OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 24, 2017

चीनासीमायां भारतीयव्योमसेनाविमानं भग्नं - अवशिष्टानि दृष्टानि।
नवदिल्ली> भारतीयव्योमसेनायाः सुखोय् - ३० नामकं युद्धविमानं परिशीलन-प्रयाणमध्ये चीनाराष्ट्रस्य सीमोपान्ते अप्रत्यक्षमभवत्। बहुहोराणाम् अन्वेषणान्ते असमराज्यस्य घोरवने अवशिष्टानि दृष्टानि। किन्तु वैमानिकद्वयमधिकृत्य कापि सूचना न लब्धा। असमस्य तेज़पुरात् उड्डयितं विमानं उत्तरदिशि ६० कि मी दूरे चीनायाः सीमासमीपमेव रडार् यन्त्रात् अप्रत्यक्षं जातम्।
    भारतीयव्योमसेनायाः नष्टभूतं अष्टमं युद्धविमानं भवति इदं सुखोय्। २४० सुखोय् विमानानि भारतव्योमसेनायै  सन्ति।