दिनानि पर्यन्तं भविष्यति। ध्रुवरात्रिः इति इयं कथ्यते। उत्तर-अमेरिक्कस्य अलास्क इति विख्यातनगरे उत्कियाग्विग् निवासिनः प्रभातसूर्यं द्रष्टुं ६६ दिनानि यावत् प्रतिक्षया स्थातव्याः। अस्य वर्षस्य अन्तिमः सूर्यास्तमयः बुधवासरे मध्याह्ने आसीत्। २०२१ जनुवरि २३ दिनाङ्कानन्तरमेव अत्र सूर्योदयः भविष्यति इति यू स् वातावरण निरीक्षण-सङ्घटनेन उक्तम्। २४ होराः यावत्  सूर्यः चक्रवाल सीमायाः अधः भविष्यति इति कारणतः एव अस्य वर्षस्य अन्तिमा रात्रिः एतावती दीर्घिता ।

जम्मुकाश्मीरे चत्वारः जेय्षे भीकराः व्यापादिताः। 
श्रीनगरं > जम्मु काश्मीरे विविधप्रदेशेषु आक्रमणाय उत्साहितवन्तः चत्वारः जेय्षे मुहम्मद् नामकातङ्कवादसंस्थानुयायिनः भीकराः सुरक्षासेनया व्यापादिताः। पाकिस्थानात् अतिक्रम्य प्रविष्टैः भीकरैः सञ्चरितं ट्रक् यानं जम्मु - श्रीनगरराष्ट्रियमार्गे 'नगरोटा' नामकस्थाने सि आर् पि एफ् सेनया निरुद्धमासीत्। तदा प्रवृत्ते अभिद्वन्द्वे आसीत् चतुर्णां भीकराणां वधः। द्वौ सैनिकौ व्रणितौ च। 
   भीकरात् 'ए के' शतघ्नयः, त्रयः भुषुण्डयः, ३५ स्फोटकसामग्र्यः इत्यादयः निगृहीताः।

Thursday, November 19, 2020

मोदी बैडनश्च मिथः भाषितवन्तौ। 
   नवदिल्ली> नियुक्तामेरिक्काराष्ट्रपतिना जो बैडनेन सह भारतप्रधानमन्त्री नरेद्रमोदी दूरवाण्या संभाषणं कृतवान्। मङ्गलवासरे रात्रौ ११.५० वादने [भारतीयकालः] आसीत् तयोः चर्चा सम्पन्ना।
  बैडनस्य निर्वाचनविजयः अमेरिक्कायाः जनाधिपत्यपारम्पर्यशक्तेः तथा ऊर्जस्वलतायाश्च निदर्शनमिति मोदिना प्रस्तुतम्। उभयराष्ट्रस्य धार्मिकमूल्येषु समानतात्पर्यविषयेषु च अधिष्ठितं भारतामेरिक्कयोः आगोलनयभागभागित्वं परं दृढतया अग्रे नेतुं सहवर्तित्वेन प्रवर्तिष्यते इति उभौ नेतारौ उक्तवन्तौ। 
  बैडनं तथा उपराष्ट्रपतिनं कमला हारिसं च प्रधानमन्त्री अभिनन्दितवान्।

 वदनक्षालनद्रवः कोरोणां विरुद्ध्य फलप्रदः वा ? अनुसन्धानं प्रचलति।  

  लण्टण्> कोविड् रोगकारिणं कोरोणवैराणुं प्रतिरोद्धुं वदनक्षालनद्रवः(Mouth Wash) फलप्रदः इति नूतनम् अध्ययनफलं समागच्छति। कार्डिफ् विश्वविघालयस्य परीक्षणशालायां कृते परीक्षणे ३० निमेषानन्तरं वदनक्षालनद्रवः वैराणुं नाशयति इति अवगतम्। अन्येषां गवेषकाणाम् अङ्गीकारं प्रतीक्ष्य तिष्ठत् अस्ति नूतनं इदम् अध्ययन-फलम्। वदनक्षालनद्रवे उपयुज्यमानः सेट्टिपिरिडिनियं क्लोरैड् (CPC) एव वैराणुं नाशयति।

Wednesday, November 18, 2020

 अन्धविश्वासः षट्वयस्कायाः प्राणानपाहरत्। 

    काण्पुरम्> उत्तरप्रदेशे काण्पुरे षड्वयस्का बालिका आभिचारकर्मणे अतिनिष्ठुरेण व्यापादिता। घटनायामस्यां एकां महिलामभिव्याप्य चत्वारः आरक्षकैः निगृहीताः। 

   काण्पुरे घट्टंपुरप्रदेशीयस्य परशुरामनामकस्य अनपत्यतापरिहाराय आभिचारकर्म कर्तुं कस्याश्चन बालिकायाः श्वासकोशसहिताः आन्तरावयवाः अपेक्षिताः इति तस्य निर्देशमनुसृत्य अङ्कुल् कुरीलः, बीरानः इत्येतौ बालिकामपहृत्य समीपस्थं वनं नीत्वा बलात्कारं कृतवन्तौ। तदनन्तरं शरीरमुच्छिद्य आन्तरावयवान् समाहृत्य परशुरामाय दत्तवन्तौ इति आरक्षकाधिकारिणा उक्तम्।

 आगोलसंस्थानां विधानं कालोचितं भवितव्यं - नरेन्द्रमोदी। 

   नवदिल्ली> संयुक्तराष्ट्रसभा, अन्ताराष्ट्रनाणकनिधिः [ऐ एम् एफ्], लोकवाणिज्यसंस्था [W T O] , विश्वस्वास्थ्यसंघटनम् इत्येतेषां विधाने कालोचितं परिष्करणमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। 'ब्रिक्स्' राष्ट्राणां शिखरसम्मेलने भाषमाणः आसीत्सः। 

  आतङ्कवादः अतिबृहदागोलविषयः इति नरेन्द्रमोदिना प्रस्तुतम्। सर्वाणि राष्ट्राणि मिलित्वा अभियोद्धुं सज्जानि भवेयुरिति मोदी उक्तवान्।

Tuesday, November 17, 2020

 अमेरिक्कस्य कोविड् प्रत्यौषधस्य  तृतीय श्रेणीपरीक्षणं ९४.५ % फलप्राप्तिः।

 


   वाषिङ्टण्> अमेरिककस्य बयो टेक्नोलजी संस्था इति सुज्ञातेन मोडेणेन परीक्षितस्य कोविड् प्रत्यौषधस्य  तृतीय श्रेणीपरीक्षणस्य ९४.५ % फलप्राप्तिः  अस्ति इति आवेद्यते। सोमवासरे मोडोणेन एव इयं वार्ता आवेदिता। प्रत्यौषधाय कोविड्१९ वैराणुना* (virus)# सह अन्येषां वैराणुनां नाशाय क्षमता अस्ति इति मोडेणस्य अध्यक्षः स्टीफन् बेण्सलः अवदत्।  सप्ताहाभ्यन्तरे यु एस् मध्ये  राष्ट्रान्तरेषु च प्रत्योषधस्य अङ्गीकाराय आवेदनपत्रं समर्पयितुं संस्थया प्रक्रमाः स्वीकृताः।

 सौमित्र चाटर्जी कालयवनिकां प्राप्तः। 

  कोल्कत्ता> नटनोत्कृष्टतया भारतीयचलच्चित्रख्यातिम् अन्ताराष्ट्रस्तरं संवर्धमानेषु प्रमुखः वङ्गीयः नटः सौमित्र चाटर्जी [८५] दिवंगतः। गतदिने कोल्कत्तायां निजीयातुरालये आसीत्तस्यान्त्यम्। कोविड्बाधितः अासीत्। कोविडात् मुक्तिं प्राप्तः अपि तस्य स्वास्थ्यस्थितिः अशुभा अनुवर्तमाना आसीत्। 

   सत्यजितरायिवर्यस्य प्रियनटः सौमित्रः तस्य चलनचित्रेषु सर्वदा नायकस्थानमलङ्कुर्वति स्म। भारतस्य परमोन्नतचलच्चित्रपुरस्कारः दादा साहिब् फाल्के पुरस्कारः, फ्रान्स् राष्रस्य परमोन्नतनागरिकबहुमतिः 'लेज्यन् आफ् ओणर्', पद्मविभूषण्, वङ्गविभूषण् इत्यादिभिः बहुभिः पुरस्कारैः विभूषित आसीदयं वरिष्ठाभिनेता।

Monday, November 16, 2020

 बिहारे नितीशकुमारस्य नेतृत्वे नूतनसर्वकारस्य शपथसमारोहः अद्य। 

   


पट्ना> बिहारराज्ये जे डि यू राजनैतिकदलस्य नेतुः नितीशकुमारस्य नेतृत्वे एन् डि ए सख्यमन्त्रिमण्डलम् अद्य सायं शपथं करिष्यति। सार्धचतुर्वादने राजभवने सम्पत्स्यमाने कार्यक्रमे राज्यपालः फगु चौहानः शपथवचनं कारयिष्यति। 

   अनुस्यूततया चतुर्थवारमेव नितीशकुमारः मुख्यमन्त्रिपदं प्राप्नोति। सर्वकाररूपीकरणाय यत् न्यूनातिन्यूनम् अङ्गबलमपेक्षितं तदतिरिच्य त्रीणि स्थानान्येव एन् डि ए सख्येन प्राप्तानि। भाजपा दलात् तर् किषोरप्रसादः उपमुख्यमन्त्री भविष्यतीति कल्प्यते।

 मणिप्पुरमुख्यमन्त्री कोविड्बाधितः। 

   नवदिल्ली> मणिप्पुरराज्ये मुख्यमन्त्री एन् बिरेन् सिंहः कोविड्बाधितः अभवत्। गृहे एव निरीक्षणे वर्तमास्यास्य स्वास्थ्यस्थितिः शोभनः वर्तते। तथा च कोविड् बाधितः वरिष्ठः कोण्ग्रस् दलनेता अहम्मदपट्टेलः तीव्रपरिचरणविभागे प्रवेशितः।

 विश्वस्य बृहत्तमं वाणिज्यप्रतिज्ञापत्रम् हस्ताक्षरीकृतम्। 

चीनः १५ एष्यापसफिक् राष्ट्राणि च सहकारिणः।

 


  बेय्जिङ्> चीनेन सह १५ एष्यापसफिक् राष्ट्राणि च मिलित्वा वाणिज्यप्रतिज्ञापत्रे हस्ताक्षरं कृतम्।  विश्वस्य बृहत्तमं स्वतन्त्र-वाणिज्य-प्रतिज्ञापत्रम् (आर्. सि. ई. पि) भवति इदम्। चीनस्य दशवर्षाणां प्रयत्नः एव इदानीं सफलीकृतः। २०१२ तमे असियान् शिखरसम्मेलनस्य अन्ते आसीत् हस्ताक्षरीकरणम्। भारतं सन्धीतः प्रतिनिवृत्तः अभवत्।  विगतानि अष्टवर्षाणियावत् प्रचालिते सूक्ष्मातिसूक्ष्म चर्चायाः अन्ते सन्धिः इदानीं सफलता प्राप्ता इत्यनेन वयं सन्तुष्टाः इति वियट्नामस्य प्रधानमन्त्री गुयिन् सुवान् फुक् इत्याख्यः अवदत्। जापानतः ओस्त्रेलिय- न्यूसिलान्ट् पर्यन्तं विद्यमानानां राष्ट्राणाम् अर्थिकसमन्वयः अनेन लक्षीक्रियते।

Sunday, November 15, 2020

 सैबर् सुरक्षाम् उपस्थापयतुं नूतननियमः ।

   नवदिल्ली> व्याजसङ्केतम् उपयुज्य कियमाणं चौरादिकं रोद्धुं अन्तर्जालीयार्थिकचौर्यं निवारयितुं सुरक्षित-व्यवस्थायुक्तः सैबरसुरक्षा नियमनिर्माणं केन्द्रसर्वकारेण पर्यालोच्यते। एतदर्थम् राष्ट्रिय-सैबर् सेक्यूरिट्टी को-ओर्डिनेर्स् कार्यालयः कर्मपथे नियुक्तः अस्ति। डिसम्बर् मासे एव नयरूपरेखां प्रकाशयिष्यते।


 बैडनः ३०६ ; ट्रम्पः २३२। प्रप्रथमं शासनपरिवर्तनं सूचयन् ट्रम्पः। 

   वाषिङ्टण्> अमेरिक्कायाः राष्ट्रपतिनिर्वाचने इतःपर्यन्तं पराभवमनङ्गीक्रियमाणात्  डोणाल्ड् ट्रम्पात् इदंप्रथमतया शासनपरिवर्तनस्य सूचना आगता। 'वैट् हौस्' स्थाने वार्ताहरान् प्रति भाषमाणे सन्दर्भे आसीत् ट्रम्पस्य ईदृशं प्रतिकरणम्। "वर्तमानः सर्वकारः सम्पूर्णपिधानं न करिष्यति। किन्तु शासनपरिवर्तने किं भविष्यतीति न जानामि" एतान्यासन् ट्रम्पस्य वचांसि। 

  जोर्जियस्थानि १६ इलक्टरल् मतेषु प्राप्तेषु  बैडनः स्वकीयमतानि ३०६ प्राप्तवान्। ट्रम्पस्य मतानि २३२ अभवन्।

Saturday, November 14, 2020

 पूर्ववृत्तम् अन्वतिष्टत्। अस्मिन् संवत्सरेऽपि भारत प्रधानमन्त्रिणः दीपावली सैनिकैः साकम्।

 


      नवदिल्ली> स्वस्य दीपावली स्वराष्ट्रस्य सैनिकैः सह आघुष्टवान् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। प्रधानमन्त्रिपदं स्वीकृत्यानन्तरं प्रतिसंवत्सरम् दीपवली पर्वणि सैनिकेभ्यः सह आसीत् एषः। जय सालमिर् प्रदेशे सुंयुक्त सैनिकाध्यक्षः बिपिन् रावत्तः, स्थलसेनाध्यक्षः जनरल् मनोज मुकुन्द नारवाने, बि एस् एफ् सर्वाध्यक्षः राकेशःअस्थानः च प्रधानमन्त्रिणम् अनुगच्छन्तः आसन्। सैनिकानां त्यागस्य पुरतः राष्ट्रं नमस्करोति इति प्रधानमन्त्रिणा उक्तम्।

Friday, November 13, 2020

 कोरोणानन्तर-रोगावस्था प्रधानावयवेभ्यः गुरुतरा भीषा - स्वास्थ्यानुसन्धायिनः।

  अनन्तपुरी> कोरोणाबाधितेभ्यः कोरोणानन्तर-रोगावस्था दृश्यते। प्रधानावयवान् गुरुतररीत्या रोगाः बाधन्ते।  बाह्यलक्षणहीनाः कोरोणारोगग्रस्थाः बहवः सन्ति इति स्वास्थ्य विशारदैः अनुमीयते। तेषां बाह्य-लक्षणहीनत्वेन ते रोगिणः इति कोऽपि न जानन्ति। किन्तु कोरोणानन्तररोगाः तान् अपि बाधन्ते इति आवेद्यते।  अतः कोरोणानन्तर-रोगावस्था पालनाय सर्वत्र प्रदेशेषु विशेषातुरालयाः त्वरितप्रक्रमेण स्थापनीयाः इत्यस्ति तेषाम् अभिमतानि। रोगबाधिताः मासद्वयं यावत् जाग्रतया तिष्ठेयुः इत्यस्ति पूर्वसूचना।

 फिलिपैन्स् राष्ट्रस्य सुरक्षायै भारतस्य ब्रह्मास्त्रम्।

विश्वस्य प्रथम श्रेणीस्थानां राष्ट्राणां पट्टिकायां भारतं च।

   नवदिल्ली> भारतात् प्रथमतया ब्रह्मोस् अग्निसायकान् स्वायत्तीकृतं राष्ट्रं भविष्यति फिलिप्पैन्स्। आगामि संवत्सरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी फिलिप्पैन्स् राष्ट्रपतिः रोड्रिगो डुट्टेर्टः च सन्धौ हस्ताक्षरं करिष्यतः। रष्य भारतं च संयुक्तरूपेण ब्रह्मोस् शस्त्रस्य निर्माणज्ञानं संगृहीतम्।   इदं शस्त्रं भवति फिलिपैन्स् राष्ट्रेण  गृह्यते। अनया भारतात् शस्त्राणि क्रीणीतानि प्रथमं पूर्वदक्षिणेष्यराष्ट्रं भवति फिलिप्पैन्स्।

Thursday, November 12, 2020

 बिहारनिर्वाचनं - अन्तिमफलम् एन् डि ए सख्याय अनुकूलम्। 

     पट्ना> बिहारराज्ये सम्पन्ने विधानसभानिर्वाचने भा ज पा दलेन नेतृत्वमाहवत् एन् डि ए सख्यम् अत्यन्तमाकाङ्क्षानिर्भरायां मतगणनायां शासनपदं प्राप।

Wednesday, November 11, 2020

 पांगोङ् सीमाप्रदेशे चीनभारतसेनयोः प्रतिनिवर्तनम् 

 नवदिल्ली>  पूर्वलडाक् प्रदेशस्थ-नियन्त्रण रेखातः सैनिकान्  प्रतिनिवर्तयितुं चीनभारतयोः मध्ये संयुक्तनिश्चयः अभवत्। द्वयोः राष्ट्रयोः सीमासङ्घर्षे न्यूनता अभवत्।  अस्मिन् सन्दर्भे एकसप्ताहाभ्यन्तरे  सैनिकानां  प्रतिनिवर्तनं भविष्यति।

Tuesday, November 10, 2020

 कोविड् प्रत्यौषधं ९०% फलप्रदम् - यू एस् संस्था

 पारिस्> कोविड् प्रत्यौषधं ९०% फलप्रदम् इति यू एस् राष्ट्रे विद्यमानया फारिस् नाम औषधनिर्माण संस्थया उक्तम्। जर्मनीय बयेण्टेक् औषध-निर्माण-संस्थायाः  साह्येन आसीत् औषधनिर्माणम्। तृतीयश्रेणीपरीक्षणे एव औषधस्य फलप्राप्तिः प्रत्यभिज्ञाता इति ए एफ् पि वार्ता संस्थया आवेद्यते। मात्राद्वयस्य कृते अनुमत्यर्थं यू एस् औषधनियन्त्रणाधिकारिणां पुरतः आवेदनं निवेदितम् इति न्यूयोर्क् टैंस् पत्रिकया आवेदितमस्ति। 

Monday, November 9, 2020

 बैडनाय विश्वनेतॄणामाशंसाः ; अमेरिक्कस्य एकतां विभावयन् बैडनः। 

    वाषिङ्टण् > अमेरिक्कस्य नियुक्तराष्ट्रपतये जो बैडनाय विश्वनेतारः शुभकामनाः समर्पितवन्तः। आगोलप्रकरणेषु धार्मिकमूल्यानि लोकहितं च अग्रे संस्थाप्य प्रश्नपरिहाराय प्रयतितुं बैडनः प्रभवतु इति सन्देशेषु प्रशंसितश्च। 

  भारतस्य राष्ट्रपतिः रामनाथकोविन्दः, उपराष्ट्रपतिः एम् वेङ्कय्या नायिडुः, प्रधानमन्त्री नरेन्द्रमोदी च बैडनस्य कर्मकुशलतां लोकहितदर्शनं च प्रकीर्तितवन्तः। 

  पर्यावरणव्यतियानं,सुरक्षा , वाणिज्यमित्यादिविषयेषु सहवर्तित्वेन प्रवर्तनमिच्छन् ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः बैडनाय आशंसां प्रकाशितवान्। इरानराष्ट्रस्य राष्ट्रपतिः हस्सन् रूहानी स्वस्य आशंसासन्देशे , अमेरिक्कायाः आणवसन्धिं प्रत्यागन्तुमवसरः इति प्रतीक्षां प्रकाशितवान्। 

  फान्स् राष्ट्रपतिः इम्मानुवल् मक्रोणः , न्यूसिलान्टस्य प्रधानमन्त्रिणी जसीन्दा आर्डेणः इत्यादयः बहवः लोकनेतारः बैडनाय शुभाशंसाः समार्पयन्। 

  तथा नियुक्तराष्ट्रुतिः जो बैडनः अमेरिक्कायां राज्यानाम् एकतामिच्छन् राष्ट्रं प्रति अभिसम्बुद्धिं कृतवान्। शत्रुतामीर्ष्यां च त्यक्त्वा राष्ट्रसमुन्नतये अग्रे गच्छामः इति डेलवेयरनामके स्थाने आयोजिते विजयाह्लादकार्यक्रमे सः प्रख्यापितवान्। नियुक्तेन प्रथममहिलोपराष्ट्रपतिना कमला हारिसेन सहैव बैडनः वेदिकां प्राप्तः।

  ९० होरायाः प्रयत्नं निष्फलम् - ५ वयस्क: नालीकूपे पतित्वा मृतवान्।

 भोपालः> चतुर्भ्यः दिनेभ्यः पूर्वं मध्यप्रदेशस्य निवारि जनपदे नालीकूपे पतितः पञ्चवयस्कः बालकः मृतवान् । अधः २०० पादमितः  आसीत् कूपः। ९० होरा-पर्यन्तं बालकस्य रक्षायै प्रयत्नं कृतम्। किन्तु प्रयत्नः विफलः अभवत्। कृषकस्य हरिकिषन् कुश्वाह इत्यस्य पुत्रः भवति प्रह्लादो नामकः अयं बालकः।

Sunday, November 8, 2020

 जो बैडन् अमेरिक्कस्य राष्ट्रपतिपदं प्राप्तवान्  

     वाषिङ्टण्> अमेरिक्कस्य राष्ट्रपतिनिर्वाचने डेमोक्राट्टिक् दलस्य स्थानाशी जोबैडनः विजयं प्राप्तवान्। अमेरिकस्य ४६ तमः राष्ट्रपतिः भवति एषः। रिप्पब्लिक्कदलस्य स्थानाशिनं  राष्ट्रपतिस्थानिनं डोणाल्ड् ट्रम्पं विजित्य भवति अस्य राष्ट्रपति-स्थानप्राप्तिः। उपराष्ट्रपतिस्थाने भारतवंशजा कमला हारिसः भविष्यति।

 कोविड् प्रत्यौषधाय सामान्यजनाः २०२२ पर्यन्तं प्रतीक्षा करणीया - एयिम्स् (AIMS) निर्देशक:

     नवदिल्ली> कोविड् प्रत्यौषधस्य उपलब्धये सामान्यजनाः २०२२ पर्यन्तं प्रतीक्षा करणीया इति एयिम्स् (AIMS) निर्देशकेन रणदीपगुलेरिय वर्येण उक्तम्। एकं कोविड् प्रत्यौषधं भारतराष्ट्रस्य विपण्याम् उपलब्धुम् एकसंवत्सरात् अधिकं कालम् आवश्यकम् इति च तेन उक्तम्। वाक्सिन् औषधेन कोविडं पूर्णतया मार्जयितुं न शक्यते इति तेन अभिप्रेतम्। सि एन् एन् न्यूस् १८ इत्यस्य प्रस्तुतौ असीत् तस्य अभिमतप्रकाशनम्।

 केरले प्रादेशिकनिर्वाचनं प्रख्यापितम्। 

व्यवहारनियमाः उपस्थापिताः। 

  अनन्तपुरी>  मासैकस्य कालान्तरेण केरलराज्ये त्रिस्तरग्रामस्वराजनिर्वाचनस्य काहलः उद्घुष्टः। डिसम्बरमासस्य ८ , १० , १४ दिनाङ्केषु चरणत्रयैः निर्वाचनानि विधास्यन्ति। मतगणना १६ तमे भविष्यति। कोविड् नियन्त्रणदिशासूचकान् परिपाल्य एव निर्वाचनप्रक्रियाः सम्पत्स्यन्ते। 

  राज्यस्य निर्वाचनायोगेन वि भास्करेण गतदिने निर्वाचनप्रक्रियायाः मार्गनिर्देशाः पदक्षेपाश्च प्रख्यापिताः। 

  आगामिनिसंवत्सरे सम्पद्यमानस्य विधानसभानिर्वाचनस्य निकषोपल इतीदं निर्वाचनं परिगण्यते।

Saturday, November 7, 2020

 यू एस् राष्ट्रपतिनिर्वाचनं - बैडनः प्रथमस्थाने। 

   वाषिङ्टण्> अमेरिक्कायां राष्ट्रपतिनिर्वाचनस्य मतगणनाप्रक्रिया इदानीमपि अनुवर्तते। 'डमोक्राटिक्पार्टी' दलस्य स्थानाशी जो बैडनः वर्तमानराष्ट्रपतेः डोणाल्ड् ट्रम्पात् अग्रे तिष्ठतीति स्पष्टीकृतम्। राष्ट्रपतिपदं लब्धुं २७० 'इलक्टरल् स्थानेषु अपेक्षितेषु बैडनः २६४ स्थानानि लब्धवान्। ट्रम्पेन  २१४ स्थानानि लब्धानि। 

  मतगणनामनुवर्तमानेषु ६ राज्येषु चतुर्षु बैडनस्य अग्रत्वं स्पष्टीकृतम्। आधिकारिकतया उद्घोषणार्थं विलम्बः भविष्यतीति सूच्यते।

 बिहारनिर्वाचनस्य अन्तिमचरणम् अद्य। 

   पटना> बिहारे विधानसभानिर्वाचनस्य तृतीये अन्तिमे च चरणे १५ जनपदेषु ७८ विधानसभास्थानेषु अद्य मतदानं भविष्यति। सीमाञ्चलप्रविश्यायाः जनहितं सर्वेषां राजनैतिकसंघानां कृते प्राधान्यमर्हति। 

  १२०४ स्थानाशिनः अन्तिमे चरणे जनहितं कांक्षन्ति। सोष्यलिस्ट् नेता शरदयादवस्य पुत्री सुहासिनी यादवः, वर्तमानमन्त्रिमण्डले विद्यमानाः अष्ट मन्त्रिणश्च अद्यतनीयनिर्वाचने जनविधिं प्रतीक्ष्यमाणेषु प्रधानिनः भवन्ति। मतगणनमितःपरं दशमदिनाङ्के विधास्यति।

Friday, November 6, 2020

 'राष्ट्रपतिः अनृतं वदति'

ट्रम्पस्य सततप्रसारणम्  अर्थावस्थायां स्थगायितम्।


वाषिङ्टण्> दोषप्रवक्तता यदि वा भवतु राष्ट्रपतिः, वार्तामेलनस्य सततप्रसारणं न करिष्ये इति अमेरिक्कस्य   वार्तामाध्यमैः निश्चितम्। जनाभिलाषः जननिर्णयः च  आशङ्क्य ट्रम्पः वार्तामेलने भाषमाणः आसीत्। तस्मिन् समये वार्ताप्रसारकवाहिनीभ्यः  अर्धावस्थायां स्थगायितम्। गुरुवासरे सायंकाले आसीत् इयं घटना। निर्वाचनानन्तरं ट्रम्पस्य प्रथमवार्तामेलन-भाषणमासीत् इदम्।  अ अवस्तुभूतानि ट्रम्पेन उच्चते इत्युक्त्वा आसीत् टी वी प्रसारणस्य स्थगनम्  । 
अर्धावस्थायां स्थगायितम्। 

 कोविड्रोगः हृदयं क्लमयति। मुक्तैः कठिनकर्माणि न करणीयानि। 

   अनन्तपुरी>  कोविड्मुक्तैः मासत्रयं यावत् आयासपूर्णानि कर्माणि कठिनव्यामाश्च न करणीयानीति जाग्रतासूचना। हृदयसम्बन्धरोगैः पीडितैः अस्मिन् विषये श्रद्धा दातव्या इति केरलसर्वकारस्य  कोविडनन्तरचिकित्सामार्गरेखायां निर्दिश्यते। 

  कायिकतारैः कठिनव्यायामाः षण्मासपर्यन्तं त्याज्याः। कोरोणाविषाणुबाधितेषु  तदभावभूतेषु अपि विषाणोराघातः उच्चतरः वर्तते इति स्वस्थ्यविदग्धैरभिप्रेतम्।

 आन्ध्रप्रदेशे विद्यालयोद्घाटनस्य पश्चात् २६२ छात्रेभ्यः १६० अध्यापकेभ्यः च कोविड् रोगबाधा। 


 हैदराबाद्> आन्ध्रप्रदेशे विद्यालयोद्घाटनस्य दिनत्रयानन्तरं २६२ छात्रेभ्यः १६० अध्यापकेभ्यः च कोविड् रोगबाधा आवेद्यते। रोगाणुव्यापनेन मार्च् मासे  पिधानीकृताः सर्वकारीयविद्यालयाः कलाशालाः च नवम्बर् मासस्य द्वितीयदिनाङ्कात् एव उद्घाटिताः। नवम-दशमकक्ष्यायाः छात्रेभ्यः इदानीमेव कक्ष्या समारब्धा आसीत्। किन्तु भीतिदा अवस्था राज्ये नास्ति इति सर्वकारेण उक्तम्। कोविड्काल-जाग्रता-निर्देशान् पालयन्ति इति निश्चित्य प्रमाणीकरणाय सर्वे श्रद्धालवः भवन्तु इति शिक्षाविभागाध्यक्षेण चिन्नवीरभद्रडुना उक्तम्।

Thursday, November 5, 2020

 कोरोणवैराणोः पश्चात् एच् १ एन् २ वैराणुबाधा आशङ्क्यते। 

   ओट्टाव> कानड राज्ये एच् १ एन् २ वैराणुबाधा आशङ्क्यते।


मनुष्येषु अत्यपूर्वा वैराणुबाधा एव कानड राज्यस्य अल्बर्टो प्रदेशे एव अणुबाधा अभिज्ञाता। कोराणवैराणोः आलोकनावसरे आसीत्  अणुबाधायाः अभिज्ञानम्। जलदोष-ज्वरेण समागतेषु रोगिषु एव एच्१ एन् २ वैराणु सान्निध्यं प्रत्यभिज्ञातम् इति अल्बर्टो प्रधान-औषधाधिकारिणा  आवेदितम्।

बैराणुः इति न युक्तम्। वैराणुः इत्येव 

 सामाजिकान् विरुध्य दण्ड्यप्रकरणेषु गतिरोधः - सर्वोच्चन्यायालयः अतृप्तिं प्राकाशयत्। 

नवदिल्ली> जनसभा-विधानसभाङ्गानि विरुध्य दण्ड्यपराधप्रकरानि विविधेषु न्यायालयेषु गतिरोधं प्राप्तानीत्यस्मिन् विषये सर्वोच्चन्यायालयेन अतृप्तिः प्रकाशिता। पश्चिमवंगे ३५संवत्सरप्राप्तानि एतादृशप्रकरणानि वर्तन्ते इति कोल्कोत्ता उच्चन्यायालयस्य नीतिज्ञे सूचिते आसीत् न्याय. एन् वि रमणस्य अध्यक्षत्वे विद्यमानेन नीतिपीठेन एवम् अतृप्तिः स्पष्टीकृता। 

   एतादृशानि २५०० प्रकरणानि राष्ट्रस्य विविधेषु न्यायालयेषु निश्चलानि वर्तन्ते। भूतपूर्वसामाजिकानां प्रकराणानि अभिव्याप्य एषा संख्या ४४०० उपगच्छेत्। वर्तमानान् 'एम् पि , एम् एल् ए' सामाजिकान् विरुध्य विद्यमानानि प्रकरणानि उपधां कृत्वा शीघ्रं समापयितुं सविशेषाः न्यायालयाः संस्थापनीयाः इति सामान्यतात्पर्ययाचिकायाः परिगणनावेला आसीदयं सन्दर्भः। 

  जनप्रतिनिधिविरुद्धानां दण्ड्यप्रकरणानां कृते सविशेषन्यायालयाः स्थापनीयाः इति सर्वोच्चन्यायालयेन २०१७ तमे केन्द्रसर्वकारं प्रति निगदितमासीत्।

 लडाक् प्रदेशस्य भारतसैनिकेभ्यः अमेरिक्कस्य सुखोष्णयुतकम्।

    नवदिल्ली> चीनस्य सीमनि विन्यस्तेभ्यः भारतसैनिकेभ्यः शीताद्ररक्षाय अमेरिक्कस्य सुखोष्णयुतकम्। सियाच्चिन् प्रदेशस्य पश्चिमयुद्धमुखे पूर्वलडाके च विन्यस्ताः सैनिकाः इदं युतकम् उपयोक्तुम् आरभन्त। समुद्रतलात् १२००० पादोन्नत्यां वर्तामानेषु एतेषु प्रदेशेषु तापमानं शुन्यात् ५०° (डिग्रि) इति भवति। अतः एव वस्त्रस्य आवश्यकता अवश्यमभवत्।

Wednesday, November 4, 2020

 न्यूसिलान्टमन्त्रिमण्डले प्रप्रथमं भारतकुलजा। 

  मेल्बण्> न्यूसिलान्ट् राष्ट्रे जसिन्डा आर्डेण् इत्यस्याः मन्त्रिमण्डले प्रप्रथमं भारतीयकुलजातायै अङ्गत्वमलभत। केरलीया प्रियङ्का राधाकृष्णः समाज-सन्नद्धमण्डल-युवजनविभागानां मन्त्रिणी भविष्यति। 

  २०१७तमे 'लेबर् पार्टी' दलस्य प्रतिनिधिरूपेण जनसभां प्राप्ता। वर्षद्वयानन्तरं गोत्रसमूहविभागमन्त्रिणः निजीयकार्यदर्शिरूपेण नियुक्ता।

  प्रियङ्कामभिव्याप्य ५ अङ्गाः मन्त्रिमण्डले अन्तर्भूताः। नूतनाः शुक्रवासरे शपथसमारोहं करिष्यन्ति।

Tuesday, November 3, 2020

 भूकम्पावशिष्टात् वर्षत्रयवयस्का ६५ होरानन्तरं रक्षिता

 


   अङ्कार> तुर्की-ग्रीस् देशयोः दुरापन्ने भूकम्पे ९४ जनाः एतावत् पर्यन्तं मृताः। रिक्टर् मापिन्यां ७.o इति भूकम्पनस्य शक्तिम् अङ्‌कितायां दुर्घटनायां  पतितस्य गृहावशिष्टस्य अधस्थात् वर्षत्रयवयस्का बालिका ६५ होरानन्तरं रक्षिता। अग्निशमनसेनानिना मु आमिर सेलिक् इत्याख्येन  बालिका रक्षिता।

 बिहारे द्वितीयसोपानमतदानं समारब्धम्। 

   पट्ना> बिहारस्य राजनैतिकगतिसूचकं भवति अद्य समारब्धं द्वितीयसोपानं विधानसभानिर्वाचनम्। १७ जनपदेषु ९४ मण्डलेषु मतदानप्रक्रिया समारब्धा। 

  महासख्यस्य मुख्यमन्त्रिस्थानाशी तेजस्वी यादवः, सोदरः तेज प्रतापयादवः, नितीषस्य मन्त्रिमण्डले वर्तमानाः ६ मन्त्रिणः इत्यादयः अद्यतननिर्वाचने जनविधिं कांक्षन्ते।

Monday, November 2, 2020

 कोविड् रोगिणा सह सम्पर्कः विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः एकान्तवासे। 

 जनीव> कोविड् रोगग्रस्तेन सह स्वसम्पर्कः अभवत् अतः स्वयम् एकान्तवासे तिष्ठन्नस्मि इति विश्वस्वास्थ्य-सङ्घटनस्य अध्यक्षेण टेड्रोस् अदनों गेब्रियेससेन उक्तम् ।किन्तु एतावत्पर्यन्तम् अस्वास्थ्यं न अनुभूतम्। तथापि गृहे उपविश्य स्व कर्मसु व्यापृतो भविष्यामि इति तेन उक्तम्। 

 अस्माभिः स्वास्थ्यमार्गनिर्देशाः पालनीयाः। रोगाणुव्यापनस्य श्रृङ्खला नाशनीया इत्यपि तेनोक्तम्। 

 यु एस् राष्ट्रपतिनिर्वाचनं श्वः। 

चतुर्षु राष्ट्रेषु बैडनस्य अग्रगामित्वमिति पर्यवेक्षणम्। 

  वाषिङ्टण्> यू एस् राष्ट्रे ४६तमं राष्ट्रपतिनिर्वाचनं श्वः भविष्यति। अतिप्रधानेषु चतुर्षु राज्येषु 'डमोक्राटिक्'दलीयः स्थानाशी जो बैडनः अग्रे तिष्ठतीति निर्वाचनपूर्वपर्यवेक्षणे स्पष्टमिति सूच्यते। 

    ट्रम्पस्य रिपब्लिक् बैडनस्य डमोक्राटिक् राजनैतिकदलयोः समानशक्तिं परिगण्यमानेषु विस्कोण्सिन् , पेन्सिल्वानिया, फ्लोरिडा, अरिसोणा इत्येतेषु उत्तरपूर्वराज्येषु एव बैडनस्य अग्रेसरत्वं प्रोक्तम्। 

 आधिकारिकं निर्वाचनं नवंबरस्य तृतीये दिनाङ्के भविष्यत्यपि मतदानप्रक्रिया सेप्तम्बरमासस्य प्रथमसप्ताहे एव प्रारब्धा आसीत्। ३.३ कोटिजनाः साक्षाद्रूपेण ५.८ कोटिजनाः पत्रलेखद्वारा च मतदानं कृतवन्त इति सूच्यते।

Sunday, November 1, 2020

 तैवाने कोविड् रहितं २०० तमं दिनम्। 

  ताय् पेय्> विविधानि  राष्ट्राणि द्वितीय वारं कोविड् रोगाणुः पीडयति। फ्रान्स् जर्मनि इट्टलि यू एस् राष्ट्रेषु अति शक्तया रीत्या प्रत्यागतः भवति एषः वैराणुः। अवसरेस्मिन्।  ताय्वान् देशे २०० दिनानि यावत् कोरोण नास्ति इति अद्भुतं जनयति।  यावत् कालं ५५३ जनाः एव रोगग्रस्थाः अभवन्। केवलं ७ जनाः मृताः।  तय्वा तैवानस्य स्वास्थ्यसुरक्षा-प्रक्रमस्य क्षमता एव अनेन प्रकाश्यते।