OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 31, 2017

 भारतस्य सैन्‍यसज्जतैव देशरक्षायाः प्रमुखमस्त्रम् - जेटली 
प्रतिरक्षामंत्री अरुणजेटली अवोचत् यत् भारतस्य सैन्‍यसज्जतैव देशरक्षायाः प्रमुखम् अस्त्रं विद्यते । अनेन प्रत्येकस्मिन् क्ष्‍ेात्रे शान्तेः स्थापना भवितुं शक्नोति । गतदिने नवदिल्ल्याम् एकस्मिन् कार्यक्रमे श्री जेटलिना निगदितं यत् भौगोलिक-राजनैतिक परिस्थितयः वीक्ष्यः रक्षोत्‍पादनक्षेत्रे पर्याप्‍तवृद्धेः आवश्यकता वर्तते । सममेव रक्षामन्त्रिणा देशस्य सार्वजनिकानि संस्थागतानि च क्षेत्राणि उन्‍नतास्त्रप्रणाल्याः विकासाय अध्यर्थितानि । अत्रावसरे समायोजिते कार्यक्रम सार्वजनिकक्षेत्रस्य रक्षोपक्रमेभ्यः २०१४-१५ अथ च २०१५-१६ वर्षद्वयाय उत्‍कृष्‍टप्रदर्शनाय रक्षामंत्री पुरस्‍काराः  प्रदत्ताः ।

Episode 48- Sanskrit News
Anjana Shaji, Std.10,MGMHSS, Nayathodu, Ernakulam, Kerala.

Tuesday, May 30, 2017

ऐ सि एस् ई दशम - द्वादश कक्ष्यापरीक्षाफलानि प्रसिद्धीकृतानि। 
नवदिल्ली >ऐ सि एस् ई संस्थायाः दशमकक्ष्यायाः तथा द्वादशकक्ष्यायाः च परीक्षाफलानि प्रसिद्धीकृतानि। बालिकानाम् अग्रगामित्वमेव प्रकाशितमस्ति।
      द्वादशकक्ष्यायां प्रतिशतं ९६.४७ छात्राः विजयीभूताः।  कोल्कोत्ता स्वदेशिनी अनन्या मैय्त्ती प्रतिशतं ९९.५ अङ्कैः प्रथमस्थानं प्राप्तवती। लख्नौ स्वदेशीया आयुषी द्वितीयस्थानं प्राप्तवती [प्रतिशतं९९.२५]। कोल्क्कत्तीयः आनन्दः तृतीयस्थानं प्राप्तवान् [प्रतिशतं ९९]।
     दशमकक्ष्यायां प्रतिशतं ९८.५३ छात्राः विजयपदं प्राप्तवन्तः। सप्तदशलक्षाधिकाः छात्राः परीक्षाम् उपचरन्ति स्म।
ग्रीन् लान्ड् देशे भीमाकारं हिमफलकं  प्रस्रवणात् गतमिति गवेषका:।
         भौमोपरितलस्य रूपम् एव परिवर्तनार्हं फलकम् ध्रुवमेखलायाम्  अतिबृहदाकारहिमफलकद्रवीकरणं सम्भूतमिति गवेषका: । पूर्वग्रीन् लान्ड्देशस्थ रिङ्क् हिमफलकमेव बृहता मानकेन द्रवीभूय स्थानात् च्युतमिति नासाया: गवेषका:  दृष्टवन्त: । हिमफलके प्रवृत्तम् अतिभीमं हिमद्रवीकरणम् , तत:  हिमजलमिश्रितं चतुर्माससमयेन चतुर्विंशति: कि मी दूरं सञ्चर्य एव समुद्रे पतितम् ।  हिमस्य बृहत्प्रवाहोयम् भूमे: उपरितलरूपमेव परिवर्तयितुं समर्थं जातमिति , तथा उपरितले छिन्नरेखा: रूपीकृता: अनेन इति च गवेषकेषु अन्यतम: एरिक् लारर: उक्तवान् ।  जलत्वेन हिमत्वेन वा प्रतिमासं सप्तषष्ट्युत्तरशतं कोटि: ( १६७ कोटि: ) टण्मित:  हिमभाग: एव इत: समुद्रं प्रति प्रवहित: । चतुर्माससमयेन तथा विनष्टो हिमभागश्च  अष्टषष्ट्युत्तरषट्शतम् ( ६६८ ) कोटि: टण्मित: ।"जियोफिसिकल् रिसर्च् लेटेर्स् ' ("भौमोपरितलोर्जगवेषणरेखा " ) इति अन्तर्देशीयजर्णल् मध्ये एव एतदनुबद्धम् पठनम् प्रसिद्धीकृतम् । नासाया: जेट् प्रोपल्षन् कृते परीक्षणशालाया: शास्त्रज्ञस्य सुरेन्द्र अधिकारिण: नेतृत्वे पठनम् प्रवृत्तम् । षट् कि मी मितं विशालम् तथा एक - कि मी घनयुतं च भवति रिङ्क् हिमफलकम् । हिमद्रवीकरणं प्राधान्येन प्रवृत्तं च हिमफलकोपरितलस्य अधोभागे एव । हिमस्य बृहती  वीचि: इव  ( वेय्व्  ओफ्  ऐस् बेन्ड् )   एष: हिमद्रवीकरणप्रतिभास:  समभवत् इति गवेषकानाम् अभिप्राय: । किन्तु  निश्चितरूपेण कथमेतत् समभवत् तथैव एतस्य कारणं किम् इत्यपि सुव्यक्तं कथयितुं गवेषका: असमर्था: एव ।
सूर्यम् प्रति उपग्रहं विक्षेप्तुं नासा  सिद्धतां करोति।
                 वाषिङ्टण:>  अमरीकाया: बहिराकाशमध्यवर्ती कार्यालय: नासा सूर्यम् प्रति  उपग्रहं विक्षेप्तुं सिद्धतां करोति ।अस्मिन्नेव सप्ताहे उपग्रहविक्षेपणं साध्यं कर्तुम् पद्धति:  नासाया: । एतदनुबद्धा: औद्योगिकवार्ता: नासा बुधवारे बहिरानेष्यति ।नासया पद्धते: नाम सोलार् प्रोब् प्रस् इति निर्दिष्टम् । कठिनसाहचर्यान् उल्लङ्घ्य उपग्रहेण तरणं  करणीयम् भवति इति शास्त्रज्ञा:  अभिप्रयन्ति । एकं दशांशं त्रीणि सप्त सप्त डिग्री सेल्ष्यस् पर्यन्तम् भवति अत्र तापमानम् । एकादश दशांशं चत्वारि त्रीणि से मी घनयुतम् आवरणं तापं प्रतिरोद्धुं सज्जीक्रियते । घण्टायां सप्त दशांशं  द्वे चत्वारि लक्षं कि मी मितवेगेन पेटकं सञ्चरिष्यति ।
कोच्ची मेट्रो - उद्घाटनं जूण् १७ तमे दिनाङ्के, प्रधानमन्त्रिणा।
कोच्ची > कोच्चीमेट्रो रेल् यानयोजनायाः उद्घाटनं जूण् सप्तदशतमे दिनाङ्के प्रधानमन्त्री नरेन्द्रमोदी निर्वक्ष्यति। उद्घाटनकार्यक्रमाय केरलसर्वकारस्य निमन्त्रणं स्वीकृतमिति विज्ञापनं  प्रधानमन्त्रिणः कार्यालयात् केरलसर्वकाराय लब्धम्।
     उद्घाटनसमयम् इतरकार्यक्रमांश्च अधिकृत्य निर्णयः परं भविष्यति। आलुवायां सविशेषं सज्जमानायां वेदिकायां उद्घाटनकार्यक्रमः भविष्यति।
सा शनैः अचलत्।
लण्डन्- प्रसूत्यनन्तरं क्षणाभ्यन्तरे स्नानं कारयितुं कार्यकर्त्या स्वीकृता बालिका शनैः चलितुं प्रारभत। तस्याः चलनदृशयं समाजमाध्यमेषु झटिति प्रसरति। दक्षिण ब्रसीलराष्ट्रस्य साण्टाक्रूस् आतुरालये बालिकायाः जन्म अभवत्। विश्वे सर्वत्र ७.२ कोटि वारं एतत् चलनदृश्यं जनाः अपश्यन्। १६ लक्षं वारं अप्रसरत्। सार्धत्रिलक्षं प्रतिक्रियाः च अलभन्।

Monday, May 29, 2017

ग्रीन् लान्ड् देशे भीमाकारं हिमफलकं  प्रस्रवणात् गतमिति गवेषका:।
         भौमोपरितलस्य आकृतिम् एव परिवर्तयितुं विधौ ध्रुवमेखलायाम्  अतिगुरुतरहिमफलकद्रवीकरणं सम्भूतमिति गवेषका: । पूर्वग्रीन् लान्ड्देशस्थ रिङ्क् हिमफलकमेव बृहता मानकेन द्रवीभूय स्थानात् च्युतमिति नासाया: गवेषका:  दृष्टवन्त: । हिमफलके प्रवृत्तम् अतिभीमं हिमद्रवीकरणम् , तत:  हिमजलमिश्रितं चतुर्माससमयेन चतुर्विंशति: कि मी दूरं सञ्चर्य एव समुद्रे पतितम् ।  हिमस्य बृहत्प्रवाहोयम् भूमे: उपरितलरूपमेव परिवर्तयितुं समर्थं जातमिति , तथा उपरितले छिन्नरेखा: रूपीकृता: अनेन इति च गवेषकेषु अन्यतम: एरिक् लारर: उक्तवान् ।  जलत्वेन हिमत्वेन वा प्रतिमासं सप्तषष्ट्युत्तरशतं कोटि: ( १६७ कोटि: ) टण्मित:  हमभाग: एव इत: समुद्रं प्रति प्रवहितम् । चतुर्माससमयेन तथा विनष्टो हिमभागश्च  अष्टषष्ट्युत्तरषट्शतम् ( ६६८ ) कोटि: टण्मित: ।"जियोफिसिकल् रिसर्च् लेटेर्स् ' ("भौमोपरितलोर्जगवेषणरेखा " ) इति अन्तर्देशीयजर्णल् मध्ये एव एतदनुबद्धम् पठनम् प्रसिद्धीकृतम् । नासाया: जेट् प्रोपल्षन् कृते परीक्षणशालाया: शास्त्रज्ञस्य सुरेन्द्र अधिकारिण: नेतृत्वे पठनम् प्रवृत्तम् । षट् कि मी मितं विशालम् तथा एक - कि मी घनयुतं च भवति रिङ्क् हिमफलकम् । हिमद्रवीकरणं प्राधान्येन प्रवृत्तं च हिमफलकोपरितलस्य अधोभागे एव । हिमस्य बृहती  वीची इव  ( वेय्व्  ओफ्  ऐस् बेन्ड् )   एष: हिमद्रवीकरणप्रतिभास:  समभवत् इति गव्षकानाम् अभिप्राय:। किन्तु  कृत्यतया कथमेतत् समभवत् तथैव एतस्य कारणं किम् इत्यपि सुव्यक्तं कथयितुं गवेषका: असमर्था: एव ।
काश्मीरे हिस्बुल् नेता हतः।
श्रीनगरम्>हिस्बुल् मुजाहिद्दीन् नामकातङ्कवादसंस्थायाः नायकरूपेण वर्तितस्य बुर्हान्वानि इत्यस्य अनुगामी सब्सर् अहम्मद् भट्टः काश्मीरे भारतसैन्येन सह सङ्घट्टने हतः। हिस्बुल् संस्थायाः सेनापतिः आसीत्। दशलक्षं रूप्यकाणां शिरोमूल्यं भारतसैन्येन प्रख्यापितमासीत्।
      अहम्मदभट्टस्य वधानन्तरं काश्मीरस्य अधित्यकायां विघटनवादिनां प्रक्षोभः शक्तः अभवत्। उपपञ्चाशत् स्थानेषु प्रक्षोभकाः सुरक्षासैन्यं प्रति पाषाणखण्डविक्षेपणं कृतवन्तः।
विंशति: लष्करभीकरा: भारतम् प्रविष्टा: इति आवेद्यते;  प्रमुखनगरेषु जाग्रतानिर्देश:।
नवदिल्ली>विंशति: ततोप्यधिकं वा लष्कर् ई तोय्बा  भीकरा: भारतम् प्रविष्टा:  आक्रमणाय पद्धतिम् आसूत्रयन्त:  सन्ति इत्यपि सूचना प्राप्ता । केन्द्रगुप्तान्वेषणविभाग: राष्ट्रस्य प्रमुखनगराणां कृते जाग्रतानिर्देशम् अयच्छत् । मुम्बै, दिल्ली, पञ्चाब् , राजस्थानम्   एतानि राज्याणि  भीकरा: प्राविशन् इति सूचना । दिल्ली  आरक्षकवृन्दस्य प्रत्येकविभागानां कृतेपि जाग्रतानिर्देश : प्रदत्त: । एतदनुवर्त्य मेट्रो रेल्स्थानकेषु ,  रेल्स्थानकेषु , विमानपत्तनेषु , प्रमुखभोजनशालासु च चतुर्विंशतिघण्टानिरीक्षणम्  आरब्धम् ।
ई वी एम्   दायित्वकाहलस्य अन्तिमदिनाङ्क: -प्रतिसन्धिम्  न स्व्यकुर्वन्  राष्ट्रियदलीया:
नवदिल्ली>  वैद्युतनिर्वाचनयन्त्रस्य ( ई वी एम् ) कार्यक्षमताप्रदर्शनाय कृतस्य श्रमस्य भागतया  निर्वाचनसमित्या चाल्यमाने  ई वी एम् दायित्वकाहले भागस्वीकाराय अपेक्षां दातुमद्य अन्तिमदिनाङ्क: । किन्तु एतावता केपि अपेक्षां न समर्पितवन्त:  इति मुख्यनिर्वाचनसमित्या: समीपकेन्द्रै: ज्ञापितम् । निर्वाचनयन्त्रेषु व्यापकतया  दुर्विनिमय:वर्तते इति आरोपणम् औद्योगिकरीत्या  व्यक्तीकर्तुमेव  एवं दायित्वस्वीकार: ।  सप्त अङ्गीकृतराष्ट्रियदलान्  नवचत्वारिंशत् राज्यदलान् च  एतदर्थम् निर्वाचनसमित्यधिकारिण:  निमन्त्रितवन्त: । जून्  तृतीये आरभ्य  पञ्चदिनात्मकं यावत् चाल्यमाने ई वी एम् चालञ्च् कीर्यक्रमे भागं वोढुम् इच्छन्त: मई षड्विंशत्याम् सायम् पञ्चवादनात् पूर्वम् अपेक्षां दद्युरिति निर्देश: । आम् आदमी दलीया: एव आरोपणम् उन्नीतवन्त:।  परीक्षणेस्मिन्  उपयुज्यमानसङ्गणकेषु , मातृफलकेषु परिवर्तनानि अपेक्षितानि इति  आम् आदमी दलस्य अपेक्षां  निर्वाचनसमिति:  व्याक्षिपत् । परिवर्तने कथञ्चित् कृते तत्र प्रकृतिनिर्वाचनयन्त्रं च  न भवेदिति च निर्वाचनसमित्या ज्ञापितम् । पूर्वं दिल्ली नियमसभायाम् आम् आदमी दलीया: निर्वाचनयन्त्राणि  चूषणं कृत्वा प्रादर्शयन् । किन्तु एतानि समित्या: नैवेति निर्वीचनसमित्या सूचितम् । कृत्रिमयन्त्राणि आसन्निति समित्या: वाद: विमर्शनञ्च । जूण् मासे चाल्यमाने परीक्षणे प्रतिदलेभ्य: त्रयाणामेक: सङ्घ: भागं वोढुमर्हति । विदेशीयविदग्धानां  अनुमति: निषिद्धा ।पञ्चराज्येभ्य: आनीतेभ्य:  निर्वाचनयन्त्रेभ्य:  चत्वारि एकैकसङ्घ: चेतुमर्हति । कृत्रिमं विना  कार्यक्षमताप्रदर्शनाय चतुर्घण्टात्मक: समयोपि दत्त: वर्तते ।।
श्रीलङ्काप्रलयः - मरणानि १४६ , भारतस्य नाविकसाहाय्यम्।
कोलम्बो> श्रीलङ्काराष्ट्रे अतिवृष्ट्या जलोपप्लवेन च मारितानां सङ्ख्या १४६ अभवत्। ११२ जनाः अप्रत्यक्षाः अभवंश्च। पञ्चलक्षाधिकं जनाः भवनरहिताः जाता इति अधिकारिभिः सूचितम्।
     प्रलयेन दुरितबाधितानां कृते भारतस्य साहाय्यः प्राप्तः। भारतीय नौसेनायाः ऐ एन् एस् किर्च् नामिका महानौका श्रीलङ्कां प्रापयामास।  शार्दुलमहानौका अवश्यवस्तुभिः साकं रविवासरे लङ्कातीरं प्राप्य रक्षाप्रवर्तनानि आरब्धानि।
सी बी एस् ई  द्वादशकक्ष्याफलम् ;  रक्षा गोपाल:  प्रथमस्थाने  ( प्रथमराङ्क् जेत्री )।
         नवदिल्ली >अद्य प्रख्यापिते सी बी एस् ई द्वादशकक्ष्याफले  नवनवति: दशांशं षट् ( ९९.६ '/. ) प्रतिशतम् अङ्कैस्सह रक्षा गोपाल: राष्ट्रे प्रथमस्थानीया अभवत् । नोयिडायाम् अमिट्टि अन्ताराष्ट्रविद्यालयस्य मानविकशास्त्रविभागे विद्यार्थिनी भवति  रक्षा । नवनवति: दशांशं चत्वारि प्रतिशतम्  ( ९९.४ '/. ) अङ्कान् प्राप्य चण्डिगडस्थे डी ए वी विद्यालयस्य  भूमि: सावन्त: द्वितीयस्थाने आगता ।  चण्डिगडे एव भवन्स् विद्यामन्दिरस्य आदित्य जैन: नवनवति: दशांशं द्वे प्रतिशतम् (९९.२ '/. ) अङ्कान् प्राप्य तृतीयस्थाने च विराजते । अधिकाङ्कदानेन एव द्वादशकक्ष्याफलम् प्रसिद्धीकृतम् । द्व्यशीतिप्रतिशतम् ( ८२'/. ) छात्रा: उन्नतशिक्षायै योग्यताम् आर्जितवन्त: । उपरिपठनावसरम् बाधते इत्यत: अधिकाङ्कदानमसमापननिर्णय: आगामिवर्षादारभ्य स्वीकुर्यात् इति न्यायालयनिर्देश: ।

Sunday, May 28, 2017

"सिका वैरस्" भारतेऽपि। 
अहम्मदाबाद् > भारते सिका वैरस् रोगबाधा स्थिरीकृता इति विश्व स्वास्थ्य संस्था। अहम्मदाबादे त्रयः जनाः रोगबाधिताः इति सूच्यते। इदं प्रथममेव भारते रोगस्थिरीकरणम्।  अहम्मदाबादस्थे बि जे मेडिक्कल् कोलेज् आतुरालये कृते रक्तपरिशोधे आसीत् त्रिषु जनेषु रोगबाधा दृष्टा। प्रथमं कस्मिंश्चित् ६४ वयस्के , ततः कस्यांचित् ३४वयस्कायां , पुनः २२वयस्कायां गर्भवत्यां च रोगबाधा स्थिरीकृता।
       शिरोवेदना , ज्वरः, पेशीवेदना , नयनयोः रक्तवर्णः इत्यादीनि यानि लक्षणानि "डङ्किज्वरे" दृश्यन्ते तान्येव अस्मिन् रोगे अपि दृश्यन्ते।
अधिकाङ्कदानविरोधी  राज्यन्यायालयविधि:  सी  बी  एस्  ई  निरोधपत्रं न दास्यति।
      नवदिल्ली > अधिकाङ्कदानं कुर्यात् इति दिल्लीन्यायालयस्य विधिम् विरुद्ध्य सी बी एस् ई  निरोधपत्रं न दास्यति ।  एतस्य पश्चात्  द्वादशकक्ष्यापरीक्षाफलं झटिति प्रख्यापयेत् ।  अधिकाङ्कदानसम्बद्धानि आशयवैरुद्ध्यानि सन्तीत्यत: फलप्रख्यापने विलम्ब: भवेदिति सूचना वर्तते एव । तथापि अद्य परिक्षाफलं प्रकाश्ययते इति सूचना अस्ति । अधिकाङ्कदानं निरोधयेत् इति निर्णय: परीक्षाया: परमेव आगत:  इति कारणम् प्रदर्श्य  एव अस्मिन् वर्षे दिल्लीराज्यन्यायालयेन  तत् निरोधितम् । परीक्षाफलं निश्चितसमयाभ्यन्तरे एव प्रख्यापयेयु: इति मानवशेषिमन्त्री  प्रकाशजावदेकर: गतदिने निवेदितवान् ॥
दीर्घतमां सेतुं राष्ट्राय समार्पयत्  प्रधानमन्त्री ।
 गुवाहाटी >भारते दीर्घतमा " धोला - सदिया "सेतु:  उद्घाटिता प्रधानमन्त्रिणा  असमे । केन्द्रसर्वकारेण वर्षत्रये पूर्तीकृते एष: समारोप: । सर्वकारस्य तृतीयवार्षिकाघोषाणाम् औद्योगिकप्रारम्भ:  अनेन अभवत् । असमे सदियाया: आरभ्यमाणा नव दशांशं एकं पञ्च कि मी दीर्घा इयं सेतु: धोलायाम्  समाप्यते । असमस्य टिन् सुकिया मण्डले ब्रह्मपुत्राया: पोषकनद्या: लोहिताया: उपरि एव सेतुरियम् । एतावत्पर्यन्तं बिहारस्य  महात्मागान्धिसेतुरेव  ( पञ्च दशांशं  सप्त पञ्च कि मी ) राष्ट्रे दीर्घतमा आसीत् । तृतीयस्थाने च मुम्बै मध्ये बान्द्र - वरली समुद्रसेतु:  ( पञ्च दशांशं पञ्च सप्त कि मी दीर्घयुता )।

Saturday, May 27, 2017

अद्य रमदान् १ - पुण्यदिनानां समारम्भः। 
कोष़िक्कोट् - ह्यः केरले काप्पाट् प्रदेशे मासप्रसूतिः [चन्द्रोदयः] दृष्टा  इत्यस्य आधारे इस्लामधर्मजनानां पुण्यदिनानि समारब्धानि। अद्य रमदान् मासस्य प्रथमदिनं भवतीती केरलानां इस्लामधर्मपुरोहितैः निगदितम्।
संस्कृतं भारतीयभाषाणां जीवच्छक्तिः भवेत् - डो . के . जि. पौलोस्। 
कालटी>  कैरली , हिन्दी, गुजराती इत्यादीनां बहूणां भारतीयभाषाणां जीवच्छक्तिरूपेण संस्कृतभाषा वर्तमाना भवेदिति केरलकलामण्डलस्य भूतपूर्व उपकुलपतिः तथा कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य भूतपूर्वः पञ्जिकाघिकारी डो. के.जि.पौलोस् वर्यः प्रोक्तवान्। संस्कृतविश्वविद्यालये प्रचाल्यमानायां संस्कृतशिक्षणं - अभिग्रहः संभाव्यता च नामिकायां  त्रिदिनसङ्गोष्ठ्यां  मुख्यभाषणं कुर्वन् आसीत् सः। कैरल्याम् उपयुज्यमानेषु पदेषु बहुभूरिपदानि संस्कृतात् निष्पन्नानि भवन्ति। ओजस्तेजोयुक्तायाः मलयालभाषायाः सुस्थित्यर्थं संस्कृतभाषाशिक्षणं प्रयोगश्च अनिवार्यं भवतीति पौलोस्वर्येण उक्तम्।
     प्रोफ. मुत्तलपुरं मोहनदासः अध्यक्षपदमलंकृतवान्। डो. पि.के .शङ्करनारायणः[विश्व संस्कृत प्रतिष्ठानं]  एन् .के रामचन्द्रः [सम्प्रतिवार्ता] , अय्यम्पुष़ा हरिकुमारः [सम्प्रतिवार्ता मुख्यसम्पादकः] , वेणु कक्कट्टिल् , डॉ महेष् बाबुः , मार्गि मधुः , गोपालप्पणिक्कर् इत्येते विविधविषयेषु प्रबन्धान् अवतारितवन्तः।
भारतं विशालतया चिन्तयति द्रुतगत्या चलति च- यु एस्।
वाषिड्टण्> राष्ट्रविकासे पूर्वस्थितं चैना राष्ट्रं पश्चात् कारयितुं भारतं विशालतया चिन्तयति द्रुतगत्या चलति च इति यु एस् । विविधेषु क्षेत्रेषु भारतं वर्धते। यु एस् सदृशराष्ट्रं प्रतिरपि अनेके साध्यताः ते अवतारयन्ति इति यु एस् नियमज्ञः रोबर्ट् ओर् अवदत्।
सैरोर्जं, वायु ऊर्जं इत्यादि क्षेत्रेषु बृहती प्रतीक्षा अस्ति भारतस्य। गार्हिकक्षेत्रे राज्यान्तर क्षेत्रे च एतयोः निक्षेपं तैः क्रियते। प्रधानमन्त्रिणः स्मार्ट् सिट्टी पद्धत्याम् अनेके घटकाः सन्ति। विकासक्षेत्रे आर्थिकक्षेत्रे श्रद्धां दत्वा तन्त्रप्रधानं निर्णयं भारतेन स्वीक्रियते इति सः अयोजयत्।
गतागतधर्मलङ्घनं - षार्जायां पादचारिभ्यः शुल्कदण्डनं विहितम्। 
षार्जा >वीथीसुरक्षाम् अनुबन्ध्य कृते आलोकने गतागतविधिम् उल्लङ्घितवतां पादचारिणां कृते अधिकृतैः शुल्कदण्डनं विहितम्। उपचतुस्सहस्रं पदचारियात्रिकाः एतादृशदण्डनविधेयाः अभवन्।
     यत्र मार्गव्यत्यस्तः न विधीयते तैः स्थानेैः मार्गव्यत्यस्तः कृतः इत्यनेन कारणेनैव २०० दिर्हक्रमेण दण्डः विहितः। यदा  गतागतविधिः उल्लङ्घ्यते तदा आरक्षकैः अपराधिनां कृते अवबोधनमपि क्रियते।

Friday, May 26, 2017

नरेनेद्रमोदि सर्वकारस्य तृतीयवार्षिकाघोषम् अद्य।
नवदेहली>नरेनेद्रमोदि सर्वकारस्य तृतीयवार्षिकाघोषम् अद्य आघुष्यते। वर्षत्रयस्य शासनेन भारतराष्ट्रस्य विभिन्नक्षेत्रेषु  विकासाः जाताः इति सुस्पष्टाः। २०१६ नवंबर् मासस्य अष्टमदिनाङ्कादारभ्य रुप्यकपत्राणां निरोधनमासीत् शासनसमयस्य प्रमुखं चर्चाविषयम्। अनन्तरं धनविनिमयं अधिकाशतया टिजिट्टल् रूपेण जातम्। दीर्घकालेन रुप्यकपत्राणां निरोधनं भारतानुगुणमेव भविष्यतीति विश्वार्थिकालयः अपि वदति।
उत्तरप्रदेश राज्यस्य भा जा पा सर्वकारस्य विजयस्य हेतू रुप्यकपत्राणां निरोधनं तथा सीमाप्रदेशे कृत सर्जिक्कल् स्ट्रैक् च भवतः।
जी एस् टी हेतुना जूलाई मासादारभ्य धान्यानां मूल्यं न्यूनं भविष्यति।
टिजिट्टल् इण्डिया परियोजनया केन्द्रसर्वकारस्य  सर्वेषाम् क्षेत्राणां आधाररेखाः टिजिट्टल् संजातम्।
भीं नामस्य आगमनेन आधारपत्रानुबन्ध आर्थिकविनिमयं सरलं जातम्।
वर्षत्रयाभ्यन्तरे मोदिना ५७ विदेशयात्राः कृताः। एवं ४५ विदेशराष्ट्रेषु सन्दर्शनं कृतम्। सन्दर्शनेन नयतन्त्रनिर्णयान् स्वीकर्तुं निर्णायक समयेषु हस्ताक्षरं कर्तुं च शक्यते स्म।
सौहृद उपग्रहस्य विक्षेपणेन पाकिस्थानं विहाय सप्त राष्ट्राणां वार्ताविनिमये साहाय्यता लभते। उपग्रहस्य नाम सौत् एषिया साट्लैट् इति आसीत्।पाक्किस्थानः अस्याः परियोजनायाः प्रारंभे एव पृष्टे गतः।
चतुर्वर्षाभ्यन्तरे एक कोटि युवजनान् कार्यं दतुं प्रधानमन्त्रि नैपुण्य विकासप्धतिः आरब्धः। ६० लक्षं युवजनान् कार्यप्रश्क्षणं तथा ४० जनान् नैपुण्याय अनौपचारिकं प्रमाणपत्रं च दातुं लक्ष्यमस्ति।
राष्ट्रे सर्वत्र जन् धन् योजना आविष्कृता। सर्वेषां कृते आर्थिकसेवाः अस्ति अस्य लक्ष्यम्।
मेय्क् इन् इण्डिया पद्धत्यनुसारं विदेशव्यवसायिनां साहाय्येन उत्पन्नानां निर्माणं अत्रैव प्रारभत।
२०१४ तमे लोकसभा विजयेन सह अंश(share market)विपण्यां जातं मोदिप्रेमं अद्यापि तिष्ठति। विदेशराष्ट्रेभ्यः भारतविपणिं प्रति धनं प्रवहति।
वर्षत्रयाभ्यन्तरे भारतं सम्पूर्ण शौचकूपराष्ट्रं भविष्यतीति मोदिना २०१६ वर्षस्य गान्धिजयन्ति दिने प्रख्यापितं। स्वच्छभारत पद्धत्यनुसारं कार्याणि द्रुतगत्या प्रचलति।
षट् शताब्दस्य तीव्रवादाक्रमणस्य अन्त्यं कृत्वा नागालाण्ट् राज्यस्य तीव्रवादिना सह केन्द्र सर्वकारेण चर्चां कृता। नागासमाधान समये हस्ताक्षरं कृतम्।
मन की बात् इति आकाशवाणी कार्यक्रमद्वारा प्रतिवारं समान्यजनैः सह प्रधानमन्त्री संवदति।
जीवनसुरक्षा प्रतिरोधकेषेत्रं भारत रेयिल्वे इत्यादि क्षेत्रेषु प्रत्यक्ष विदेशनिक्षेपनियमाः उदारीकृताः।
स्वप्न स्मार्ट् सिट्टी पद्धत्यनुसारं पञ्चवर्षेण ५०००० कोट्युपरि रूप्यकाणां निक्षेपं चयितेषु नगरेषु भविष्यति।
दशसहस्रं ग्रामाः वैद्युतीकृताः।  इदानीं विद्युत् विहीनाः केवलं ४००० ग्रामाः राष्ट्रे विद्यन्ते।
वाहनेषु बीक्कण् दीपाः निरोधिताः।
आसूत्रणायोगस्य बदलरूपेण नीति आयोगः आविष्कृतः।
वर्षत्रयाभ्यन्तरे ६ कोटि नवीन पाकवातक बन्धाः दत्ताः।
प्रथम प्रसूति आनुकूल्यतया ६००० रूप्यकाणि वनितानां कृते दीयते।
जवहर्लालस्य इव्दिरागान्धिनः च अनन्तरं सम्पूर्णविजयी भारत प्रधानमन्त्री भवति नरेन्द्रमोदी इति प्रमुख इतिहासकारेण श्री रामचन्द्र गुहेन उक्तम्। लण्डन् स्कूल् आफ् इक्णोमिक्स् संस्थायाः संगोष्ठ्यां भाषयन्नासीत् सः।
दक्षिणचैनासमुद्रे अमेरिकायाः युद्धनौका।
वाषिड्टण्> चैनाराष्ट्राय भीषणिमुत्पाद्य दक्षिणचैनासमुद्रे अमेरिकायाः युद्धनौका आगता।  यु एस् एस् ड्यूवे इति युद्धनौका दक्षिणचैनासमुद्रे आगता। चैनया निर्मितस्य कृत्रिमद्वीपस्य १२ नोट्टिक्कल् मैल् अन्तरभागम् अगच्छत्।
डोणाल्ट् ट्रंपस्य स्थानारोहणानन्तरं प्रथमवारमस्ति अमेरिकायाः एतादृशं चलनम्।
ऐक्यराष्ट्रसभायाः समयानुसारं समुद्रकूलात् १२ नोट्टिक्कल् मैल् पर्यन्तं प्रदेशं राष्ट्रस्य अधीनतायां भवति। परन्तु दक्षिणचैनासमुद्रस्य द्वीपेषु एकाधिक राष्ट्राणाम् अवकाशः अस्ति।
नेप्पाल् प्रधानमन्त्री स्थानं त्यक्तवान्।
काठ्मण्टु> नेप्पालराष्ट्रस्य प्रधानमन्त्री तथा भूतपूर्व मावोवादीनेता च प्रचण्डः स्वस्थानम् अत्यजत्। शासनदलसङ्घस्य पूर्वकृतव्यवस्थानुसारमेव तस्य त्यागपत्रम्। प्रचण्डाभिव्यापितसङ्घस्य मुख्यदलत्वेन वर्तमानस्य नेप्पालि कोण्ग्रस् दलस्य नेता षेर् बहादुर देवुवः नूतनप्रधानमन्त्री भविष्यति।  पूर्वं त्रिवारं सः प्रधानमंत्रिपदम् अलङ्कृतवानासीत्।

Thursday, May 25, 2017

संस्कृतविश्वविद्यालयाः जाग्रतया वर्तयेयुः - डॉ विवेक नागपाल्।

डॉ के उण्णिकृष्णः प्रबन्धम् अवतारयति। डॉ ज्योस्ना, डॉ पि वि रामन् कुट्टी, सि पि सनल् चन्द्रः, टि के सन्तोष्कुमारः च समीपे।
कालटी >संस्कृतविश्वविद्यालयाः संस्कृतभाषाप्रचाराय जाग्रतया वर्तयेयुः इति डॉ. विवेक नागपाल् महोदयेन उक्तम् । संस्कृतभाषया अभिमुखीकुर्वाणः आह्वा तथा सुविधा च इति विषयमधिकृत्य कालटी श्री शङ्कराचार्य विद्यालये आयोजिते   त्रिदिवसीयसङ्गोष्ठ्याः उद्घाटनं कृत्वा भाषमाणः आसीत् सः।
द्वितीयसत्रे सार्वजनिकशिक्षायां संस्कृतभाषायाः दायित्वम् इति विषयमधिकृत्य विचिन्तनमभवत्।
भारतीय-आयुर्विज्ञान-संस्‍थानस्य स्‍थापनाविषये निर्णयःजातः 
नवदिल्ली> केन्‍द्रीयमन्त्रिमण्डलेन असमराज्यस्य  कामरूपक्षेत्रे नवीन-अखिल-भारतीय-आयुर्विज्ञान-संस्‍थानस्य स्‍थापनाविषये अनुमतिः प्रदत्तास्ति। अस्य स्थापना प्रधानमंत्री स्‍वास्‍थ्‍यसुरक्षायोजनान्तर्गतं भविष्यति । यस्मिन्  एकस्मिन् समये सार्धसप्तशतं रोगिणां चिकित्सायाः व्‍यवस्‍था भविष्यति । सममेव परिसरे चिकित्सा महाविद्यालयस्य स्थापनापि विधास्यते । अस्यां परियोजनायां 1123 को़टिरूप्यकाणां राशेः प्रतिवर्षं व्ययः भविष्यति, परियोजनेयं 2021 तमे वर्षे पूर्णतामेष्यति।

"शान्तिस्थापकः भवतु" - ट्रम्पं प्रति मार्पाप्पा। 
वत्तिक्कान् नगरम् > आगोलशान्त्यर्थं प्रवर्तयन् शान्तिस्थापकः भवतु इति अमेरिक्कायाः राष्ट्रपतिं डोणाल्ड् ट्रम्पं प्रति मार्पाप्पावर्यस्य उपदेशः! पाप्पावर्यस्य अभ्यर्थनां शिरसा वहामीति ट्रम्पः प्रत्युदैरयत्!  पश्चिमेष्यासन्दर्शनानन्तरं वत्तिक्कानं प्राप्तः  अमेरिक्काराष्ट्रपतिः बुधवासरे पाप्पावर्यं मिलितवान्!

    'ओलिव्' वृक्षस्य लघुशिल्पं पाप्पा ट्रम्पाय प्रादात्! "शान्तिस्थापकः ओलिव् वृक्ष इव भवान् भवतु इति ममाभिलाषः" पाप्पावर्येण उक्तम्!
एकवर्षाभ्यन्तरे भारतस्य सर्वेषु ग्रामेषु वैद्युति:।।
   नवदिल्ली > राष्ट्रस्य सर्वेषु ग्रामेषु एकवर्षाभ्यन्तरे विद्युतिम् प्रापयेदिति प्रधानमन्त्री नरेन्द्रमोदी । प्रतिसन्धय: अनेका:। किन्तु वैद्युतीकरणं कर्तुं शक्यते इति प्रतीक्षा च वर्तते  प्रधानमन्त्री उक्तवान्। गुर्जरदेशे गान्धिनगरे आफ्रिक्काविकसनवित्तकोशस्य  वार्षिकसम्मेलनम् उद्घाटयन् स: एवं  सूचितवान्। कर्षकाणां दरिद्राणां स्त्रीणां च उन्नमनमेव सर्वकारस्य प्रथमपरिगणना । शिक्षामेखलायां तावत्  आफ्रिकादेशसमानैस्सह  हस्तयोजनम्  भारतस्य अभिमानास्पदम् इत्यपि स: उक्तवान् । चतुर्दशोत्तरद्विसहस्रतमे  (२०१४) शासने  आगमनात्परं  भारतस्य विदेशसाम्पत्तिकनयेषु  तेन  आफ्रिकाया: कृते प्रातिनिध्यं दत्तम् । षण्णवत्युत्तरनवशताधिकसहस्रतमात् (१९९६) षोडशोत्तरद्विसहस्रपर्यन्तम्  (२०१६)  आफ्रिकाराष्ट्रैस्सह साक्षात् विदेशनिक्षेप: पञ्चसु एकं जातम् च (१/५)। एकाशीति: राष्ट्रेभ्य: त्रिसहस्राधिका:  प्रतिनिधय: सम्मेलने भागं भजन्ते।
तीव्रवादाय धनसहाय:; पञ्चदशजना:  द्रोहिण: इति एन् ऐ ए  न्यायालय:।
          गुवाहती > असमे तीव्रवादप्रवर्तनानां कृते धनसाहाय्यं कृतमिति आरोप्य पञ्चदशजना:  द्रोहिण: इति एन् ऐ  ए  विशिष्टन्यायालय:। दण्ड: विधीयते मङ्गलवासरे।  नवोत्तरद्विसहस्रतमे  एन् ऐ ए न स्वीकृतद्वयो: न्यायवादयो: एव न्यायालयनिर्णय: सोमवारे  आगत:। प्राक्तीव्रवादिन:  जनप्रतिनिधय:  तथा सर्वकारोद्योगस्थाश्च  द्रोहिणाम् पट्टिकायाम्  सन्ति। विकसनप्रवर्तनानां कृते स्थापितसर्वकारधनयोजनाभ्य: साम्पत्तिकव्यय: इतरमार्गै: इति आरोपणम् पूर्वमासीत्। एतस्य अन्वेषणवेलायाम्  साम्पत्तिकं सर्वं तीव्रवादम् प्रति   गच्छति  इति ज्ञातवन्त: । सहसंयोजका:  हवाला मध्यस्था:  सर्वकारोद्योगस्थाश्च मिलित्वा  साम्पत्तिकस्य दुरुपयोगं कुर्वन्ति एवम् । अन्वेषणस्य भागतया  मिसोरामे परिशोधनायां सिंगप्पूरुनिर्मितम् एम् - षोडश रैफिल्स्  तथा अनेके आयुधशेखराश्च दृष्टा: गृहीताश्च। एककोटि: द्वात्रिंशत्  लक्षम् रूप्यकाणि   द्वयो: न्यायवादयो: कृते एन् ऐ ए  स्वीकृतवन्त: ।पञ्चराज्याणि सन्दर्श्य स्पष्टीकरणरेखा: स्वरूपिता:। असमस्य, मिसोरामस्य, कर्णाटकाया:  बङ्गालस्य च आरक्षकाणां साहाय्यं सेवनं च एन् ऐ ए उपयुक्तवन्त:।।

Wednesday, May 24, 2017

ब्रिट्टने भीकराक्रमणं - २२ मरणानि।
माञ्चेस्टर्> ब्रिट्टन् राष्ट्रे माञ्चेस्टर् नगरे प्रचलितायां कस्यांश्चन सङ्गीतनिशायां दुरापन्ने आत्मघातिस्फोटने द्वाविंशति जनाः मारिताः। एकोनषष्टिः[५९] व्रणिताः।
     नगरस्थे बृहत्तमे गृहान्तःस्थे क्रीडाङ्कणे - माञ्चेस्टर् अरीना - अमेरिक्कीयगायिकायाः अरियाने ग्रान्डे इत्यस्यायाः सङ्गीतकार्यक्रमम् आस्वदितुं प्राप्ता एव दुरन्तविधेयाः अभवन्। आक्रमणस्य उत्तरदायित्वम् ऐ एस्  संस्थया स्वीकृतम्।
जनानाम् अभिमतज्ञानाय 'जन्‌की बात'॥
नवदिल्ली> नरेन्द्रमोदी मन्त्रिसभायाः त्रितीयसंवत्सरीय समारोहस्य अनुबन्धतया 'जन् की बात्' नाम जनानां स्वाभिमतप्रकाशनसन्दर्भः आयोक्ष्यते। 'मन की बात' नाम आकाशवाणी कार्यक्रमे प्रधानमन्त्री जनान् प्रति भाषणं करोति। जन की बात कार्यक्रमे जानाः प्रधानमन्त्रिणं प्रति भाषणं कुर्वन्ति इत्येव अस्ति विशेषता। मेय्मासस्य षट्विंशति दिनाङ्कतः जूण् एकादश दिनाङ्क पर्यन्तं आयोक्ष्यमाणेषु कार्यक्रमेषु एव जनेभ्यः अभिमतस्वीकरः। केन्द्रयोजनां प्रति जनानां मतः एव क्रोडीक्रियते।  आराष्ट्रं नवशतेषु केन्द्रेषु मोदी फेस्ट् (Making Of Developed India )आयोक्ष्यते ।
केन्द्र सर्वकारस्य विकास -पद्धतेः प्रचारः एव लक्ष्यः ।
अस्मिन्मासस्य षट्विंशे (२६) दिने गुवाहत्यां सार्वजनिक सम्मेलने संवत्सरीय-समारोहः प्रधानमन्त्रिणा उद्घाट्यते। अन्येषु राज्येषु राजनैतिक दलाध्यक्षः अमित्षा महाभागेन अघोषस्य उद्घाटनं करिष्ये।
मिरिण्डा शीतलपानीये प्राणी दृष्टा।१५००० रूप्यकाणि नष्टपरिहारम्।
चेन्नै>मिरिण्डा शीतलपानीये मृताः प्राण्यः दृष्टाः। शीतलपानीय निर्मातॄन् चेनै उपभोक्तृन्यायालयेन आज्ञप्तः। दशसहस्रं आवेदकस्स कृते पञ्चसहस्रं मनेवेदनायै च भवतः। धनं षण्मासाभ्यन्तरे दातव्यम्।
पी. तलपतिः अस्ति निवेदकः। २०१३ जूलाई मासे २७ दिवाङ्के सः चेन्नै नगरे स्ट्रहनास् वीथ्यां तस्माक् मद्यशालातः मिरिण्डा अक्रीणत्। पानात् पूर्वमेव तेन मृतप्राण्यः अदृष्टाः। तस्मिन्नेव दिने सः उपभोक्तृन्यायालये निवेदनं प्रदत्तम्।
राष्ट्रिय सङ्गोष्ठी संस्कृतभाषायाम्
कोच्ची >केरळेषु संस्कृतशिक्षायाः प्रतिबन्धः सौलभ्यः च  इति विषयमधिकृत्य तृदिवसीय-राष्ट्रियसङ्गोष्ठी मेय् मास स्य पञ्चविंशाति  दिनाङ्के भविष्यति। भारतस्य विभिन्नदेशेभ्यः विद्वांसः भागभाजाः भविष्यन्ति।  कालटी श्री शङ्कराचार्य विश्वविद्यालये एव सङ्‌गेष्ठ्याः वेदी इति पूर्वनिश्चितः। सप्त विंशति दिने कार्यक्रमस्य पूर्णता भविष्यति।
"एवरस्ट्" शृङ्गस्य कश्चन भाग:  भग्न: पतितश्च  इति पर्वतारोहका:।  
काठ्मण्डु: >"एवरस्ट् शृङ्गात् कश्चन भाग: भग्न: पतितश्चेति पर्वतारोहका:। त्रिपञ्चाशदुत्तरनवदशशततमे प्रथमतया एवरस्ट् आरूढवन्त: एड्मण्ड् हिलरी तथा टेन्सिंह: नोरगे च यत्र पादं स्थापितवन्त: स: भाग: एव विनष्ट:। हिलरीस्टेप् (पाद:) इति स्थानमिदम् आहूयते । पञ्चदशोत्तरद्विसहस्रतमे  नेपाले प्रवृत्तभूकम्पात्परमेव भागेयम् विनष्ट: इति पर्वतारोहका: चिन्तयन्ति। एवरस्ट् शृङ्गस्य दक्षिणपूर्वभागे  स्थिता द्वादश कि मी दैर्घ्ययुता शिला एव गता एवम्। एतस्य भङ्ग: पूर्वमेव संशयित: तथापि हिमाच्छादितावसंथायाम् स्थिरीकरण-साध्यता नासीत्। ब्रिटिष् पर्यवेक्षक: टीम् मोसेदाले एव हिलरीपाद: विनष्ट:, इति स्थिरीकृतवान्। एतस्य चित्रमपि स: मुखपुस्तके (फेस् बुक्) विनिमीतमपि ।गतवर्षे एव पादोयम् विनष्टमिति आवेदनानि आगतानि। स्थिरीकरणाय च बहुविधश्रमा: प्रचलिता:। समुद्रोपरितलात् नवत्युत्तरसप्तशताधिकअष्ट मीटर् मितौन्नत्ये एव  अस्य स्थिति:। तीक्ष्णारोहणप्रदेश: अयम्  एवरस्ट् अतिक्रान्तै: अन्तिमम् अतिक्रेतव्य: प्रदेश:। पश्चादवरोहणायापि एतत् स्थानम् नष्टमित्येतत् पर्वतारोहकान् अपघाते पातयेत्।  उपरि प्राप्तुं च आरॉहका: कष्टम् अनुभवन्ति। अतिशैत्ये प्रतीक्षा करणीया इति साहचर्यम् च वर्तते।
अटूर् गोपालकृष्णाय जे सि डानियेल् पुरस्कारः।
अनन्तपुरी> मलयालचलनचित्रमण्डले समग्रयोगदानाय दीयमानः २०१६तमसंवत्सरस्य जे सि डानियल् पुरस्काराय अन्ताराष्ट्रप्रसिद्धः कैरलीचलनचित्रनिदेशकः अटूर् गोपालकृष्णः चितः।  भारतीयचलच्चित्रमण्डलस्य परमोन्नतपुरस्कारः दादासाहिब् फाल्के पुरस्कारः २००४तमे संवत्सरे अनेन लब्धः आसीत्।  तथा पद्मश्री, पद्मभूषणपुरस्काराभ्यां सः आदृतश्च आसीत्।
    स्वयंवरम्, अनन्तरम्, एलिप्पत्तायं, कोटियेट्टं, मुखामुखं, मतिलुकल्, विधेयन् इत्यादीनि आगोलप्रशस्तिमाप्तानि तस्य प्रमुखानि चलच्चित्राणि भवन्ति।
चीनासीमायां भारतीयव्योमसेनाविमानं भग्नं - अवशिष्टानि दृष्टानि।
नवदिल्ली> भारतीयव्योमसेनायाः सुखोय् - ३० नामकं युद्धविमानं परिशीलन-प्रयाणमध्ये चीनाराष्ट्रस्य सीमोपान्ते अप्रत्यक्षमभवत्। बहुहोराणाम् अन्वेषणान्ते असमराज्यस्य घोरवने अवशिष्टानि दृष्टानि। किन्तु वैमानिकद्वयमधिकृत्य कापि सूचना न लब्धा। असमस्य तेज़पुरात् उड्डयितं विमानं उत्तरदिशि ६० कि मी दूरे चीनायाः सीमासमीपमेव रडार् यन्त्रात् अप्रत्यक्षं जातम्।
    भारतीयव्योमसेनायाः नष्टभूतं अष्टमं युद्धविमानं भवति इदं सुखोय्। २४० सुखोय् विमानानि भारतव्योमसेनायै  सन्ति।
Episode 47- Sanskrit News

Jayalakshmi K J, Std.8,Govt. VHSS, Chottanikkara, Ernakulam, Kerala.

Tuesday, May 23, 2017

विकिरण-अपघातस्य परिहारः उपलब्धः॥
बाह्याकाशयात्रासु मनुजं  प्राणवेदनया हन्यमान: कश्चन अपघात: गुप्त: आसीत्  एतावत्कालं  यावत् ।।  न केवलम् मनुजं किन्तु पेटकानि तथा उपग्रहांश्च  विकिरणम् ( रेडियेषन् ) नामकोयं भीकर: ग्रसति स्म । सूर्यात्   तथा क्षीरपथस्य अज्ञातस्रोतभ्य: विकिरणस्य प्रभव: । मनुष्यचर्मसु एतस्य प्रभावेण अर्बुदरोग: भवितुमर्हति । विकिरणमेतत् अधीनं कर्तुम् मानव:  वर्षेभ्य: प्रयत्नं कुर्वन्नस्ति । भूमौ  एतस्य कृत्रिमसृजनेन प्रतिपर्यवेक्षणे कोटीनां लाभ: भवेत् । तदपि न , विकिरणातिप्रसरयुक्के कुजे वाससाध्यतापद्धतिषु निर्णायकं स्यात् एतत् ।  किमपि वा भवतु पद्धतिना विजय: दृष्ट: । बाह्याकाशदुरन्तकारकान् विकिरणप्रवाहान् गवेषका: परीक्षणशालायां सृष्टवन्त: । स्कोटलन्टे स्ट्रात् क्लैड् सर्वकलाशासाया: भौतिकशास्त्रविभागेन  सहायकमुपकरणं च निर्मितम् । लेसर् प्लास्मा  वेगनियन्त्रकै: एतत् प्रवर्तते । सामान्यपरीक्षणशालासु  एवं कृते अत्यूर्जप्रसरणयुक्तानि विकिरणानि अनियन्त्रणसाध्यानि बहि: स्फुरन्ति ।  इङ्ग्लेण्ड् देशस्थलेसर् - प्लास्माश्रितसेन्ट्रल् लेसर् परीक्षणशालायां  परीक्षणसौकर्ये प्राप्ते निर्णायकपद्धत्या विजय: प्राप्त: । भूम्या: बाह्यं कान्तिकमण्डलम् अस्मान् बाह्याकाशविकिरणेभ्य: संरक्षन्ते । अन्तरिक्षं च त्रिपादमितलोहपालीसमानसुरक्षां च अस्मभ्यं यच्छति । भूमौ प्रत्येक: नर: प्रतिदिनं  प्राय: दश (१०) मैक्रोसीवर्ट् ( ०.००००१) विकिरणं बाधते । बाह्याकाशयात्रिकेन  ० .६६ ( पूज्यं दशांशं षट् षट् ) विकिरणानि बाधते  तच्च मरणकारणमपि  स्यात् । चन्द्रे कान्तिकमण्डलं दुर्बलम् । कुजे निर्वीर्यप्रायं च । साहचर्येस्मिन् विक्षेपणात्पूर्वं पेटकोपग्रहनिर्माणेषु एतत् सहायकं  स्यात्

Monday, May 22, 2017

सर्वेषां विप्रतिपत्तिम् उद्पाद्य पुनरपि उत्तरकोरियया
 नूतनाणवास्त्रम्  परीक्षितम् ।
       सोल् >  अमरीकां तथा लोकराष्ट्राणि  आक्रोश्य उत्तरकोरियया पुनरपि आणवास्त्रपरीक्षणं कृतम् ।    रविवारे मध्याह्नात्परमेव अज्ञातपरीक्षणं कृतमिति दक्षिणकोरियया ज्ञापितम् । पुच्याङ्त: नूतनम् मध्यदूरबालिस्टिक् आणवास्त्रम् परीक्षितम् ।।
अतिवेगान्तर्जालप्राप्त्यै भारतेन त्रयः उपग्रहाः विक्षिप्यन्ते।
          नवदिल्ली>अन्तर्जालोपयोगे अमरीकाम् उल्लङ्घ्य लोके द्वितीयं राष्ट्रम्  अभवत्  भारतम् , परं तस्मात् अतिवेगान्तर्जालप्राप्त्यै  त्रीन् उपग्रहान् विक्षेप्तुम् भारतं  सिद्धतां करोति। आगामि अष्टादश ( १८ ) मासाभ्यन्तरे ऐ एस् आर् ओ त्रीन् वार्ताविनिमयोपग्रहान् विक्षेप्स्यति। तत्र प्रथमोपग्रहं जी साट् -  नवदश (१९) जूण्मासे विक्षेप्स्यति। जी एस् एल् वी एम् के - ३ , जी साट् -  नवदशम् भ्रमणपथम् प्रापयेत्। तद्देशीयनिर्मित-क्रयोजनिकेन्ञ्जिन् एव जी एस् एल् वी एम् के - त्रीणि  मध्ये उपयुङ्क्ते। चत्वारि टण् मितभारयुक्तान् उपग्रहान् विक्षेप्तुम् एतेन नूतनबाह्याकाशवाहनेन शक्यते। ऐ एस् आर् ओ संस्थाया: अग्रिमपरम्परा विक्षेपणवाहनत्वेन जी एस् एल् वी एम् के
मन् की बात् कार्यक्रमस्य बृहती अनुकूलता।
नवदेहली- प्रधानमन्त्रिणा नरेन्द्रमोदिना आकाशवाणी द्वारा क्रियमाणस्य मन की बात् कार्यक्रमस्य प्रक्षेपणं १५० राष्ट्रेषु भवतीति आकाशवाणी निदेशकः अवदत्। विदेशराष्ट्राणां भारतीयेभ्यः अस्य कार्यक्रमस्य बृहती अनुकूलता लभ्यते इति सः अयोजयत्।
प्रधानमन्त्रिणः हिन्दीभाषायाः स्थाने तत्समये आंगलभाषया ,रषिया भाषाया,फ्रन्च् भाषया, उरुदू भाषया, चैनीस् भाषया च तस्य अनुवादः दीयते। विश्वस्य सर्वतः जनानां प्रधानमन्त्रिणा सह बन्धं स्थापितुं अवसरः लभ्यते। अरब् राष्ट्रेभ्यः आस्त्रेलियातः,न्यूसिलाण्ट्तः, कानडातः च कार्यक्रमस्य अस्य अनुकूलभावानि लभ्यन्तेति आकाशवाणी निदेशकः अवदत्।
जम्मूकाश्मीरस्य नौगामक्षेत्रे सैन्यबलैः आतंकिचतुष्टयं व्यापादितम् ।

 नव दिल्ली > जम्‍मूकश्‍मीरस्य नौगामक्षेत्रे नियंत्रणरेखायां निकषा प्रवृत्ते संघर्षे सुरक्षाबलैः आतंकिचतुष्टयं व्यापादितम् । संघर्षे सैन्यभटत्रयं वीरत्वंगतम् । सैन्यबलैः आतंकवादिनाम् अवैधप्रवेशनिराकरणानन्तरं संघर्षः प्रारब्धः ।  स्रोतोभिः विज्ञापितं यत् प्रतिसंघर्षः इदानीमपि प्रवर्तमानं वर्तते |
इरानं विरुद्ध्य ड्रम्पः - आतङ्कवादिने आयुध: प्रयोगशिक्षा च दीयते ।
रियाद्> आतङ्कवादान् प्रतिरोद्धुं माहम्मदीयराष्ट्राणि नेतृत्वं स्वीकुर्येयुः इति यु ए स् राष्ट्रपतिः डोणाल्ड् ट्रम्पः अवदत्। सौदिराष्ट्रे रियाद् नगरे भाषमाणः आसीत् सः। सौदिराष्ट्रेण सह नूतनः संबन्ध आरब्धः। मण्डलेषु तथा लोकेषु सर्वत्र शान्ति भवतु इति अभिलाषः अस्ति इति सः अयोजयत्।
इरानं विमृश्य आसीत् ट्रम्पस्य भाषणम्। मध्य पूर्वदेशस्य अस्वस्थतायाः उत्तरदायित्वम् इरानस्य एव भवति। एते भीकरान् प्रति आयुधः आयोधनशिक्षा च दास्यति। सिरियायां बाषर् अल्षादेन कृतानि विद्रोहकर्माणि वाक्याधीतानि। असदस्य विद्रोहप्रवर्तनेषु इरानस्य भागभाक्त्वमस्तीति। ट्रम्पः अवदत्। यू एस् आरभ्य भारतपर्यन्तं , ओस्ट्रेलियादारभ्य रष्याराष्ट्रपर्यन्तं सर्वे आतङ्कवादस्य दुर्फलानि सोढवन्तः सन्ति। अतः युष्माकं विशुद्धधरातः तान् निष्कासितव्याः इत्यपि ट्रम्पः अभवत्।
हतभाग्यानाम् अर्धसैनिकानां परिवारेभ्यः कोटि रूप्यकाणि। 
नवदिल्ली>संघट्टनेषु बलिदानित्वं प्राप्यमाणानां केन्द्रसायुध आरक्षकसेनाङ्गानां परिवारेभ्यः एक कोटि रूप्यकाणि नष्टपरिहाररूपेण दास्यन्तेति गृहमन्त्रिणा राजनाथसिंहेन उद्घुष्टम्। चीनाराष्ट्रेण सह सीमांशभागिनां पञ्चानां राज्यानां मुख्यमन्त्रिभ्यः साकं गाङ्टोके कृते सुरक्षावलोकनोपवेशनानन्तरं भाषमाणः आसीत् राजनाथसिंहः।

Sunday, May 21, 2017

सुसिद्धतायै व्योमसेना निर्दिष्टा। 
नवदिल्ली > भारतस्य सीमायां विभीषिकायां वर्तमानायां व्योमसेनाङ्गाः सर्वसज्जाः भवन्तु इति सेनाधिपस्य एयर् चीफ् मार्षल् बि एस् धनोवा इत्यस्य आदेशः। यदा निर्देशः लभते तदैव कर्तव्यपालनाय सिद्धाः भवेयुः, तदर्थं परिशीलनं च पूर्तीकरणीयम्  इति द्वादशसहस्रं व्योमसेनाधिकारिणां कृते पृथक् पृथक् प्रेषितैः लेखैः निर्दिष्टम्।
वर्णाभः ऊट्टि पुष्पोत्सवः प्रारब्धः। 
ऊट्टी>दक्षिणभारतस्य सुप्रसिद्धे ऊट्टी विनोदसञ्चारकेन्द्रे अस्य संवत्सरस्य पुष्पमेला समारब्धा। सम्पूर्णं सदः साक्षीकृत्य मुख्यमन्त्री एडप्पाटी के .पळनिसामी वनसपतिसस्योद्याने   प्रचाल्यमानामिमां मेलामुद्घाटनं कृतवान्।
        लक्षत्रयाधिकैः विविधैः सूनैः समृद्धे बोट्टाणिक्कल् गार्डन् मध्ये लक्षाधिकैः कुसुमैः विरचितं पल्लवराजशासनकालीनः महाबलिपुरं शिल्प एव अस्य कुसुमोत्सवस्य उत्कृष्टमाकर्षणम्। त्रिशत्पादपरिमितम् उन्नतः भवत्ययं शिल्पः। त्रिसहस्रं पुष्पैः विरचितः चातकः , बहुवर्णकुसुमैः विकसिताः मयूराः , रङ्गोली इत्यादयः सन्दर्शकान् आकर्षन्ति।
विष्णुप्रयागे भूपातः, तीर्थाटकानां दुर्दशा। 
प्रयागः > उत्तराखण्डराज्ये प्रसिद्धे विष्णुप्रयागनामके तीर्थस्थानमार्गे तत्र तत्र सञ्जातेन शक्तेन भूपातेन सहस्रशः तीर्थाटकाः दुर्दशायां पतिताः। गतागतं स्थगितम्। विविधस्थानेषु १५,०००परं तीर्थाटकाः आशङ्कायां वर्तन्ते। किन्तु व्योममार्गेण साहाय्यमानीय तीर्थाटकानाम् आशङ्कामपाकर्तुं यतामहे इति अधिकृतैः उक्तम्।
समान्तरप्रपञ्चस्य दृष्टान्त:।
                नेके प्रपञ्चा: वर्तन्ते वा ???  प्रश्नोयं बहुकालेभ्य: गवेषकानां कष्टं जनयति ।  समान्तरप्रपञ्चा: ( मल्टि वेल्ड्स् )  भवेयुरिति  शास्त्रज्ञा: अपि अभिप्रयन्ति । इदानीम् इदम्प्रथमतया समान्तरप्रपञ्चस्य दृष्टान्त: व्यक्त : इति ब्रिटण् राष्ट्रस्य राजकीयज्योतिश्शास्त्रसमाज: ( रोयल् अस्ट्रोणमिकल् सोसैटी )  अधीशत्ववादम् उन्नयति । प्रपञ्चस्य विदूरमेखलायां दृष्टिपथमागत: अशीत्यधिकैकशतम्  ( १८० )   विशाल: अतिशैत्यप्रदेश:  एव इतरप्रपञ्चस्य दृष्टान्तत्वेन गवेषकै: सूच्यते ।
 पञ्चदशोत्तरद्विसहस्रतमे (२०१५ ) वर्षे दृष्टभूतायाम् अस्याम्  सामान्येन भवितव्या:उपायुता: नक्षत्रसमूहा: न्यूना:  इति पठनेषु व्यक्तं प्रतिभाति । प्रपञ्चेतरभागान् अपेक्ष्य विंशति: प्रतिशतं द्रव्यमपि अत्र ऊनमेव । प्रतिभासस्यास्य विशदीकरणं  दातुं गवेषका: असमर्था: । तथा अन्य: कश्चन प्रपञ्च: अस्माकम् प्रपञ्चम् अतिक्रम्यारूढ: स्यादित्यपि अनुमीयते । नक्षत्रसमूहान् द्रव्याणि च समीपप्रपञ्च:  अगिलत् इति सार: । अस्माकम् प्रपञ्च:  कोटिश: विद्यमानसमान्तरप्रपञ्चै: सह घट्टनात्परं गिलनस्य अवशिष्टं स्यात् इयं शीतमेखलेति गवेषणस्य नेतृस्थानीय: ड्यूर्हाम् सर्वकलाशालाया: ज्योतिश्शास्त्रविभागमेधावी प्रोफ . टोम् षान्क्स् अभिप्रैतवान् । कोरनल् सर्वकलाशालाया:  आर्कैव् ओर्ग् सैट् मध्ये पठनम् प्रसिद्धीकृतं वर्तते । स्टीफन् होकिंङ्स् प्रभृतय: विख्याता: भौतिकशास्त्रज्ञा:अन्यप्रपञ्चा: भवेयुरिति पूर्वमेव उक्तवन्त:  । तत्रत्या:  भौतिकनियमा: अस्मत्त: भिन्नाश्च भवेयुरिति सूचयन्ति । एकस्मात् अपरप्रपञ्चं प्रति प्रवेशनमपि असाध्यमिति निगमनम् ।
 वातावरणे व्यत्‍ययः ; भूतलं गलिष्यति वा समुद्र:?
                     वातावरणे आगच्छत् लघु परिवर्तनमपि  प्रकृत्याम्  बृहत् प्रतिफलनानि  कुर्यात् । वातावरणव्यतियानम्  अधिकाधिकं रूक्षतरं दृश्यमानसाहचर्येस्मिन् प्रकृत्यामपि एतस्य अनुरणनम् दृष्टिसाध्यमेव । समुद्रजलोपरितलमानके लघु वर्धनमपि  लोके सर्वत्र समुद्रजलस्य तीरदेशागिलनस्य  तथा समुद्राक्रमणस्य च तीव्रतां द्विगुणितं वर्धयेदिति नूतनपठनानि ।  वातावरणव्यतियानस्य भागतया  समुद्रतलोत्प्लव: ,  तेन च  रूक्षवीच्य: तथा समुद्रक्षोभा: च सम्भवन्तीति गवेषका: सूचयन्ति ।  आगोलतापनात् हिमफलकानि  द्रवीकृतानि , समुद्रजलस्य  उष्णता वर्धते  परं समुद्रजलोपरितलम् प्रतिवर्षं  चत्वारि मिल्लीमीटर् मितमुन्नतं च समपद्यते । वर्तमानसाहचर्यानुसारं वर्षाणि यावत् प्रतिभासोयम् अनुवर्तते।  प्रथमदृष्ट्या  लघुमानेन समुद्रजलवर्धनम्  इति भासते तथापि प्रत्याघात: महान् भविष्यति इति गवेषका: पूर्वसूचनां यच्छन्ति । समुद्रजलोपरितलव्यतियानं महावातानाम् उन्नतावृत्तियुक्तवीचीनां च कारणं स्यात् । समुद्राक्रमणं प्रतिरोद्धुं  सामान्यप्रतिरोधमार्गा:  अपर्याप्ता: भवेयु: । भूमध्यरेखासमीपप्रदेशेषु  समुद्राक्रमणरूक्षता  अधिका अनुभूता भवेत् । आफ्रिक्का , अमरीकाभूखण्डस्य दाक्षिणात्या: प्रदेशा: , दक्षिणपूर्वेष्या , यूरोपस्य अटलान्डिकतीरम् , अमरीकाया: पूर्वतीरम्  एतेषु स्थानेषु शक्तानि प्रतिफलनानि भवेयु: - गवेषका:  अभिप्रयन्ति । शास्त्रावेदनजेर्णल्  ( सयन्टिफिक् रिपोर्ट्स् जेर्णल् ) मध्ये  एतत्सम्बद्धपठनरेखा: प्रसिद्धीकृता: ।

Saturday, May 20, 2017

पण्यवस्तुसेवनकरपरिष्करणं प्रवृत्तिपथे।
श्रीनगरम् >स्वातन्त्र्यानन्तरं भारते सम्भूतं बृहत्तमं करपरिष्करणं प्रवृत्तिपथमानेतुं सिद्धमभवत्। श्रीनगरे दिनद्वयेन सम्पन्ने पण्यवस्तु सेवन करसमित्याः [जि एस् टि] उपवेशने एतदधिकृत्य समर्पितेभ्यः प्रायेण सर्वेभ्यः निर्देशेभ्यः अङ्गीकारः लब्धः। शैक्षिक - स्वास्थ्य मण्डलानि पूर्णतया शुल्कविमुक्तानि अवस्थापितानि। केन्द्रवित्तमन्त्रिणः अरुण् जेय्ट्  ली वर्यस्य आध्यक्षे जम्मू काश्मीरस्य श्रीनगरे संवृत्ते मेलने आसीदयं निर्णयः।
    प्रतिशतं पञ्च, द्वादश, अष्टादश, अष्टविंशति इति राजस्वविधानं चतुर्धा अस्ति। आडम्बरवस्तूनां धूमपत्रोत्पन्नानां कृते शुल्केन सह "सेस्स्" अपि विधास्यति।

Friday, May 19, 2017

केन्द्रमन्त्री अनिल् दवे दिवंगतः। 

नवदिल्ली> भारतस्य वनं-पारिस्थितिकमन्त्री अनिल् माधव दवे [६०] हृद्रोगबाधया दिल्ली एयिम्स् आतुरालये दिवंगतः। अन्त्यकर्माणि शुक्रवासरे प्रभाते दशवादने मध्यप्रदेशस्थे बान्द्राबान् नामके जन्मग्रामे संवर्तन्ते।
       २००९ आरभ्य मध्यप्रदेशतः राज्यसभाङ्गः भवति अनिल् दवे। जूलाई मासे सम्पन्ने मन्त्रिसभापुनःसंघटनायां स्वतन्त्रोत्तरदायित्वयुक्तः परिस्थितिमनत्री अभवत्।
 कुलभूषणस्य मृत्युदण्डनम् अवष्टम्भितम्।
हेग् >गुप्ताचारं कृतमित्यारोप्य बलूचिस्थाने गृहीतस्य भूतपूर्वभारतीय-नौसेनाभटस्य कुलभूषणयादवस्य पाकिस्थानीय-सैनिकन्यायालयेन विहितं मृत्युदण्डनं अन्ताराष्ट्रनीतिपीठेन अवष्टम्भितम्। हेगस्थस्य अन्ताराष्ट्रिय-नीतिन्यायालयस्य अध्यक्षेण रोणि अब्रहामेन अभिव्याप्तस्य एकादशाङ्गयुक्तनीतिपीठस्यैवायं विधिः। कुलभूषणस्य मृत्युदण्डनं यावच्छीघ्रं निरुद्धव्यमिति भारतेन निवेदितमासीत्। भारताय वरिष्ठः न्यायवादी हरीष् साल्वे वर्यः उपस्थितः। प्रतिराष्ट्रं सार्धैकहोरां यावत् वादप्रतिवादाय समयः लब्धः आसीत्। राष्ट्रद्वयस्यापि न्यायवादं श्रुत्वा विधिः प्रस्तुतः।  महाराष्ट्रस्य साङ्ली स्वदेशीयः भवति कुलभूषणः। मुम्बय्यां पोवायिल् प्रदेशे सकुटुम्बं वसन्नस्ति।

भीमाकारं उपग्रहविक्षेपण वाहनम् आगामिनि मासे बाह्याकाशं गमिष्यति।
चेनै>ऐ एस् आर् ओ द्वारा इतः पर्यन्तेषु  निर्मितेषु भीमाकारं उपग्रहविक्षेपण वाहनं विक्षेपणाय सज्जं जातम्। ६४० डण् भारवदिदं विक्षेपवाहनम्। बृहदुपग्राहाणां विक्षेपणाय बृहदानां विक्षेपणवाहनानां आवश्यकता अस्ति। भारतेन स्वयमेव निर्मितं अतिशीत यन्त्रमस्ति अस्य विशेषता। द्वादश मासस्य प्रयत्नस्य फलमस्ति एतत् विमानम्। श्रीहरिकोट्टातः अस्ति अस्य विक्षेपणम्। प्राथमिक कार्याणि सर्वाणि जातानि।
जिसाट्ट् १९ उपग्रहं एतत् द्वारा बहिराकाशं प्रेषिष्यति।अस्य भारं ३.२ टण् अस्ति। क्रमेण अस्य भारवाहक क्षमतां वर्धिष्यति। उपग्रहस्य कालपरिधिः १६ संवत्सराणि भवन्ति।
अफ्गानस्य दूरदर्शनकेन्दे 'ऐ एस्' आक्रमणम् ; दशजनाः मृताः अष्टादश व्रणिताः।
काबुल्> अफ्गान् सर्वकारस्य वाहिनी म् अतिक्रम्य भीकरैः कृते अत्याचारे मृतयः अभवन्। मृतेषु चत्वारः वाहिन्याः कर्मकराः द्वौ आरक्षकौ च। अपि च चत्वारः भीकराः हताः।  अफ्गानिस्थाने परह्यः प्रवृत्ते विस्फोटकाक्रमणे त्रयः पुरवासिनः हताः, त्रयः आरक्षकेन सहितः दशजनाः व्रणिताः।
पूर्व नंगर्हार् प्रविश्यायाः प्रादेशिक दूरदर्शन वाहिनीकेन्द्रः एव आक्रमितः। अयं हर्म्यः राज्यपालस्य प्रासादचत्वरस्य समीपे भवति। चत्वारः भीकराः झटित्यागत्य विस्फोटनं कृत्वा अनन्तरं गोलिका प्रहरः अपि अकरोत्। सुरक्षासेनानिन्यः अपि प्रत्याक्रमणमकुर्वन्। ऐ एस् भीकराः एव अस्य दुष्कर्मस्य उत्तरदायिनः इति तैः विज्ञापितः। पाकिस्थानस्य समीपवर्ती प्रविश्या भवति नंगर् हार्।

Thursday, May 18, 2017

संस्कृतं पठित्वा जना: अत्याधुनिका: भवितुम् अर्हन्ति- मुरलीमनोहर जोशी
कानपुरम् >अद्य कानपुरे त्रिदिवसीया प्राविधिक-संस्कृत-शैक्षिक-उपकरण-निर्माण-कार्यशाला आरब्धा । अस्यां देशस्य नाना-भागेभ्य: आगता: सप्तत्यधिका: सहभागिन: प्रशिक्षणं प्राप्नुवन्ति । अवसरेsस्मिन् भाषमाण: सुख्यात: आचार्य: पूर्व-मानव-संसाधन-विकास-मन्त्री श्री मुरलीमनोहर-जोशी अवदत् यत् संस्कृतं पठित्वा जना: अत्याधुनिका: भवितुम् अर्हन्ति । सारस्वतातिथि: डॉ.बलदेवानन्द-सागर: सबलं अवादीत् यत् एतादृश्य: कार्यशाला: देशस्य विभिन्नभागेषु आयोज्य संस्कृतस्य उपयोगित्वं साधनीयम् ।
शक्तिं प्रदर्श्य भारतीयसेना
जयपुरम्>शक्तिं प्रदर्श्य राजस्थान राज्ये भारत सेनायाः अभ्यासप्रकटनम्। २०००० भटाः अनेकानि डाङ्क वहनानि अत्याधुनिक निरीक्षणोपकरणानि च मिलित्वा आसीत् तार शक्ति इति नाम्ना जातम् अभ्यासप्रकटनम्।
एकमासस्य प्रशिक्षणस्य अन्तिम भागत्वेन आसीत् बृहदिदं शक्तिप्रकटनम्। अत्युष्णं ऊषरभूमेः दुष्कर्म वातावरणे कर्मकरणार्थं सविशेषं प्रशिक्षणं सेनायै दत्तमासीत्।
सीमाप्रदेशे स्थितस्य राजस्थान ऊषरभूमौ कृतम् अभ्यायप्रकटनं पाक्किस्थानं प्रति पूर्वनिर्देशमिति गण़यति। लफ्ट्नण्ट् जनरल् अश्विनी कुमारेण सेनायाः उपकरणानां च परीक्षायाम् कृता। सानानां पूर्वसन्नाहं धीरता च संतृप्ता इति लफ्ट्नण्ट् केणल् मनीष् ओज अवदत्।
चतुर्वारम् एवरस्ट् श्रृङ्गम् अभिभूय भारतीयवनिता।
इटानगरम्>अरुणाचलप्रदेशवासिनी अन्षु जम् सेन्पा चतुर्वारम् हिमालयपर्वतस्य एवरस्ट् श्रृङ्गं पराजितवती। एतद्विजयं प्रापयन्ती प्रथमभारतीयवनिता भवति अन्षु। गतशनिवासरे उषसि सार्धैकवादने बेस् शिबिरात् पर्वतारोहणम् आरब्धवती सा नववादने एवरस्ट् श्रृङ्गस्य उत्तुङ्गं प्राप्य भारतपताकाम् उत्थापितवती।
पठनाधिगमं विना पदोन्नतिं न प्राप्स्यते।
नवदिल्ली>ये छात्राः निश्चितम् अध्ययनमानं न प्राप्नुवन्ति तान् पञ्चमाष्टमकक्ष्ययोः अभिभावयितुम् उद्दिष्टमानं विधेयकम् अवतारयिष्यतेति केन्द्रमानवशेषि-विकसनमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। नरेन्द्रमोदीमन्त्रिमण्डलस्य संवत्सरत्रयपूर्तीकरणमनुबध्य मानवशेषि-विकसनमन्त्रालयस्य शासनोत्कर्षान् अवतार्यमाणः आसीत् सः। नवमकक्ष्यापर्यन्तं छात्राः अभिभूयमानाः न भवितुमर्हाः इति व्यवस्थायां परिवर्तनमपेक्षते इदं विधेयकम्।

अन्ताराष्ट्रन्यायालयस्य हस्तक्षेपः न अङ्गीक्रियते- न्यायालयादेशं तृणवत्कृत्य पाकिस्थानः
इस्लामाबाद्> कुलभूषण-जादवस्य मृत्युदण्डः अन्तिम न्यायादेशस्य निर्णयपर्यन्तम् अन्ताराष्ट्र नीतिन्यायालयेन निरस्तः। किन्तु न्यायालयस्य आदेशः पाकिस्था नेन तृणवत्कृतम्I राष्ट्रिय सुरक्षाविषयेषु राष्ट्रान्तर न्यायालयस्य निर्णयः नोऽङ्गीकियते इति पाकिस्थानस्य विदेशकार्यमन्त्रालयेन व्यक्तीकृतम्।  कुलभूषणस्य मृत्युदण्डः न्यायालयेन निवारिते क्षणे आसीत् पाकिस्थानस्य अभिमत प्रकाशनम्।
 भारतस्य चारः इति आरोप्य पाकिस्थानस्य सैनिकन्यायालयेन कुलभूषणः मृत्युदण्डः प्रापितः।  पाकिस्थानस्य स्वतन्त्र न्यायालये पुनर्वादः करणीयः इति च राष्ट्रान्तर-न्यायालयेन निर्दिष्टः।

Wednesday, May 17, 2017

नासया विक्षिप्यते भारत-विद्यार्थिनः लघुतमः उपग्रहः।
नवदिल्ली > भारतीयानाम् अभिमाननिमेषः अयम्। भारतविद्यार्थी रिफात्त् षारूखेन निर्मितः लघूपग्रहः जूण्मासस्य एकविंशति (११) दिने नासया विक्षिप्यते। विश्वस्य प्रप्रथमः अयं लघूपग्रहस्य नाम 'कलांसाट्' इति भवति। तमिळ् नाट् राज्यस्य पल्लिप्पटि निवासी भवति रिफात्त् षारुखः। अष्टादशवर्ष-देशीयस्य अस्य प्रवेशः क्यूब्स् इन् स्पेस् इति स्पर्धाया एव आसीत्। स्पेस् किट्स् इन्ट्या नाम संस्थया एव अस्य अनुसन्धानस्य कृते धनव्ययः कृतः। बाह्याकाशस्य 'ग्राविटि' 'माग्नट्टोफियर्' भ्रमणं, एतान् अधिकृत्य अनुसन्धानमेव विक्षेपणस्य लक्ष्यम्। वालोस् द्वीपस्थ नासायाः केन्द्रतः एव विक्षेपणं भविष्यति।⁠⁠⁠⁠
Episode 45- Sanskrit News
Namyalakshmi R, Std.10,MGM HSS, Nayathodu, Ernakulam, Kerala.

Tuesday, May 16, 2017

राष्ट्रिय शैक्षिक अनुसन्धान-परिशीलन-परिषदेन (NCERT) पुस्तकानि नवीक्रियन्ते।
नव दिल्ली > गतेभ्यः दशसंवत्सरेभ्यः परं  राष्ट्रिय-शिक्षा अनुसन्धान प्रशिक्षण-परिषदेन (NCERT ) विद्यालयपुस्तकानि नवीक्रियन्ते। परिषदः अध्यक्षेण हृषिकेशसेनापतिना राष्टिय वार्तामाध्यमेभ्यः प्रदत्तां प्रस्तुत्याम् एव वार्तेयं व्यक्तीकृता।
सप्तोत्तर-द्विसहस्रतमानन्तरं (२००७) प्रथमतया एव पुस्तकानां परिष्करणं प्रचलति। अत एव अत्यधिकतया परिष्करणानि अवश्यकानि तथापि पुस्तक वितरणं जवेन करिष्यति इति च हृषिकेशमहाभागेन उक्तम्।
यादवः स्वयमम् अपराधः कृतः इति  कृताङ्गीकारस्य आधारभूता  चलनमुद्रिका न द्रष्टव्या इति अखिलराज्यन्यायालयः।
हेग्>कुलभूषण यादवस्य मृत्युदण्डः मास्तु  इति  भारतस्य निवेदनं त्यक्तव्यमिति पाक्किस्थानः। राज्यान्तर न्यायालये आसीत् पाक्किस्थान स्य मतप्रकटनम्। किन्तु कुलभूषण यादवः स्व स्खालित्यं स्वयं स्वीकरणस्य चलनमुद्रिका याः प्रदर्शने पाक्किस्थानस्य श्रमं पराजितम्।तदर्थं न्यायालयस्य अनुमतिः न लब्धा।
मध्याह्ने आसीत् भारतस्य वादः। न्यायालयस्य वेद्यां भारतं राजतन्त्रम् प्रयुनक्ति इति पाक्किस्थानः आरुरोप। भारतस्य निवेदनम् अनावश्यमेव। समाधानमार्गेण समस्याः परिहर्तुं पाक्किस्थानः यतते। जादवस्य पास्पोर्ट् रेखां प्रति भारतेन विशदीकरणं न दत्तमिति पाक्किस्थानाय उपस्थितः अट्टोर्णी जनरल् खवार खुरेषी न्यायालये अवदत्।

Monday, May 15, 2017

न्युमोणिया नाम ज्वरस्य प्रतिरोधौषधं भारतेन सम्पादितम्।
नव दिल्ली> रोगप्रतिरोध प्रवर्तनानां आवश्यकतायै न्युमोणिया नाम रोगस्य रोधाय औषधः भारतेन निर्मितम्। पञ्चवयसः न्यूनाः ये शिशवः सन्ति, तेषां मध्ये प्रतिशतं विंशतिः मरणं अनेन न्युमोणिया मनञ्चैट्टिस् रोगेण संभवति।  तं रोगं रोद्धुमेव पि सि वि नाम इदं औषधम्।
राष्ट्रस्य शिशूनां रोगव्यापनस्य तथा मरणस्य च संख्या न्यूनीकर्तुम् सर्वकारः बद्धश्रद्धः इति स्वास्थ्यमन्त्रिणा जे पि नड्डेन उक्तम्। प्रतिरोधौषधस्य अभावेन एकस्यापि शिशोः मृत्युः मा भवेत् इति सर्वकारस्य लक्ष्यम् इति च तेन उक्तम्।
हिमाचल प्रदेशे उत्तर् प्रदेशे  बिहारे च औषधप्रयोगः आरब्धः। द्वितीयश्रेण्यां मध्यप्रदेशे राजस्थाने च औषध प्रयोगः भविष्यति। आभारतम् औषधदानमेव लक्ष्यमिति मन्त्रिमहोदयेन उक्तम्।
भारतेन सीमाग्रामात् ग्रामीणाः सुरक्षितस्थानेषु प्राप्स्यन्ते।
श्रीनगरम्> जम्मू काश्मीरस्य नियन्त्रित रेखायां पाकिस्थानेन क्रियमाणः विद्रोह प्रवृत्तयः असह्याः जाताः। जनवास स्थानान् उद्दिशय गोलीकाप्रहरः 'षेल्' आक्रमणानि च अनुस्यूततया प्रचलन्ति। अत एव जनान् सुरक्षित स्थानं प्रतिप्रेषयति। शनिवासरे पाकिस्थानेन कृते आक्रमणे द्वौ नागरिकौ मृतौ आसीत्। इदानीं भारत सैनिकाः प्रत्या क्रमणं कुर्वन्ति च।
रजौरिजनपदस्य सप्तान्  ग्रामान् उद्दिश्य आसीत् आक्रमणम्। ग्रामत्रयात्नवपञ्चाशतधिक द्विशतं कुटुम्बाः सुरक्षासेनया सुरक्षितस्थानं प्रापिताः। नौषेर मण्डलेषु विद्यालयाः बन्धिताः। ओनेनकारणेन षटशीति विद्यालयाः एवं बन्धिताः।
सोमवारे पुनरपि सैबर् आक्रमणसाध्यता ;  अधुना लक्ष्यम्  एष्या।
              वाषिङ्टण् > लोके आशङ्काजनकं तत् सैबर् आक्रमणं सोमवारे पुनरपि सम्भवेत् इति विदग्धानां सूचना । विरामानन्तरं कार्यालया: सोमवारे एव उद्घाट्यन्ते इति तस्य कारणं च ।  एतावता एकलक्षं सङ्गणकयन्त्राणि  सैबर् आक्रमणेन विनष्टानि  वानाक्रै इति रान्संवेयरस्य नूतनसम्पुट: एव आगामिदिनेषु  आगच्छेत् इत्यपि सूचनायां कथयति । शुक्रवासरे प्रवृत्तस्य सैबर् आक्रमणस्य तीव्रता कियन्मात्रा इति  इदानीमपि न स्पष्टम् इति अधिकारिण:। बृहदाक्रमणम् अप्रवृत्ता एष्या स्यात् तेषाम् अग्रिमलक्ष्यमित्यपि निगमनानि सन्ति । एष्यायां तावत् सोमवार: सामान्येन सम्मर्द्दयुक्तदिनम् भवति। अत:  आक्रमणसाध्यता अधिका इति सिंगप्पूरु केन्द्रीकृत्य प्रवर्तनं कुर्वन्त: सुरक्षागवेषका: अवदन्।

Sunday, May 14, 2017

उत्तरप्रदेशे  पुस्तकस्यूतरहितं दिनम्।
लक्नऊ>उत्तरप्रदेशे शनिवार: पुस्तकस्यूतरहितदिनत्वेन उद्घुष्यते  ( नो बाग् डे ) ।  तस्मिन् दिने छात्रा: विना पुस्तकं विना स्यूतं विद्यालयम् आगच्छेयु: । सायं चतुर्वादनपर्यन्तं सक्रीडहासैस्सह तत्र विहरेयु: च  । मुख्यमन्त्रिण: योगी आदित्यनाथस्य निर्देशानुसारमेव  इदम् प्रावर्तीक्रियते ।  एतत् छात्राणां शारीरिकमानसिकारोग्यं  वर्धयेत् ।व्यक्तित्वविकासायापि युक्तं स्यात् । उपमुख्यमन्त्री दिनेश शर्मा  उक्तवान् । प्रथमकक्ष्यात: द्वादशकक्ष्यापर्यन्तम्  एतत् बाधकम् भवति । छात्राध्यापकयो: आत्मबन्धश्च संवर्धयेत् ।भारवत् स्यूतम् एकदिनं वा निवारयेत् इति गुणश्च अस्ति । स्वकीयभारस्य अधिकम् ( त्रिशत् त: चत्वारिंशत् प्रतिशतम् अधिकभार: )  उन्नीयते प्रतिदिनं तै: । किन्तु सर्वकाराणाम् अभिमतेन सह सहमति: नास्ति अध्यापकानाम् । तद्दिने कक्ष्यासु वर्गा: न स्वीक्रियन्ते इत्यत: रक्षितार: छात्रान् विद्यालयं न प्रेषयेयु: । क्रीडापेक्षया ते गृहे भवन्तु इति रक्षितार: चिन्तयेयु: । मध्याह्नं यावत् पठनम्  तत: सायं यावत् क्रीडाश्च भवतु इति तेषाम् अभिप्राय: ।
अक्रमद्वेषरूढमूलानि मनांसि लोकसमाधानस्य भीषा -  मोदी।
   कोलम्बो>  अक्रमद्वेषरूढमूलानि मनांसि  लोकसमाधानस्यापि भीषणिर्जायेयु: इति प्रधानमन्त्री नरेन्द्रमोदी। श्रीलङ्कासन्दर्शनाभ्यन्तरे  कोलम्बोनगरे प्रचलिते अन्ताराष्ट्रबुद्धपूर्णिमादिनाघोषकार्यक्रमे भाषमाण: आसीत् स: ।  एकविंशत्यां शतकेस्मिन्नपि बौद्धसन्देशा: प्रसक्ता: । बुद्धपूर्णिमादिने चिन्ताविषयत्वेन स्वीकृता समाजनीति: तथा लोकसमाधानं च बौद्धदर्शनै: सह मिलितानि एव इत्यपि नरेन्द्रमोदी उक्तवान् । श्रीलङ्काया: राष्ट्रनिर्माणप्रवर्तनेभ्य: भारतस्य आलम्बहस्तं स: वाग्दत्तवान् ।  क्रयविक्रयणम् ,  निक्षेप: , साङ्केतिकता , गतागतम् , ऊर्जम् , प्राथमिकसौकर्याणि  एतादृशकार्येषु सहकारेण प्रवर्तयेम इति च तेन व्यक्तीकृतम् ।
इन्डेनेष्याया: तीरे भीमाकारस्य अज्ञातजीविन: जडः।
जकार्ता> समुद्रतीरेषु अज्ञातजीविनां मृतदेहा: समुद्गता: भवन्ति इति वार्ता: लोकस्य विभिन्नकोणेभ्य: श्रूयन्ते । नूतनी एतादृशी काचन वार्ता इन्डोनेष्याया:। मई दशमदिनाङ्के  हुलूङ्समुद्रतीरे  वीचीप्रभावेण समुद्गत: भीमाकारजीविन: जड:  एव परिभ्रान्तिं तथा कौतुकं च अजनयत् । ग्रामीणा: विचित्रजन्तो: जडम् प्रथमं दृष्टवन्त:। समुद्रजलवर्णं सपदि रक्तवर्णं समभवत्  इत्यपि ते निरीक्षितवन्त: । गजशरीरात् परं बृहदाकारकमासीत् जीविन: मृतदेह:। किन्तु कस्य जन्तो: मृतदेह: अयमिति प्रत्यभिज्ञातुं ते अशक्ता: अभवन्। एतादृशमेकं जीविनम् अधिकृत्य पूर्वज्ञानं च कस्यापि नास्ति । पञ्चदश मीटर् मितदैर्घ्यम् प्राय: पञ्चत्रिंशत् टण् मित: भार: च अस्य जीविन:  वर्तते इति सूचना । असाधारणबृहदाकारकत्वयुक्त: " कणव " विभागस्थस्य जीविन: भीमाकारस्य तिमिङ्गिलस्य वा जड: भवितुमर्हति इति जन्तुशास्त्रज्ञानाम् प्राथमिकनिगमनम् । सामान्या: शास्त्रज्ञा: एवं सहस्राधिका:  जडसन्दर्शका:।  इदानीम् एतस्य दृश्यचित्राणि माध्यमेषु व्यापकतया  प्रचरन्ति ।
तलाखत्रयम् अतिनीचः अनभिलषणीयः विवाहबन्धविच्छेदनमार्गः - सर्वोच्चन्यायालयः। 
नवदिल्ली > विवाहबन्धविच्छेदनाय इस्लामधर्मानुयायिभिः पुरुषैः  अद्यापि अनुवर्तमानः तलाखत्रयसम्प्रदायः मृत्युदण्डवत्  अतिनीचः अनभिलषणीयश्चेति सर्वोच्चन्यायालयेन निरीक्षितम्। पञ्गाङ्गयुक्तस्य शासनसंविधाननीतिपीठस्य पुरतः आरब्धे त्रितलाखमधिकृत्य न्यायवादे आसीदिदं निरीक्षणम्। किन्तु अयं सम्प्रदायः नियमविधेयः इति विचार्यमाणः कश्चन समूह अद्यापि वर्ततेति नीतिपीठेन सूचितम्।
    पाकिस्थान् अफ्गानिस्थान् मोरोक्को सौदि अरेबिया इत्यादिषु बहुषु इस्लामराष्ट्रेषु तलाखत्रयं निरोधितमिति अमिक्कस् क्यूरिरूपेण वादे भागभागित्वं कृतवता सल्मान् खुर्षिद् वर्येण उक्तम्।
     तलाखत्रयरूपेण विवाहबन्धविच्छेदनं कर्तुं केवलं पुरुषाणामेव अधिकारः अस्ति। अत एव एतत् लिङ्गपरं विवेचनमस्तीति वादः जातः। न्यायवादः सोमवासरे अनुवर्तिष्यते।
भारतम् अभिव्याप्य ९९ राष्ट्राणां विरुध्य सैबर् आक्रमणम्। 
नवदिल्ली >आगोलसैबर् सुरक्षां  धर्षयित्वा भारतम् अभिव्याप्य एकोनशतं राष्ट्राणि प्रति हाक्कर् नामकनीचकर्मचारिणाम् आक्रमणम्। सङ्गणकयन्त्राणि पिधानं कृत्वा मोचनद्रव्याणि अपेक्षमाणं रान्संवेर् नामके विभागे अन्तर्भूतः आयुधः एव आक्रमणकारिभि उपयुक्तः।
   आन्ध्राप्रदेशस्य १०२ आरक्षकसङ्गणकयन्त्राणि आक्रमणविधेयानि अभवन्। स्वीडन् ब्रिट्टन् फ्रान्स् रूस् इत्येतेषु राष्ट्रेषु प्रथमम् आक्रमणं जातम्। मैक्रोसोफ्ट् संस्थायाः विन्डोस् नामकेन प्रवर्तकतत्वेन (Windows Operating System) उपयुज्यमानानि सङ्गणकयन्त्राण्येव आक्रमणविधेयानि अभवन्।
     पिहितानि सङ्गणकयन्त्राणि उद्घाटयितुम् एकैकं प्रति ३०० डोलर् परिमितं धनमेव अपेक्षितम्।
सुवर्णादपि मूल्यं वर्तते एतादशानां शिक्षकाणाम्॥
            विशेषवर्ता - रम्या पि. यु
लोके अतिमाननीया वृत्तिरेव  अध्यापनं नाम ।स्वस्य छात्राणां कृते कियन्मात्रं गन्तुं शक्यते तावता गच्छन्त: एव उत्तमाध्यापका: । छात्राणाम् पठनसौकर्यसज्जतायै  मन्त्रिणाम् , शिक्षाविभागाधिकारिणां वा द्वारकुट्टनम् अकृतवन्त: शिक्षकाश्च विरला: । किन्तु छात्राणां कृते  अङ्कनयुतसमर्थकक्ष्यानिर्माणाय   (डिजिटल् स्मार्ट् क्लास्रूम् ) स्वीयसुवर्णाभरणानि  विक्रीतवत्या: कस्याश्चन अध्यापिकाया: कथा श्रवणीया वा ? तमिलनाटे तीण्टिवने कम्पटुग्रामे ग्रामसभायूणियन् प्राथमिकविद्यालये आङ्गलेयाध्यापिका अन्नपूर्णा  मोहन: एव सुवर्णं विक्रीय तृतीयकक्ष्याछात्राणां कृते लोकोत्तरपठनसौकर्यं सज्जीकृतवती । यं कमपि स्वाश्रयविद्यालयम् अतिशेते अन्नपूर्णाया: नेतृत्वे सज्जीकृता सर्वकारीयविद्यालयस्य अस्य आधुनिकसौकर्यै: सहिताङ्कनसमर्थकक्ष्या । आङ्गलेयाध्यापकानां कृते तमिलनाट् सर्वकारेण प्रदत्तं उच्चारणशास्त्रपरिशीलनम् अन्नपूर्णाया: जीवने परिवर्तनम् आनयत् ।परिशीलनानन्तरम् स्वीयान् छात्रान् अन्नपूर्णा उच्चरणशास्त्रमनुसृत्य ( फोणटिक्स् ) पाठयितुमारभत । छात्रा: समर्थाश्चेदपि  आङ्गलेये प्रावीण्याभाव:  तेषाम् पठनम् बाधते इति ज्ञानं यदा आगतं तदा आरभ्य आङ्गलेयपाठनाय अन्नपूर्णा  नूतनमार्गान् उपस्थापितवती ।उच्चारणशास्त्रम् अनुसृत्य  नूतनपरिष्कारै: सहितम् आङ्गलपठनं  कक्ष्यायाम् अद्भुतावहम् परिवर्तनमेव अजनयत् । अध्यापनस्य नूतनरीती:  मुखपुस्तकद्वारा ( फेस् बुक् ) अन्नपूर्णया  तत्र उपस्थापनस्य पश्चात्तले लोकस्य नानाभागेभ्य: अभिनन्दनानि प्रवहितानि  । अन्नपूर्णाया: छात्रान् अन्विष्य बाड्मिन्टण् राकट् आदीनि पुरस्काराणि , तथा रूप्यकावेदनपत्राणि ( मणि ओर्डर् ) चागतानि ।  एतेन छात्राणां कृते लोकोत्तरसौकर्ययुता अङ्कनसमर्थकक्ष्या  सम्माननीया  इति अन्नपूर्णया निश्चय: कृत: । अङ्कनसंविधानानां साहाय्येन छात्रा: समर्था: पठित्वा अनर्गलनिर्गलम् आङ्गलेयम् भाषयेयु: इति अध्यापिकाया: आग्रह:  । आधुनिककालघट्टेस्मिन्  एतादृशाङ्कनसमर्थकक्ष्या  अनिवार्या इत्यपि  अन्नपूर्णा चिन्तयति । स्वस्यछात्राणां  कृते  परीक्षितं विजयं प्राप्तं च उच्चारणशास्त्रानुसारम् पठनतन्त्रम्  तमिलनाटे सर्वेषु विद्यालयेषु अपि अनुवर्तिष्यते इत्येव छात्रान् पुत्रतुल्यं स्निह्यन्त्या: एतस्या:  अध्यापिकाया: प्रतीक्षा ।
इत: परं सर्वेषु निर्वाचनेषु  सम्मतिदानं कृतमित्यस्य  रेखापत्रम् ।।
                     नवदिल्ली > लोकसभां तथा  नियमसभां  प्रति  इत: परं प्रचाल्यमानेषु सर्वेषु निर्वाचनेषु सम्मतिदानं कस्मै दत्तम् इति प्रदर्श्यमानं  विविपाट् संविधानम्  प्रवृत्तिपथम् आनयेत् इति देशीयनिर्वाचनसमित्या व्यक्तीकृतम् । निर्वाचनयन्त्रेषु अस्तव्यस्ततायै साध्यता वर्तते इति प्रतिपक्षकक्षिभि:  आक्षेपम् उन्नीतसाहचर्ये आहूते योगे एव निर्वाचनसमित्या निर्णय: व्यक्तीकृत:। सप्त (७) अखिलभारतीय पक्षदलानि ,  पञ्चत्रिंशत् (३५) राज्यपक्षदलानि  च  आहत्य द्विचत्वारिंशत्  (४२) अङ्गीकृतपक्षदलानि योगेस्मिन् भागं स्वीकृतवन्त:। सुतार्यतां कृत्यतां वा दृढीकर्तुं  निर्वाचनयन्त्रेषु विद्यमानानि विविपाट् रेखापत्राणि गणयेयु:  इति देशीयनिर्वाचनसमित्या: अध्यक्ष: नसीं सय्दि:  उक्तवान्। यन्त्रेषु रेखाङ्कितसम्मतिदानानि  रेखापत्राधारेण  सम्मतिदानानि च परस्परं तोलयितुम् एतत् सहायकम्  भवेत् । परिष्करणसम्बद्धमार्गरेखा:  झटिति प्रख्यापयेयु:। आगामिवर्षस्य  अर्धं तावत्  प्रवर्तनमिदं  सफलं कुर्यादिति सूचना । विविपाट् संविधानम् प्रवृत्तिपथम् आनेतुं  त्रिशतोत्तरत्रिसहस्रं ( ३३०० ) कोटि: रूप्यकाणि  , अग्रिमपरम्परानिर्वाचनयन्त्राणां कृते  नवशतोत्तरसहस्रम्  ( १९०० ) कोटि: रूप्यकाणि च व्यय: लक्षीक्रियते ।निर्वाचनप्रक्रियाया: विश्वास्यतां संरक्षयेदिति  मुख्यावश्यमेव राष्ट्रीयपक्षदलै:  उन्नीतम् इति पुरोवर्तकघटकाध्यक्ष: (फोर्वेड् ब्लोक्  सेक्रटरी ) जी देवराज: उक्तवान्।  निर्वाचनपत्रिकां प्रतिगच्छेम इति  केचन राष्ट्रीयपक्षदलस्था:  आवश्यमुन्नीतवन्त: । किन्तु दोषान् परिहर्तुं  तथा साङ्केतिकरङ्गे आगतानि परिवर्तनानि उत्प्लवनानि वा निर्वाचनप्रक्रियास्वपि प्रयुक्तानि भवेयु: इत्यासीत् सामान्यविकार:। निर्वाचनयन्त्रेषु पत्यमानं किञ्चन रेखापत्रम्  सम्मतिदायकहस्ते प्राप्यमाणम् अपरं रेखापत्रं च आवश्यकमिति  राष्ट्रीयपक्षदलै: अभिप्राया: उन्नीता:। निर्वाचनयन्त्रस्य सुरक्षितत्वम् प्रत्येकताश्च अधिकृत्य देशीयनिर्वाचनसमित्या:  निदेशकमुख्येन श्रीमता सुदीप जेन् महाशयेन  कृतावतरणेन सह योग: आरब्ध: ।         सम्मतिदाने कृते रेखापत्रम्।  कस्मै सम्मतिदानं कृतमिति स्फुटीकर्तुं   रेखापत्रं प्राप्तुं योग्यं संविधानम् भवति विविपाट् ।

Saturday, May 13, 2017

द्विचक्रिकया सह यात्रिकः भस्मीभूतःI अन्ये यात्रिकाः निसड्गतया अगच्छन्।
ब्रीड् (महाराष्ट्रम्)> द्वयोः द्विचक्रिकयोः घट्टनेनैव अपघातः सञ्जातः। महाराष्ट्र स्य बीड्   जनपदस्य राजमागे एव इयं द्वौर्भाग्य घटना। घट्टनानन्तरनिमिषे एव महत्या अग्निबाधया यानमेकं यात्रिकेन सह भस्मीभूतः। किन्तु पथि विद्यमानाः पथिकाः निसङ्गाः भूत्वा गतवन्तः। सहायतायै कोऽपि न उद्युक्तः। नयनयोः पुरतः एकः अग्निना दह्यते इति दृष्ट्वा अपि एनं परित्यज्य गन्तुं शक्ताः करुणाहीनाः इति भीतिदः  विषयः एव। मानवानां संस्कृतिः एवं करुणाहीनं चेत् भविष्यकाले भारतस्य का गतिः ?l यात्रिकेषु येनकेनापि ग्रहीतं चलनचित्रखण्डं दृष्ट्वा मानव मनस्काः चिन्तयन्ति। चलनचित्रखण्डम् इदानीं सामूहिकमाध्यमेषु श्रद्धा बिन्दुः अभवत् ।
आरक्षकाः आगत्य अग्निशमनम् अकरोत्। अस्मिन्नन्तरे द्विचक्रिका तथा यात्रिकः च भस्मीभूतः अभवत्।  अत एव यानस्य सङ्खाफलकात् यात्रिकं प्रत्यभिज्ञातुं न शक्यते इति आरक्षकाः अवदन्।
निर्वाचनायोगेन सर्वदलीयोपवेशनम् आकारितम् 
नव दिल्ली >निर्वाचनायोगेन समेभ्यः राजनीतिकदलेभ्यः विगतविधानसभानिर्वाचनेषु EVM इति वैद्युदीय-मतदानयन्त्राणां कथितदुष्प्रभावप्रकरणे निजपक्षप्रस्तवनाय अवसरः प्रदत्तः। एतदर्थम् आयोगेन विशेषदिनं नैव निर्धारितम्। आयोगेन ईवीएम अथ च  वी.वी.पी.ए.टी. इति मतदानपुष्टियन्त्राणां विश्‍वसनीयता सम्बद्धप्रकरणे  नवदिल्‍ल्यां सर्वदलीयोपवेशने  चर्चा कृता ।
   उपवेशनान्तरं वार्ताहरैः सह सम्भाषमाणः मुख्यनिर्वाचनायुक्तः नसीमजैदी अब्रवीत् यत्
भविष्‍ये समस्तविधानसभानिर्वाचनेषु  संसदीयनिर्वाचनेषन मतदानपुष्टियन्त्राणि प्रयोक्ष्न्ते। यन्त्रैः मतदातारः ज्ञास्यन्ति यत् तेषां मतदानं वाञ्छितप्रत्याशिने सञ्जातं न वा इति ।
उच्चतमन्यायालये त्रितलाकप्रकरणे वादश्रवणम् 
उच्चतमन्यायालयेन प्रोक्तं यत् त्रितलाकव्यवस्था मुस्लिं समुदाये वैवाहिक सम्बन्धविच्छेदस्य अवाञ्छनीया व्यवस्था वर्तते।  तथापि कतिपयजनाः इमां व्यवस्थां विधिस्वरूपं प्रदास्यन्ति । प्रकरणेस्मिन् द्वितीये दिने अनवरतवादश्रवणेन गतदिने उच्चतमन्यायालयस्य पक्षं दृष्टिपथम् आयातम्। न्यायालयं व्यक्तिगतस्तरे साहाय्यं विदधतेन वरिष्ठाधिवक्त्रा सलमानखुर्शीदेन न्यायपीठं प्रोदीरितं यत् अस्य प्रकरणस्य न्यायिकान्वेषणस्य आवश्यकता न विद्यते सममेवोक्तं यत् निकाहनामा इत्यस्मिन् प्रावधानं वर्तते यत् महिलाः स्वयमेव त्रितलाकम् अपाकर्तुं प्रभवन्ति। न्यायपीठेन सलमानखुर्शीदः समादिष्टः यत् तादृशानां देशानां सूचि प्रस्तूयात् येषु त्रितलाकव्यवस्थायां प्रतिबन्धः विद्यते । 
शतम् किलोमितात्  पलास्तिकात्  पञ्चाशीति:  ( ८५ ) लीटर् मितम्  पेट्रोल्  ( वाहनतैलम् )  ; प्रतीक्षां जनयति सिरियानां  निरीक्षणम् ।
                   युद्धहालाहलानाम्  अभयार्थित्वस्य  च मध्ये स्थित्वा  दुरितं सहमानाया: सिरियाया:  एषा वार्ता आविश्वम् प्रतीक्षां जनयति । न केवलम् भक्षणम् , प्राथमिकसौकर्याणि  ;  किन्तु इन्धनमपि  आवश्यानुसारम्  अलब्धसाहचर्येषु  पलास्तिकमालिन्येभ्य:  इन्धनोत्पादनसमर्थां विद्यां विकासितवन्त: सिरियानिवासिन: केचन कर्मकरा: । रोयिटेर्स् वार्तामाध्यमेन एषा वार्ता  प्रसारिता । सिरियासर्वकारै:  यदा सैनिकसन्नाहनियन्त्रणानि शाक्तीकृतानि  तदा इन्धनमूल्यं  च उपरि कूर्दितम् ।  कृषिकर्मसु  अपेक्षितजलानयनाय समर्थानि यन्त्राणि प्रवर्तयितुं वा इन्धनं क्रेतुमशक्ता अवस्था सञ्जाता । अस्मिन् साहचर्ये एव इन्धनाय कार्यक्षमम् अपरम् मार्गम् अन्वेष्टुं  तै: परिश्रम: आरब्ध: । अबु कसम् नामकेन निर्माणमेखलाकर्मकरेण , पलास्तिकमालिन्यं वर्धितोष्मणि तापीकृत्य प्रत्येकक्रमेण तस्मात् इन्धनं निष्कासयितुं समर्था रीति: विकासीकृता । अन्तर्जालसङ्केतेभ्य:  दृश्यखण्डानि , इतरसाङ्केतिकविद्या: च उपयुज्य तेनायोजितपरीक्षणानामन्ते , पलास्तिकात्  इन्धनम् निर्मातुम् अबु कसम: विजयं प्राप्तवान्  ।।
कृत्रिमद्वीपेषु  चैनाया: रहस्ययुद्धसन्नाहः;  अण्वस्त्रसंविधानानि  विन्यस्तानि I
               दक्षिणचैनासमुद्रस्य कृत्रिमद्वीपेषु रहस्यसैनिकसन्नाह:  प्रचलतीत्यस्य दृष्टान्तै: सह  उपग्रहचित्राणि बहिरागतानि । प्रतिरोधवार्ताजालसङ्केतेन ( डिफन्स् न्यूस् वेब्सैट् ) एव  नूतनोपग्रहचित्राणि  एतानि बहिरानीतानि । इमेज्साट्  इन्टर्नाषणल् एरोस् बी साटलैट् द्वारा स्वीकृतं नूतनचित्रं गत सोमवारे  बहिरागतम्। कृत्रिमद्वीपेषु व्यापकतया  सैनिकसन्नाहा: प्रचलन्ति इति चित्रेभ्य: स्पष्टं प्रतीयते  । भूपक्षत: विक्षेप्तुमर्हा:  अण्वस्त्रविक्षेपण्य:  अपि विन्यस्ता: भवन्ति  इत्यपि  आवेदने कथयति । तानि च अतिनूतनानि अण्वस्त्रसंविधानानि भवेयु: इत्यपि प्रतिरोधवार्तया आवेदितं वर्तते । मार्च् पञ्चदश ( १५ ) , मई  अष्ट ( ८ )  दिनाङ्कयो: प्राप्तेषु उपग्रहचित्रेषु  विद्यमानभेदा:  एव  चर्चिता: । एच् डी  निपुणानि  चित्राणि एव प्राप्तानि । अस्याम् मेखलायां चैनया बहुविधानि आयुधसंविधानानि सज्जीकृतानि इति पूर्वमेव  अमरीकया आरोपितं वर्तते ।  प्रतिसज्जानि वायुसेनायानानि  ( एयर् क्राफ्ट् ) , प्रतिसज्जानि अण्वस्त्रायुधानि च  अत्र विन्यस्तानि इत्येव अमरीकाया: वाद: ।।
समग्र-राष्ट्रिय -शैक्षिकनयः सिद्धः, साङ्केतिकपरीक्षायै नीट् परिगण्यते। 
नवदिल्ली> भारते समग्रः शैक्षिकनयः सिद्ध अस्तीति मानवशेषिविकसनमन्त्रिणा प्रकाश् जावेद्करेण उक्तम्। सप्ताहाभ्यन्तरे एषः नयः प्रसिद्धीकरणयोग्यः भविष्यति।
     वैद्यकप्रवेशाय इव साङ्केतिकशास्त्रपठनप्रवेशाय च अखिलभारतीयपरीक्षाम् आयोजयितुं पर्यालोचना अस्तीति केन्द्रमन्त्रिणा उक्तम्। सर्वाः प्रवेशपरीक्षाः एकच्छत्राधीने समायोजयितुं प्रारम्भपदक्रमः आरब्धः।
एस्. बि. ऐ. वित्तकोशः भवनऋणकुसीतमूल्यं न्यूनमकरोत् । 
मुम्बै > एस्. बि ऐ. वित्तकोशः भवनऋणकुसीतमूल्यम् न्यूनीकृतवान् I त्रिंशत् लक्षमितस्य ऋणस्य o.२५ प्रतिशतं कुसीतम् न्यूनीभविष्यति। ८.३५ प्रतिशतं भवति नूतनमूल्यम्I नूतनं मूल्यं मङ्गलवासरे प्रबलीभवति स्म। त्रिंशत् लक्षाधिकऋणस्य मूल्यं ८.६०तः ८.५० इति न्यूनीभवति । भवनऋणग्राहकाणां लक्षसंख्याकानां जनानाम् अस्य प्रयोजनं भविष्यति इति व्यवस्थापकनिदेशकः रजनिष् कुमारः अवदत्I

Friday, May 12, 2017

कुलभूषणयादवस्य मृत्यु दण्डः निरोधितः।  
नवदिल्ली> गुप्तारोपणम् पुरस्कृत्य पाकिस्थानसैनिकन्यायालयेन मृत्युदण्डं विहितस्य  भारतीयनाविकसेनोद्योगस्थस्य कुलभूषणयादवस्य मृत्युदण्डः निरोधितः।  भारतस्य नीतिन्यायापेक्षाम्  पुरस्कृत्य  अन्ताराष्ट्र नीतिन्यायालयेनैव वधशिक्षा निरोधिता। नाविकसेनाया: विरामात्परं वाणिज्यं कुर्वन्तं कुलभूषणम् इरानत: अपहृत्य पाकिस्थानस्य गुप्तचर: इति आरोपणम् उन्नीय मृत्युदण्डः विहितः आसीत्। गतमासे एव पाकिस्थानसैनिकन्यायालयेन कुलभूषणस्य मृत्युदण्डः विहितः।  एतद्विरुध्य भारतेन शक्तियुक्तं प्रतिषिद्ध:  ज्येष्ठाभिभाषक: हरीषसाल्वे  महाशय: भारतस्य कृते अन्ताराष्ट्र नीतिन्यायालये उपस्थित: भवति। बलूचिस्थानात् कुलभूषणं  षोडशोत्र्तरद्विसहस्रतमे (२०१६ ) वर्षे गृहीतवन्त: इति पाकिस्थानस्य वाद:। किन्तु एष: न गुप्तचर: सैन्यात् विरमित: इति भारतेन व्यक्तीकृतम्। तन्न केवलम्; ग्रहणसमये कुलभूषणस्य हस्ते पारपत्रं चासीत्;  तथा न क्रियते गुप्तचरै: इत्यपि भारतेन व्यक्तीकृतम्।

Thursday, May 11, 2017

आधार् नाम मूलप्रमाणपत्रस्य पञ्चीकरणं स्खालित्यदूरीकरणं च स्थगितम्।
कोच्ची> आधार् नाम मूलप्रमाणपत्रस्य पञ्चीकरणं स्खालित्यदूरीकरणं  च स्थगिते जाते। तन्त्राधिगमस्य पुनर्नवीकरणे जातं मन्दगमनमेव अस्य निदानम्। विद्यालयेषु प्रवेशनकालमिदमित्यनेन एतत् क्लेशं सृजति।आधारपत्रस्य विनिमयाधिकारं आधार विभागः ऐ टी मिषणाय अयच्छत्। ऐ टी मिषण् ऐ  टी अट् स्कूलाय, अक्षयाय, केलट्रोणाय च विनिमयाधिकारम् अयच्छत्। अलाभकारणेन ऐ टी अट् स्कूल् तथा केल्ट्रोण् च तस्मात् अत्तरदायित्वात् निर्गच्छतः। इदानीं विनिमयोत्तरदायित्वं अक्षयायां निक्षिप्तमस्ति। ऐप्रिल् प्रथमदिनादारभ्य तन्त्राधिगमस्य पुनर्नवीकरणं कर्तव्यमिति अक्षयकेन्द्रान् निर्देशं दत्तमासीत्। किन्तु तत् न कार्यान्वितम्।
समाजमाध्यमद्वारा राष्ट्रहिताय युद्धं कुर्म:।
      नवदिल्ली> समाजमाध्यमेषु  विद्वेषजनकसन्देशान् मा विनिमयेयु: इति केन्द्रमन्त्री  राज्यवर्धनसिंहराथोड: आह्वानं कृतवान्। राष्ट्रशत्रुभि: प्रचार्यमाण-सन्देशा: राष्ट्रविरुद्धा: तादृशसन्देशान् प्रति  " समरभटा: " भवेम वयम् समाजमाध्यमोपयोक्तार:  इति च स: निर्दिष्टवान्।  वनिता धनतत्वफोरम्  ( विमन् इकणोमिक् फोरम् )  उद्घाटनसम्मेलने भाषमाण: आसीत् स:।  राष्ट्रहिताय युद्धं कर्तुम् भवद्भि: गणवस्त्रं धरणीयम् उत सीमा गन्तव्या इति किमपि नास्ति। समाजमाध्यमद्वारा अस्मद्गेहप्राप्तान् राष्ट्रविरुद्धसन्देशान् प्रति युद्धं कुर्म:। तादृशसन्देशान् मा विनिमयेम, मा प्रेषयेम।  मन्त्री सूचितवान्।
भारतस्य वर्धनसूचिकाङ्क: ७.७  प्रतिशतम् भविष्यति इति ऐ एम् एफ्। 
वाषिङ्टण:> चलत्साम्पत्तिकवर्षे - २०१७ - २०१८ (सप्तदशोत्तरद्विसहस्रम् - अष्टादशोत्तरद्विसहस्रम्) भारतेन ७.२% (सप्त दशांशं द्वे प्रतिशतम् ) वर्धनम् आर्ज्यते तथा च २०१८ - २०१९ ( अष्टादशोत्तरद्विसहस्रम् -  नवदशोत्तरद्विसहस्रम् ) साम्पत्तिकवर्षे भारतस्य वर्धनसूचिकाङ्क: ७.७% ( सप्त दशांशम् सप्त प्रतिशतम् ) प्रति  कूर्दिष्यते इति च अन्ताराष्ट्रनाणकनिधे: ( ऐ एम्  एफ् ) आवेदनम् । विपण्या: कार्यक्षमतादृढीकरणाय  दीर्घकालाधारेण घटनापरा:  प्रतिसन्धी: परिवर्तयेत् इति च ऐ एम् एफ्  निर्देश: ।  राष्ट्रनाण्यरूपविनिमयपरिष्करणेन सह राष्ट्रे  आविर्भूतात् रूप्यकदौर्लभ्यात् उद्भूता: तात्कालिकरोधा:  सप्तदशोत्तरद्विसहस्रतमे  क्रमानुगतं लुप्ता:  भविष्यन्ति  इत्यपि स्वस्य प्रादेशिक धनतत्व बहिरालोकने  ( रीजणल् इकणोमिक् औट्लुक् ) ऐ एम् एफ् संस्थया व्यक्तीकृतम् । विनिमयेषु विद्यमानानि ८६ % ( षडशीति प्रतिशतम् )  रूप्यकाणि  झटिति निरुध्य कृतं साम्पत्तिकपरिष्करणं स्वकार्योपभोगेषु सारवत्तया प्रतिफलितमभवत् । एतत् सामान्यस्थितिम् प्रापयितुं चलद्वित्तीयवर्षे  शक्नुयाम इति प्रतीक्षापि  संवेद्यते ऐ एम् एफ् संस्थया । भारतीयवित्तकोशसंविधानेन अभिमुखीक्रियमाणा: प्रतिसन्धय:ह्रस्वकालं यावत् ॠणवर्धनेषु  प्रतिफलिष्यन्ति इत्यपि संस्थया सूच्यते । धनपरम् एकीकरणम् , रूप्यकमूल्यवर्धननियन्त्रणाय नया: च सम्पन्मेखलाया: आत्मविश्वासं प्रतिष्ठापयेत्  इति ऐ एम्  एफ् सूचयति । आवेदनानुसारम्  षोडशोत्तरद्विसहस्रे   (२०१६ ) आर्जितात् ५.३ % ( पञ्च दशांशं त्रीणि  प्रतिशतात् ) j सप्तदशोत्तरद्विसहस्रतमे ( २०१७ ) एष्या  ५.५ % (पञ्च दशांशं पञ्च प्रतिशतम् ) वर्धनं रेखाङ्कयेत् इति प्रवचनम् । गतवित्तीयवर्षे ओक्टोबरमासस्य लोक धनतत्वबहिरालोकनम् (वेल्ड् इकणोमिक् औट्लुक्) अपेक्ष्य  सप्तदशोत्तरद्विसहस्रतमे (२०१७) चैनाया: जापानस्य च वर्धनसूचिकाङ्क:  उपरि गच्छेत् इति सूचनापि दीयते ऐ एम्  एफ् संस्थया । भारतस्य कार्ये ; कार्षिकरङ्गे उत्पादनवर्धनाय  अग्रेपि प्रतिसन्धय: परिगणनीया: भवेयु: इति निरीक्षणम्  । कार्षिकरङ्गसम्बद्धान् प्रश्नान् अभिमुखीकर्तुम् बहुविधकार्याणि करणीयानि च वर्तन्ते  इति ऐ एम् एफ्  निर्देश:।।

Wednesday, May 10, 2017

कोच्चीमेट्रोयोजनायै प्रयाणानुमतिः।
कोच्ची> कोच्ची मेट्रो रेल् यानयोजनायै प्रयाणानुमतिः लब्धा। आलुवातः पालारिवट्टं पर्यन्तं १३ कि मी. दूरं यावदेव मेट्रो रेल् सुरक्षाधिकारिणा अनुमतिः दत्ता। अद्य परिशीलनप्रयाणम् आरभ्यते।  केरलस्य प्रथममेट्रो योजनां प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटनं कारयितुमेव राज्यसर्वकारस्य अभिलाषः। तदर्थं प्रधानमन्त्रिणः कार्यालयेन सह पर्यालोचना आरब्धा।
न्यायाधीशाय कर्णाय मासषट्कस्य कारागारवासः।
नवदिल्ली>कोल्कोत्ता उच्चन्यायालयस्य न्यायाधीशाय सि एस् कर्णाय सर्वोच्चन्यायालयेन षण्मासानां कारागारवासदण्डः विहितः नीतिपीठं प्रति अनादरम् आचरितम् इति व्यवहारे एव सर्वोच्चन्यायालयस्य मुख्यन्यायाधिशस्य जे एस् खेहार् वर्यस्य आध्यक्ष्ये सप्ताङ्गनीतिपीठेन कारागारवासरूपं दण्डं विहितम्।
      गतदिने न्याया. कर्णेः सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपसहितान् अष्टान् न्यायाधिपान् पञ्चसंवत्सराणां कारागृहवासाय अदण्डयत् इति अपूर्वघटना अपि सञ्जाता आसीत्।
वृक्षछेदनाय इच्छा नागता। नियमसभा सामाजिकः स्व उत्तरदायित्वे वृक्षरोपणं कृतवान्।
विशाखपट्टणम्>राष्ट्रिय-मार्गस्य  विकासे  वृक्षछेदनम् अनिवार्ये सति नियमसभा सामाजिकः स्व उत्तरदायित्वे वृक्षन् सर्वान् उत्क्षिप्य अन्यत्र तेषाम् पुनस्सथापनम् अकरोत्। आन्ध्रा राज्यस्य नियमसभा सामाजिकः बोधे प्रसादः एवम् आदर्शभूतः सञ्जातः। मूलानां नाशं न अभवत् अनेन वृक्षाः समीचीनतया वर्धन्ते। एकलक्षं रूप्यकाणि व्ययं कृत्वा तेन एतत् कार्यं कृतम्। वृक्षछेदनात् पूर्वं तान् अन्यत्र स्थापितुं शक्यते वा इति सर्वैः अवश्यम् चिन्तनीयमिति सः अयोजयत्।
Episode 45- Sanskrit News
Subhadra K Namboothiri, Std.10, Brahmanandodayam HSS, Kalady, Ernakulam, Kerala.

Tuesday, May 9, 2017

वृद्धदम्पत्यो: सम्पाद्यम्  एककोटि:  प्रतिरोधनिधये।
 अहमदाबाद:> गुर्जरदेशे वृद्धदम्पत्यौ  आजीवनान्तं स्वीयं सम्पाद्यम् पूर्णतया राष्ट्रियप्रतिरोधनिधिम् प्रति  दत्तवन्तौ । भावनगरस्थ: जनार्दनभाईभट्ट: तस्य पत्नी च व्यत्यस्तप्रवृत्या श्रद्धाकेन्द्रे भवत:। स्टेट् बाङ्क् ओफ् इन्डियाया: निवृत्तोद्योगस्तौ उभावपि । उद्य़ोगात् लब्धवेतनात् संरक्षितानि एककोटि: रूप्यकाणि एतौ प्रतिरोधनिधिम् प्रति दत्तवन्तौ । सैनिकानां तथा तेषां बान्धवानां च क्षेमाय रूपीकृता भवति राष्ट्रियप्रतिरोधनिधि: । प्रधानमन्त्रिण: आध्यक्ष्ये काचन समिति: एव  एतस्य  प्रवर्तनानि क्रमीकरोति । प्रतिरोधमन्त्री , धनकार्यमन्त्री  प्रमुखा: तस्या: अङ्गानि । प्रतिरोधनिधि: तु आर् . बी . ऐ  पश्यति । सामान्यजनानां सम्भावनामाश्रित्य एव प्रतिरोधनिधि:  तिष्ठति । """भारतकविर् ""  इति  नाम्नि कश्चन आप्  तथा वेब्सैट् च आभ्यन्तरमन्त्रालयेन आविष्कृतमासीत् । एतेन राष्ट्राय जीवत्यागं कृतवतां धीरसैनिकानां कुटुम्बाङ्गानां वित्तकोशखाताम् प्रति जनै:  साक्षात् धनसाहाय्यं कर्तुं शक्यते इति पद्धत्या: प्रयोजनम् ।।
 अन्तर्विद्यालयीया संस्कृत-वार्तावतारण-प्रतियोगिता समनुष्ठिता
नवदिल्ली>नवदिल्यां सम्प्रति वार्ता: इति नाम्ना संस्कृतसमाचार वाचनप्रतियोगिता समायोजिता।  प्रतियोगितायामस्यां छात्रै: संस्कृतस्य पृथक् पृथक् वार्तानां  वाचनमभिप्रस्तुतम् । अथ च अस्यां प्रतियोगितायां  दिल्ल्या: प्रतिष्ठितानां द्वादश विद्यालयानां  छात्रा: प्रतिभागित्वेन उपस्थिता: अवर्तन्त। ध्येयमस्ति यत् प्रतियोगितायामेतस्यां द्वादशविद्यालयानां  षष्ट्यधिका:  विद्यार्थिन: भागमभजन्त।
अथ च प्रतियोगितायां आर के पुरमस्थ: डी. पी.एस. विद्यालयीया: छात्रा: प्रथमम्, पूसा रोड स्थस्य रा मजस पब्लिक विद्यालयस्य  छात्रा: द्वितीयम् , द्वारकोपनगरस्थस्य बाल भारती पब्लिक विद्यासलयस्य च छात्रा:  तृतीयं स्थानमधिगतवन्त:।
अवसरेsस्मिन्  निर्णयमण्डले डॉ. सुनीता गेहानी वर्या, श्रीमती पूनम शर्मा महोदया च अवर्तन्त।  अत्रावसरे निर्णयमण्डलीया सदस्या डॉ. सुनीता गेहानी  महाशया प्रत्यपादयत् यत्  अद्यतने आधुनिके युगे संस्कृत भाषा वैश्विकभाषाया: स्वरूपे परिवर्तते सर्वत्र विश्वस्तरे संस्कृतस्य लोकप्रियता संवर्धते, अतः संस्कृत भाषाया: संवर्धनाय अनुसंधानाय च नवयुवकानाम् अतोSपि समेधनस्य आवश्यकता वर्त्तते। प्रतियोगिताया: प्रारम्भ: मातु: सरस्वत्या: वन्दनापूर्वकं सरस्वत्या: मूर्तौ  माल्यार्पणेन  दीपप्रज्वलनेन सह सञ्जात:।  अस्य नूतनकार्यक्रमस्योपक्रमस्य  स्वरुपस्य च संकल्पना डॉ. ज्योत्स्ना श्रीवास्तव वर्यया   श्री युवराजभट्टराई महोदयद्वारा च विहिता आसीत्। आयोजनमिदमत्यन्तं सफलं शलाघ्नीयम् कतिपयपक्षैश्च आश्चर्यकरं  च अवर्तत। अद्य यावत् प्रायः सर्वेषु विद्यालयेषु समायोज्यमानेषु, समायोजयिष्यमाणेषु च संस्कृतस्य पारम्परिक प्रतियोगिताभ्य: पृथग्भूय संस्कृतमाधुनिकतया संयोजनदृशा कार्यक्रमोSयमत्यन्तमेव सान्दर्भिक: उपयुक्तश्च संसिद्ध:। कार्यक्रमस्य सफलायोजने दीपककुमारशर्मण: महद् योगदानम् आसीत्।
न्यू राजेन्द्रनगरस्थितेन बालभारती पब्लिक विद्यालयेन एव  सम्प्रति वार्ता:  इति नाम्ना संस्कृतसमाचार वाचनप्रतियोगिता समायोजिता आसीत् ।

Monday, May 8, 2017

फ्रान्स् निर्वाचनं समाप्तं- मक्रोणाय अग्र्यत्वम्।
पारीस् > यूरोप् भूखण्डस्य भविष्ये निर्णायकमिति मन्यमानं फ्रान्स् राष्ट्रस्य निर्वाचनं समाप्तम्। रविवासरे सम्पन्ने अन्तिमचरणे निर्वाचने एन् मार्ष् दलस्य स्थानाशी यूरोप्यन् यूणियन् संघस्य अनुकूली च एम्मानुवल् मक्रोण् नामकाय विजयसाध्याता कल्प्यते। नाषणल् फ्रण्ट् दलस्य नेता मारिन् ले पेन् नामकः मक्रोणस्य मुख्यप्रतियोगी अस्ति।
     निर्वाचनात् प्रागेव प्रकाशितेषु अभिवीक्षणफलेषु मारिन् वर्यात् मक्रोण् वर्यः अग्रगामित्वं प्राप्तवानस्ति। गुरुवासरे आधिकारिकं फलप्रख्यापनं भविष्यति।


ओडीषा मन्त्रिमण्डलं पुनर्घटितम्।
भुवनेश्वरम्> दश नूतनपुरुषान् संयोज्य ओडीषामुख्यमन्त्री नवीन् पट्नायिक् स्वमन्त्रिमण्डलं पुनःसंघटितवान्। नवमुखेषु चत्वारः सहमन्त्रिरूपेण नियुक्ताः। विद्यमानौ द्वौ सहमन्त्रिणौ क्याबिनट् पदं प्राप्तवन्तौ।
विद्यालये हिन्दी पाठनं निर्बन्धरुपेण मा भवतु - सर्वोच्चन्यायालयः।
नवदिल्ली> विद्यालयेषु अष्टमकक्ष्यापर्यन्तं हिन्दीपठनं निर्बन्धरूपेण  भवेदिति सार्वजनीनतात्पर्यनीतिन्यायापेक्षा सर्वोन्नतनीतिन्यायालयेन  तिरस्कृता । हिन्दी निर्बन्धत़या  पाठयितुं न शक्यते ;  तादृशमेकं सम्मतपत्रं अवतारितं चेत् श्व: कोपि संस्कृतम्  पञ्चाबीं वा ऩिर्बन्धरूपेण पाठनीयमिति वदन्ति चेत् किं कर्तुं शक्यते इति उच्चन्यायाध्यक्षस्य आध्यक्ष्ये उत्पीठिकया पृष्टा । हिन्दीभाषाया: प्रोत्साहनाय  सर्वकारेण बहूनि कार्याणि  क्रियमाणानि सन्ति इति न्यायालयेन सूचितम् । एतत्सर्वमपि सर्वकारनयानाम् भाग:    ; तत्र रेखानुमतिदाने न्यायालय: अशक्त: इति च न्यायालयेन व्यक्तीकृतम् । देहली बी जे पी वक्ता अश्विनी उपाध्याय:  न्यायापेक्षां समर्पितवान् । देशीयोद्ग्रथनाय हिन्दी निर्बन्धरूपेण अवश्यम् पाठयेदिति  ; शासनघटनानुसारं तस्य व्यवस्था वर्तते इति च  न्यायापेक्षायां सूच्यते ।
बोयिङ्  विमानं तथा वातलोकयानम्  च अतिक्रान्तुं स्वकीयेन जेट् विमानेन सह चैना ।।
 षाङ्हाय:> आगोलवत्करणकालघट्टे स्वकीयै: उत्पन्नै: लोकविपणिं जिता चैना   व्योमयानव्यवसायरङ्गेपि सान्निध्यं शक्तं करोति ।चैनया निर्मितं तद्देशीयं  यात्राजेट् विमानम्  इदंप्रथमतया  उड्डयनं  कृतम् । अशीति: (८० ) निमेषात्मकं डयनं समाप्य १६८ ( अष्टषष्ट्युत्तरशतम् )  यात्रिकाणां कृते सुसज्जं विमानम् भूमिं प्रत्यागत्य सुस्थितम् अभवत् । औषधादारभ्य यन्त्रमनुष्यपर्यन्तम् उत्पन्ननिर्माणाय आवलिस्थायाम् मेय्ड् इन् चैना  २०२५ (पञ्चविंशत्युत्तरद्विशतम् ) पद्धत्यां सुप्रधाननिर्मिति: एव जेट् विमानम् । चैनाया: वैयवसायिक  वायुयन्त्र निर्माण महाविधानेन ( कोमेर्स्यल्  एयर् क्राफ्ट् कोर्परेषन् ओफ् चैना  (कोमाक् ) ) सी ९१९  ( नवदशोत्तरनवशतम् )  जेट् विमानं निर्मितम् । २०२४ ( चतुर्विंशत्युत्तरद्विसहस्र् ) तमे  वर्षे लोके अतिबृहत्तरा व्योमयानविपणि:  इति स्थानम् अमरीकाम्  उल्लङ्घ्य चैना स्वायत्तीकुर्यात् ।
बुद्धिशक्त्या  महावैज्ञानिकम् ऐन्स्टीन् महोदयम् अतिशेते द्वादश वयस्का रजौरी।
लण्टन्> बुद्धिशक्तिमापने अल्बर्ट् ऐन्स्टीन् स्टीफन् होक्किङ् वर्यौ अतिशेते भारतीयवंशो जाता रजौरी पवारः। ब्रिट्टण् राष्ट्रस्य चेषयर् देशे वासति सा।  ब्रिट्टनस्य प्रसिद्धस्य बुद्धिमापनकेन्द्रस्य मेन्स नाम संस्थायाः परीक्षायां ऐन्स्टीन्  होक्किङ् महोदयाभ्यां द्वौ अङ्गौ अधिकं प्राप्य तया विजिता। गते मासे माञ्चस्टर् नगरे एव परीक्षा आयोजिता। द्विषष्ठ्यधिकशतम् (१६२)अङ्काः तया प्राप्ताः।
अस्याः पिता डॉ सुराज् कुमारः मासञ्चर् विश्वविद्यालयस्य गवेषक-वैज्ञानिकः भवति।   माहाराष्ट्रायाः बारामती एव अस्याः जन्म देशः।
अष्टादश वर्षेभ्यः अधोजानां विभागे प्राप्ता अधिकः अङ्कः भवति अयम्। प्रतिभामापनाय निर्दिष्टाङ्कः चत्वारिंशत् अधिकशतमेव। षट्चत्वारिंशदधिक नव शतोत्तर (१९४६)तमे स्थापितस्य चरित्रे विंशतिसहस्रं संख्याकाः विद्यार्थिनः १६२ अङ्कः प्राप्ताः सन्ति।
नरेन्द्रमोदिना एव काश्मीर राज्यस्य समस्याः परिहर्तुं शक्यते।
जम्मु> प्रधानमन्त्रिणा नरेन्द्रमोदिना एव काश्मीर राज्यस्य समस्याः परिहर्तुं शक्यते इति जम्मूकाश्मीररा ज्यस्य मुख्यमन्त्रिणी मेहबूबा मुफ्ति। काश्मीर राज्ये शान्तिं प्रापयितुं   आवश्यकं निश्चयदार्ढ्यम् आज्ञाशक्तिश्च केवलं  मोदिनः सकाशे एव  वर्तते। काश्मीरकीं समस्यां परिहर्तुं यदि मोदिवर्यः यं किमपि निर्णयं स्वीकरोति चेत्  तेन सह सम्पूर्णं राष्ट्रं तिष्ठति एव। मोद्या सह जनानां सहवर्त्तित्वं साहाय्यं च वर्तते। तदेव तस्य शक्तिः।  २०१५ तमे लाहोर गन्तुं पाक्किस्थान प्रधानमन्त्रिणं द्रष्टुं मोद्या स्वीकृतं निर्णयं तस्य शक्तिरेव सूचयति मेहबूब अवदत्।

Sunday, May 7, 2017

दिल्ल्यां विषवायुपरिस्रवः - ४५० छात्राः आतुरालयप्रविष्टाः।
नवदिल्ली> दक्षिणपूर्वदिल्ल्यां विषवायोः परिस्रवेण अस्वस्थबाधिताः पञ्चाशदधिक चतुश्शतं विद्यालयीयछात्राः नव अध्यापकाश्च आतुरालयं प्रविष्टाः तुग्लक्काबादे राणी झान्सी सर्वोदय कन्याविद्यालयः , सर्वकार बालिका सीनियर् सेक्कन्टरि विद्यालयः इत्येतयोः विद्यालययोः छात्राः एव अस्वस्थबाधिताः अभवन्। सर्वे सुरक्षिता इति मुख्यमन्त्रिणा अरविन्द् केज्रिवालेन निगदितम्।
     शनिवासरे प्रभाते विद्यालययोः समीपस्थायाः वायुसम्भरणशालायाः परिस्रवणमभवत्। चीनादेशादानीतं कीटनाशिनीनिर्माणोपकारकं क्लोरोमीतैल् पैरिडिन् नामकं वायुरूपं वस्तु एव दुरन्तकारणमभवत्
योगिन: मार्गे चौहान: -  मध्यप्रदेशे २५ (पञ्चविंशति:) विरामदिनानि  निष्कास्यन्ते।
       भोपाल:>उत्तरप्रदेशे मुख्यमन्त्री योगी आदित्यनाथ: सार्वजनीन-विरामदिनानि ऊनीकृतवान्; शासनक्रममेतम् अनुसृत्य मध्यप्रदेशसर्वकारेणापि २५ (पञ्चविंशति:) विरामदिनानि निष्कास्यन्ते।  प्रमुखानां जनन,मरण , वार्षिकदिनेषु दीयमानविरामा:  एव  निष्कास्यन्ते । २० (विंशति:) त: २५ (पञ्चविंशति:) विरामदिनानि एवं निष्कासयितुम् उद्दिष्टानीति शिक्षामन्त्री  दीपक जोशी उक्तवान् । भगतसिंहस्य चरमवार्षिकदिने विरामदानेन छात्रा:  तमुद्दिश्य किं पठेयु:?, तथा च विरामदानापेक्षया  तत् कस्य जन्म, चरमवार्षिकं वा भवतु; तेषां जीवनं सम्भावनाश्च  छात्रान् पाठयाम: इति दीपक जोशी योजितवान्।   कानि कानि विरामदिनानि निष्कासयेयु: इति आलोचनायाम् वर्तन्ते।  एकस्मिन् शैक्षणिकवर्षे विरामदिनानि ३५ ( पञ्टत्रिंशत् ) इति ऊनीक्रियन्ते इत्यपि सूचना अस्ति।  मध्यप्रदेशसर्वकारस्य सार्वजनीनदिनदर्शिकानुसारं ७६ (षट् सप्तति:) विरामदिनानि सन्ति।  एतेषु ५४ (चतुष्पञ्चाशत्) नियन्त्रितविरामाश्च अन्तर्भवन्ति।  एकस्मिन् अध्ययनवर्षे १५० (सार्धशतम्) प्रवृत्तिदिनानि सन्ति  तानि च १८५ (पञ्चाशीत्युत्तरशतम्) इति वर्धयितुमेव  सर्वकारै: लक्षीक्रियन्ते।।
सेना रहस्याणि अपहृताः त्रयः पाक्क् चाराः गृहीताः।
लख्नौ >उत्तरप्रदेश-भीकरविरुद्ध संघस्य तथा महाराष्ट्रा आरक्षकाणां च आसूत्रिते प्रवर्तने त्रयः पाक्किस्थान चाराः गृहीताः।  ते ऐ एस् ऐ प्रवर्तकाः इति संशयो वर्तते। अफ्ताफ् अलि, अल्ताफ् खुरेषि, जावेद् इक्बाल् एते गृहीतवन्तः।  उत्तरप्रदेशस्य फैसाबाद्तः गृहीतस्य अफ्ताबस्य वाचः अवलम्ब्य बुधवासरे रात्रौ मुम्बाईतः अन्ये गृहीतवन्तः। अफ्ताबस्य दूरवाण्यां फैसाबाद् मध्ये वर्तमानस्य सेनाकेन्द्रस्य चित्राणि आसन्। अमृतसर देशस्य सेनाप्रस्थानानि एषः पाक्क् हैक्कम्मीषणरं निवेदिचवान्। भारतस्य प्रमुखानि मन्दिराणि तथा तीर्थस्थानानि च आक्रमितुं ते नियुक्ताः इति आरक्षकाः वदन्ति। खुरेष्याः गृहात् ७१.५७ लक्षं रूप्यकाणि अपि गृहीतवन्तः।