OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 29, 2020

 प्राणवायुः वार्धक्यरोधने प्रधानः अंशः भवति- इस्रायेलस्य वैज्ञानिकाः।

    वार्धक्यः स्वाभविका प्रकृतिः भवति। चेदपि कस्मैरपि न रोचते इयम् अवस्था।  इस्रायेलस्य वैज्ञानिकाः नूतनम् अध्ययनं कृत्वा प्रमाणीक्रियते यत् ओक्सिजनम्  (Oxygen) उपयुज्य क्रियमाणान् चिकित्सावविधीन् एव वैज्ञानिकाः अकुर्वन्। टेल् अवीव् विश्व-विद्यालयस्य तथा षेमीर औषधकेद्रस्य च वैज्ञानिकानां इदं  प्रत्यभिज्ञानं  नवम्बर् १८ दिनाङ्के एजिङ् मासिकायां प्रकाशितम्। ओक्सिजनस्य अधिक सम्मर्देन सज्जीकृते प्रकोष्ठे  कोशेभ्यः संशुद्धं ओक्सिजनम्  दत्वा असीत् प्राथमिकपरीक्षणम् ।