OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 14, 2017

इत: परं सर्वेषु निर्वाचनेषु  सम्मतिदानं कृतमित्यस्य  रेखापत्रम् ।।
                     नवदिल्ली > लोकसभां तथा  नियमसभां  प्रति  इत: परं प्रचाल्यमानेषु सर्वेषु निर्वाचनेषु सम्मतिदानं कस्मै दत्तम् इति प्रदर्श्यमानं  विविपाट् संविधानम्  प्रवृत्तिपथम् आनयेत् इति देशीयनिर्वाचनसमित्या व्यक्तीकृतम् । निर्वाचनयन्त्रेषु अस्तव्यस्ततायै साध्यता वर्तते इति प्रतिपक्षकक्षिभि:  आक्षेपम् उन्नीतसाहचर्ये आहूते योगे एव निर्वाचनसमित्या निर्णय: व्यक्तीकृत:। सप्त (७) अखिलभारतीय पक्षदलानि ,  पञ्चत्रिंशत् (३५) राज्यपक्षदलानि  च  आहत्य द्विचत्वारिंशत्  (४२) अङ्गीकृतपक्षदलानि योगेस्मिन् भागं स्वीकृतवन्त:। सुतार्यतां कृत्यतां वा दृढीकर्तुं  निर्वाचनयन्त्रेषु विद्यमानानि विविपाट् रेखापत्राणि गणयेयु:  इति देशीयनिर्वाचनसमित्या: अध्यक्ष: नसीं सय्दि:  उक्तवान्। यन्त्रेषु रेखाङ्कितसम्मतिदानानि  रेखापत्राधारेण  सम्मतिदानानि च परस्परं तोलयितुम् एतत् सहायकम्  भवेत् । परिष्करणसम्बद्धमार्गरेखा:  झटिति प्रख्यापयेयु:। आगामिवर्षस्य  अर्धं तावत्  प्रवर्तनमिदं  सफलं कुर्यादिति सूचना । विविपाट् संविधानम् प्रवृत्तिपथम् आनेतुं  त्रिशतोत्तरत्रिसहस्रं ( ३३०० ) कोटि: रूप्यकाणि  , अग्रिमपरम्परानिर्वाचनयन्त्राणां कृते  नवशतोत्तरसहस्रम्  ( १९०० ) कोटि: रूप्यकाणि च व्यय: लक्षीक्रियते ।निर्वाचनप्रक्रियाया: विश्वास्यतां संरक्षयेदिति  मुख्यावश्यमेव राष्ट्रीयपक्षदलै:  उन्नीतम् इति पुरोवर्तकघटकाध्यक्ष: (फोर्वेड् ब्लोक्  सेक्रटरी ) जी देवराज: उक्तवान्।  निर्वाचनपत्रिकां प्रतिगच्छेम इति  केचन राष्ट्रीयपक्षदलस्था:  आवश्यमुन्नीतवन्त: । किन्तु दोषान् परिहर्तुं  तथा साङ्केतिकरङ्गे आगतानि परिवर्तनानि उत्प्लवनानि वा निर्वाचनप्रक्रियास्वपि प्रयुक्तानि भवेयु: इत्यासीत् सामान्यविकार:। निर्वाचनयन्त्रेषु पत्यमानं किञ्चन रेखापत्रम्  सम्मतिदायकहस्ते प्राप्यमाणम् अपरं रेखापत्रं च आवश्यकमिति  राष्ट्रीयपक्षदलै: अभिप्राया: उन्नीता:। निर्वाचनयन्त्रस्य सुरक्षितत्वम् प्रत्येकताश्च अधिकृत्य देशीयनिर्वाचनसमित्या:  निदेशकमुख्येन श्रीमता सुदीप जेन् महाशयेन  कृतावतरणेन सह योग: आरब्ध: ।         सम्मतिदाने कृते रेखापत्रम्।  कस्मै सम्मतिदानं कृतमिति स्फुटीकर्तुं   रेखापत्रं प्राप्तुं योग्यं संविधानम् भवति विविपाट् ।