OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 31, 2016

रियोनगरस्य संस्कृतलोकः
रियो>ब्रसीलस्य रियो डि जनिरो ओलिम्पिक्स् महोत्सवेन श्रद्धेयम् अभवत् । किन्तु तत्र संस्कृतभाषायाः लोकमपि वर्तते। आस्मिन् लोके राज्ञी इव विराजमाना संस्कृत-शिक्षिका अस्ति ब्रसील् देशीया 'ग्लोरिया'। नवदशे वयसि भारतम् आगत्य स्वामी दयानन्दसरस्वत्याः शिष्या अभवत् सा। एतस्याः महोदयायाः नाम ग्लोरिया अरियेर इति। एकषष्टिवयस्का  एषा संस्कृतं पठित्वा ब्रसील देशस्य विभिन्नेषु भागेषु इदानीं संस्कृतं पाठयति च। पञ्च त्रिंशत् ग्रन्थानां रचयित्री भवति। संस्कृतभाषातः पोर्चुगीस् भाषायां प्रतिकृतानुवादानि ते। अष्ट संख्यकाः उपनिषदः इतः पर्यन्तं तया अनूदिताः। भगवद् गीतायाः पोर्चुगीस् भाष्यः एव अस्याः आधुनिकः ग्रन्थः । पातञ्जलं योगसूत्रम् अस्मिन् संवत्सरे प्रकाशयिष्यते।
अस्याः महोदयायाः विद्यामन्दिरं नाम विद्यापीठे सहस्रपरिमिताः छात्राः पठन्ति। तस्मिन् वयोवृद्धाः च सन्ति। १९८४ तमे कलाशालायां पठिता आसीत् सा। तस्मिन् समये आसीत् दयानन्द सरस्वत्याः अमेरिका सन्दर्शनम्। स्वामिनः प्रभाषणात् प्रभाविता सा भारतसंस्कृतिमधिकृत्य पठितुमारब्धवती। वर्ष पञ्चकेन स्वामिनः शिष्या भूत्वा संस्कृतं पठितवती। इदानीं ब्रसील् देशे बहवः शिष्याः सन्ति तस्यै। कोप्पकबाना नाम देशे भवति अस्याः संस्कृतविद्या मन्दिरम्।
सीरियायां प्रवृत्ताक्रमणेषु इस्लामिकस्टेट गुल्मस्य प्रवक्ता मृत्युमुपगतः  
 अमाक़न्यूज़ इति वार्ताभिकरणेन प्रोक्तं यत् एजेंसी एलप्पो नगरे सैन्याक्रमणे अबू-मुहम्मद-अल-अदनानिनः मृत्युः संजाता. असौ सुदीर्घकालात् आईएस गुल्मस्य नेतृत्वं अकरोत् | इदानीं तस्य मृत्योः कारणं स्पष्टं नास्ति | मई मासे एकस्मिन् श्रव्य संदेशे अदनाना मुसलमाः पश्चिमी देशेषु  आक्रमणाय अध्यर्थिताः |
 महारष्ट्रायां अग्निशाखावनानि (कण्टल्) इतःपरं संरक्षितवनम्।
मुम्बई>महाराष्ट्र राज्ये सर्वकारभूमौ विद्यमानानि समस्तानि कण्टल् वनानि संरक्षणीयवनमण्डलरूपेण विज्ञापितानि। कण्टल् वनं समस्तं संरक्षणीयवनमिति प्रख्यापितं प्रथमराज्यं भवति महाराष्ट्रा!
महाराष्ट्रस्य ७२० कि.मी.परिमिते समुद्रतीरे २९८३९ हेक्टर परिमितानि अग्निशाखावनानि विद्यन्ते! तत्र १६५५४हेक्टर् परिमितानि सर्वकाराधीने भवन्ति!
     महाराष्ट्रस्य अग्निशाखाप्रदेशेभ्यः वनत्वविवक्षा दातव्येति मुम्बई उच्चन्यायालयेन २००५ तमे वर्षे  आदिष्टमासीत्।

पश्चिमबंगालः परं बंगालः।
कोल्कोत्ता>पश्चिमबंगराज्यं इतःपरं बंगाल् इति नाम्नि विज्ञायते। बंगालीभाषायां बंग्ल इति राज्यस्य नाम।
    विधानसभायां एतदधिकृत्य प्रमेयः ३१सामाजिकान् विरुध्य १८९ सामाजिकानां मतदानैः अङ्गीकृतः।

Tuesday, August 30, 2016

पालयन्ति शुनकैः वीथयः
WhatsApp तः लब्धं चित्रम्
कोच्ची > केरळेषु मार्गाणि शुनकैः पूरिताः इति भान्ति। केन्द्र मन्त्रिणा मेनका गान्धिना वन्ध्यीकरणं कृत्वा वीथीशुनकानां संख्या नियन्त्रणाय आदेशः दत्तः असीत्। आदेशपालने केरळस्य शासकाः विमुखाः आसन् इति मेनका गान्धीमहोदयया उक्तम्। प्रतिदिनं बहवः जनाः शुनकस्य आक्रमणेन व्रणिताः । वयो भेदं विना सर्वान् आक्रमितुं शक्ताः भवन्ति शुनकाः। वार्तामाध्यमेषु शुनकस्य चरितानि सदा परामृष्टाः । वाट्स् आप् फेस् बुक् आदि  नूतन माध्यमेषु हास्यचित्राणि प्रचलन्ति। जनैः तेषां रोषप्रकाशनाय नव माध्यमानि उपयुज्यन्ते च।
भरतवाक्यम् - शासकाः जनानाम् पालकाः भवन्तु ।
 वैद्यबिरुदप्रवेशनम् - एकीकृतशुल्कव्यव्यवस्था न युक्ता।
  तिरुवनन्तपुरम् > (केरलम्) > वैद्यबिरुदप्रवेशनाय  स्वाश्रयशैक्षिकसंस्थानाम् एकीकृतशुल्कव्यव्यवस्था इति निर्देशम् अङ्गीकर्तुं न शक्यते इति केरलसर्वकारः।एकीकृतशुल्कव्यव्यवस्था इति निर्देशः अप्रायोगिकः इति आरोग्यविभागसचिवया के के शैलजा महोदयया सूचितम्। किन्तु एकीकृतशुल्कव्यव्यवस्था अङ्गीक्रियते चेत् प्रवेशनस्य ५०% स्थानानि सर्वकारविभागाय दास्यतीति स्वाश्रयशैक्षिकसंस्थापक्षतः निर्देशः दत्तः अस्ति। किन्तु एतदङ्गीकर्तुं सर्वकारः सन्नद्धः नाभवत्। तथा च वैद्यबिरुदप्रवेशनं सम्बन्‍ध्य सर्वकार-स्वाश्रयशैक्षिकसंस्थयोः तर्कः अपरिहार्य इव वर्तते।

 ओलिम्पिक्स् पतकविजेतृभ्यः खेल् रत्न पुरस्काराः समर्पिताः। 
  नवदेहली > रियो ओलिम्पिक्स् २०१६ मध्ये भारतस्य अभिमानपात्रेभ्यः पि.वि सिन्धू , साक्षी मालिक् , दीपा कर्माकर् , जित्‍तु राय् इत्यादिभ्यः कायिकरत्नेभ्यः राष्ट्रं खेल्-रत्न पुरस्कारम् असमर्पयत्। देशीयकायिकदिनसम्बन्धतया नवदहल्यां संघटिते कायिकपुरस्कारदानयोगे राष्ट्रपतेः प्रणब् मुखर्जी महोदयात् एते पुरस्कारं स्वीकृतवन्तः। एतैः सह योगे १५ क्रीडकेभ्यः अर्जुनपुरस्कारः,६ परिशीलेकेभ्यः द्रोणाचार्यपुरस्कारः,त्रयाणां कृते ध्यान्चन्द्‌ पुरस्कारः च समर्पितः।
 संस्कृतेन विना आयुर्वेदस्य अध्ययनं न शक्यते -श्रीनिवासवरखेडि
 कोयम्बत्तुरु>संस्कृतेन विना आयुर्वेदस्य अध्ययनं न शक्यते इति  कोयम्बत्तुरु आयुर्वेदमहाविद्यालये एकदिवसीया विचारगोष्ठ्यां भाषमाणः आसीत् कर्णाटक-संस्कृतविश्वविद्यालयस्य भूतपूर्वः कुलपतिः डा. श्रीनिवासवरखेडि महोदयः। अगस्टमासस्य 28 दिनाङ्के कोयम्बत्तुरु आयुर्वेदमहाविद्यालये संस्कृत-संवर्धन-प्रतिष्ठानेन आयुर्वेदमहाविद्यालयेषु अध्यापनरतानां संस्कृतशिक्षकाणां कृते  संस्कृतेन आयुर्वेदः, आयुर्वेदाय संस्कृतम्, इति एकदिवसीया विचारगोष्ठी आयोजिता । अस्याः गोष्ठ्याः उद्घाटनम् कोयम्बत्तुरु-चिन्मयमिशन् संस्थायाः स्वामी-अनुकूलानन्दसरस्वती अकरोत्, । श्री.अनन्तकल्याणकृष्णन् महोदयः अध्यक्षः आसीत्, एषः संस्कृतभारती, दक्षिणतमिल्नाडु मण्डलस्य अध्यक्षः च । विचारगोष्ठ्यां विषयविशेषज्ञत्वेन समागतः आसीत् कर्णाटकसंस्कृतविश्वविद्यालयस्य भूतपूर्वः कुलपतिः डा. श्रीनिवासवरखेडि महोदयः । अस्यां विचारगोष्ठ्यां संस्कृत-संवर्धन-प्रतिष्ठानस्य कार्यपालकः श्रीमान् लक्ष्मीनरसिंह-महोदयः गोष्ठ्याः महत्त्वं कथयित्वा लक्ष्यम् उद्देश्यं च अवर्णयत् । डा. रघुरामभट्टः, प्राचार्यः कोयम्बत्तुर् आयुर्वेदमहाविद्यालयः, संस्कृतशिक्षकाणां महत्त्वं तथा संस्कृतेन आयुर्वेदपठनस्य कीदृशाः लाभाः इत्येतस्मिन् विषये सर्वान् उदबोधयत् । अपूर्वशर्मा विचारगोष्ठ्याः सञ्चालनम् अकरोत् । गोष्ठ्याम् आभारतात् प्रायेण त्रिंशत् शिक्षकाः उपस्थिताः आसन् । श्रीमती निरञ्जना धन्यवादसमर्पणम् अकरोत् ।

सौराष्ट्रनर्मदा-अवतरणसेचनयोजना
प्रधानमंत्री अद्य राजकोटे सौनी इति  सौराष्ट्रनर्मदा-अवतरणसेचनयोजनाया प्रथमचरणस्य  उद्घाटनं करिष्यति | अस्याः योजनायाः अन्तर्गतं सौराष्ट्रस्य  जलाशयाः नर्मदायाः जलेन प्रपूर्यिष्यन्ते।

अमेरिकाभारतयोः लॉजिस्टिक्स इति संभारतन्त्रसन्धिः 
भारत अमेरिका देशयोः मिथः  परस्परं सैन्यस्थलानां उपयोगार्थं लॉजिस्टिक्स इति संभारतन्त्रविषयकं  सैन्यसन्धिः हस्ताक्षरैः प्रमाणीकृतः | येन देशद्वयाभ्यां परस्परं जल, थल, वायु सैन्यस्थलानां विकासः, विनिर्माणं च समेत्य विविध गतिविधीनां आदान प्रदानं संभविष्यति |

 वार्ताः 
 * केन्‍द्रीयगृहमंत्रिणः  राजनाथसिंहस्य नेतृत्‍वे सर्वदलीयं शिष्‍टमण्‍डलं सितम्‍बरमासस्य चतुर्थे दिने जम्‍मूकाश्‍मीरं प्रयास्यति । अद्य  काश्‍मीरोपत्यकायां बहुत्र निषेधाज्ञा इति संचाररोधादेशः निराकृतः।

* भारत- म्‍यांमाभ्यां  नवीकरणीयोर्जा पारम्‍परिकौषधव्‍यवस्‍थां समेत्य सन्धिचतुष्टकं हस्‍ताक्षरैः प्रमाणितम् ।

* उच्‍चतमन्‍यायालयेन बुलंदशहरदुष्‍कृति प्रकरणस्य  राज्‍यतो बहिर्वादश्रवणविषयिन्यां याचिकाविषये   उत्‍तरप्रदेशप्रशासनाय अथ  राज्‍यमंत्रिणे आजमखानाय अध्यर्थनापत्रं प्रख्यापितम् ।

* राष्‍ट्रपतिना  पी.वी.सिंधु साक्षीमलिकः दीपाकर्माकरः जीतूरायश्च राजीवगांधीखेलरत्‍न इति क्रीडापुरस्‍कारेण बहुमानिताः ।

* यमन राजधान्यां अदननगर्यां  सैन्य शिविरे  आत्‍मघात्याक्रमणे बम्ब विस्फोटेन न्यूनान्न्यूनं षष्टि जनाः कालकवलिताः संसूच्यन्ते ।

Monday, August 29, 2016

जीववायुं स्वीकृत्य उड्डयमानः आकाशबाणः - भारतस्य प्रयत्‍नफलम्।
श्रीहरिक्कोट्ट> स्क्राम् जेट् यन्त्रस्य परीक्षणविजयः बाह्याकाश-गवेषणमण्डले भारतस्य गतिवेगं वर्धिष्यते। न्यून व्ययेन किन्तु अन्यून वेगेन बाणान् बाह्याकाशं नेतुं 'स्क्राम् जेट्' सङ्केतेन शाक्यते इति ऐ०एस्० आर् ०ओ संस्थया उक्तम्। श्री हरिकोट्टायाः सतीष् धवान्‌ केन्द्रतः  रविवासरे प्रातः षट् वादने आसीत् विक्षेपणम् । ज्वलनाय प्राणवायुः अन्तरीक्षतः स्वीक्रियते इत्येव भवति अस्य बाणस्य विशेषः। विजयविक्षेपणस्य अन्ते बाणः वंग समुद्रे निर्दिष्टस्थाने पतितः। शब्द्स्य षट्गुणित वेगेन गन्तुं शक्यते बाणस्य इति सर्वान् अतिशेते भारतीया इयं बाणविद्या।

Sunday, August 28, 2016

 रेल्यानं पथविभ्रंशितम्। गतागतं स्थगितम्।
यात्रिकाः सुरक्षिताः ।


कोच्ची > केरळे एरणाकुळं जनपदे  अङ्कमाली रेल् निस्थानसमीपे करुकुट्टीप्रदेशे अनन्तपुरीतः मंगलापुरम् गम्यमानं एक्स्प्रेस शक्टम् रात्रौ पञ्चोन त्रिवादने (२.५५) आपदि प्रविष्टम्  यानस्य S3 आरभ्य 12 पर्यन्तं शायन पेटिका तथा  ए1 बि1 पेटिका च रेलतः भ्रंशिताः अभवन्। यात्रिकाः सुरक्षिताः इति रेल् अधिकारिणः सम्प्रतिवार्तां प्रति अवदत्।
    बहूनि दीर्घदूरयानानि व्यतिचलितमार्गानि कृतानि। अन्यानि यानानि समीपनिस्थानेषु यात्रां समापयन्ति स्म।
दुर्घटनाकारणमधिकृत्य अन्वेषणम् आरब्धम्। अङ्कमालीतः अनन्तपुरी तथा चालक्कुटीतः मङ्गला पुर-पर्यन्तं उत्तर दक्षिण भागेषु रेल्या नानि अधुना चालयन्ति। सर्वकारीय लोकयानानीच विशेषसेवाम् कुर्वन्ति।

पाकिस्तानप्रशासितकश्मीराय साहाय्यपुटकस्योद्घोषणा भविष्यति
नवदेहली>प्रधानमन्त्री नेन्द्रमोदी  पाकिस्तानप्रशासितकश्मीरस्य अथ च गिलगितबल्तिस्तानक्षेत्रस्य विस्थापितजनानां कृते शीघ्रमेव 2000 कोटिरुप्यकाणां साहाय्यपुटकस्य उद्घोषणा करिष्यति, विस्रंभवर्तास्रोतोभिः परिज्ञायते यदेतदर्थं प्राशासनिक सज्जता पूर्णतां गतासाहाय्यपुटकस्य  विस्तृतविवरणस्य निर्माणं  गृहमंत्रालयेन क्रियते, मन्त्रिमण्डलस्य संस्तुत्यर्थं च प्रेषयिष्यते, जम्मूकाश्मीरस्य  सर्वकारेण  36,348 लाभार्थि परिवाराणां परिज्ञानं विहितमस्ति।

 तुर्की देशे व्योमाक्रमणम्
ब्रिटेनस्थे सीरियन ऑब्ज़रवेटरी फॉर ह्यूमन राइट्स इति संघटनेन अवादि यत् सीरियायां तुर्क्याः सद्य प्रवर्तिते व्योमाक्रमणे चत्वारिंशत् जनानां 40 मृत्युः संसूच्यते। एकस्मिन् अन्ये आक्रमणे तुर्की सैन्यबलेन प्रतिपादितं यत् मृतानां संख्याः पञ्चविंशतिः अस्ति। एते समेsपि  कुर्द चरमपंथानुयायिनः सन्ति।
Sanskrit Day Celebration 2016 by Govt: of Kerala

 प्रधानमन्त्री-मेहबूबा मेलनम् अभवत्।
नवदिल्ली> जम्मु-काश्मीरविषये पाकिस्तानस्य कुमार्गः अपलपनीय इति काश्मीरस्य मुख्यमन्त्रिणी मेहबूबा मुफ्ती। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनानन्तरं माध्यमप्रवर्तकान् प्रति भाषमाणा आसीत् सा। काश्मीरस्य अधित्यकायां विषयान् रूक्षीकर्तुं पाकिस्तानेन प्रकोपनं कृतमिति मेहबूबा आरोपितवती। भारतेन दत्तं सौहृदं प्रतिदातुं पाकिस्तानः विमुखतां प्रदर्शयति। काश्मीरप्रतिसन्धिं परिहर्तुं समस्तविभागैः सह चर्चां कर्तुं सविशेषासूत्रणम् आवश्यकमिति मेहबूबया निर्दिष्टम्।

Saturday, August 27, 2016

अध्यापकदिने कक्ष्या चालनाय मुख्यमन्त्री
-हास्य चित्रं-मलयालमनोरमा
अनन्तपुरी> केरळराज्ये एव मुख्यमन्त्री प्रिणराय् विजयः स्वस्यमन्त्ररिपरिवारेण सह कक्ष्या चालयिष्यन्ति। अट्टक्कुळङ्ङर केन्द्रीय विद्यालये कक्ष्याचालनस्य उद्घाटनं मुख्यमन्त्री पिणराय् विजयः करिष्यति। धन- स्वास्थ्य-तद्देश-शिक्षा मन्त्रिणः च कक्ष्यां चालयिष्यन्ति। न केवलं मन्त्रिणः किन्तु संसदङ्‌गाः च कक्ष्याम् चालनीयाः इत्येवं निदेशः प्रसारितः आसीत् ।


 राज्यस्तरीयसंस्कृतदिनाचरणं कण्णूरे सवैभवं प्राचलत्

कण्णूर्> आगस्ट् मासस्य 27 त्यां जिल्ला शिक्षाधिकारिणः कार्यालयात् प्रस्थितया घोषयात्रया एव सम्मेलनस्य आरम्भः जातः । नगरसभाविद्यालयस्य जूबिलीप्रकोष्ठे आयोजितस्य सम्मेलनस्य उद्घाटनं श्री रामचन्द्रन् कटन्नप्पल्लि( बहुः   नौकामुख, पुरावस्तुविभागमन्त्री) महाशयः निरूढवान् । जिल्ला पञ्चायत्त्  अध्यक्षः श्री के वी सुमेशः अध्यक्षपदमलड़्कृतवान् । सम्मेलनस्य आमुखभाषणं   सर्वकारीयविद्याभ्यासविभागस्य अध्यक्षः  श्री के वी मोहनकुमारः(ऐ  ए एस्)  अकरोत् । चेन्नै संस्कृतभारत्याः  कार्यदर्शी  श्री श्रीरामः  संस्कृतदिनसन्देशं व्याहृतवान् । पण्डितादरणे  श्री टी के कृष्णन् नम्ब्यार् महोदयः(विरमितः अध्यापकः भारतीयसंस्कृतमहाविद्यालयः पिलात्तरा) , डा वि गोविन्दन् नम्पूतिरिः (विरमितः  शिक्षकाधीशः(प्रोफसर्) कृष्णमेनोन् स्मारकवनिताकलालयः), डा पी मनोहरः (एमेरिटस् प्रोफसर् गवः ब्रण्णन् कलालयः तलश्शेरी), श्री पी विजयः (अध्यक्षः स्कूल् ओफ् इन्ड्यन् आर्किटेक्चर् माहि)  एते आदृताः। संस्कृताध्यापकानां रचनामत्सरेषु सम्मानार्हाणां पुरस्कारदानं श्री आर् एस् षिबु महाशयेन ( उपाध्यक्षः सार्वजनिकविद्याभ्यासकेन्द्र्म्) निरूढम् । श्री सी पी पद्मराजः श्री यु करुणाकरः श्री बालचन्द्रन् मठत्तिल् श्रीमती एम् पी वनजा  श्री के एम् कृष्णदासः डा पी पी पुरुषोत्तमः, श्री के वी सुरेन्द्रः, श्रीमती विमा तेक्कुम्बात्त् , श्री सी पी प्रसूनः, श्री के बालचन्द्रः,  श्री सुरेषकुमारः, श्री टी के सन्तोषकुमारः, श्री वी जे पी नारायणः च भाषणं कृतवन्तः। संस्कृतसड़्गीतशिल्पं कार्यक्रमस्य माधुर्यं अवर्धयत्।।
वैद्यकप्रवेशः - सर्वकारादेशस्य उच्चन्यायालयेन अवष्टम्भनम्।
कोच्ची > केरळे स्वाश्रयमण्डले वैद्यक दन्तक कलालयप्रवेशः सर्वकारेण करिष्यति इति सर्वकारादेशः उच्चन्यायालयेन व्यवस्थाभिः निरस्तः। एताः व्यवस्थाः पालनीयाः -प्रवेशः नीट् इति प्रवेशनपरीक्षायाः आधारे  अर्हतापट्टिकामनुसृत्यैव भवेत्। अावेदनम् अन्तर्जालद्वारा एव स्यात्। आवेदनानां सम्पूर्णवृत्तान्तं प्रवेशनियन्त्रणाय रूपवत्कृतां जेयिंस् समितिं प्रति समर्पणीयम्। आलोकानां -अग्रेसरत्वं - प्रस्तुतसमित्याः अङ्गीकरणीयम् 

भारते अन्तर्जालाधिष्ठितपातकेषु(cyber crimes) परिमिता वृद्धिः
नवदिल्ली > गतेषु त्रिषु संवत्सरेषु भारते अन्तर्जालाधिष्ठितेषु अपराधेषु प्रतिशतं ३५० परिमितस्य वृद्धिः इति परिपठनम्।
इतःपूर्वं चीना, अमेरिका, तुर्की, ब्रसील्, पाकिस्तान् इत्यादीनि राष्ट्राणि आसन् अस्मिन् विषये प्रथमश्रेण्याम्।
 अन्तर्जाले तीक्ष्णमतीनां दूरवाणीनां च वर्धितः उपयोगः भारतं सैबर् पातकीनां प्रियस्थानम् अकारयत् इति परिपठनम् अभिप्रैति।

Friday, August 26, 2016

भाटकगर्भपात्राय निरोधः। 
नवदिल्ली - भाटकरूपेण गर्भपात्रस्य विनिमयं निरुध्य केन्द्रसर्वकारः नियमं करोति। धनं दत्वा गर्भपात्राणि विनिमयं कुर्वन्तीं व्यवस्थां निरोद्धुम् उद्दिश्य सरोगसि नियन्त्रण विधेयकाय केन्द्रमन्त्रिसभया अङ्गीकारः लब्धः।
    किन्तु अनपत्यदुःखमनुभवन्त्योः भारतीयदम्पत्योः धनविनिमयं विना निस्स्वार्थतया सन्निकर्षबन्धूनां गर्भपात्राणि उपयोक्तुं शक्यन्ते। विदेशीयाः, एन् आर् ऐ पौराः, इत्यादिभ्यः अनुमतिः न लभ्यते।

केरळे आपूर्तिपत्रम् उपडिसंम्बरमासम्। 
अनन्तपुरी - केरळराज्ये देशीयभक्ष्यसुरक्षानीतिम् आयोजयितुं निश्चयः मन्त्रिसभया कृतः। तदनुबन्ध्य नवीनम् आपूर्तिपत्रं डिसम्बर् मासाभ्यन्तरे वितरिष्यति।
    भक्ष्यधान्यार्हान् निश्चिनोतुं राज्यस्तरीयश्रेणीकरणं कर्तुमपि निश्चितम्। भक्ष्यवस्तूनां सुगमवितरणाय ब्लोक् तले  सम्भरणशालाद्वयनिर्माणं करिष्यति। भोगापूर्तिवस्तूनां समस्तविक्रयशालानां क्रियावाहित्वं वितरणस्य नियन्त्रणं च सप्लैको संस्थया निर्वूढिष्यते।

Thursday, August 25, 2016

स्कोर्पीन् अन्तर्वाहिनी - सुप्रधानरहस्यानि न बहिरागतानि।
 नवदहली > स्कोर्पीन् अन्तर्वाहिनीनां सुप्रधानरहस्यानां बहिर्गमनं न जातम् इति भारतीयनाविकसेना। विषयोऽयं राष्ट्रसुरक्षासम्बन्धः इत्यतः आभ्यन्तरस्तरे अन्ताराष्ट्रस्तरे च अन्वेषणम् आवश्यकं भवति। फ्रान्स् राष्ट्रेण सह परिपाल्यमानं नयतन्त्रबान्धवम् उपयुज्यैव अन्वेषणं करिष्यतीति नाविकसेनया सूचितम्। विषयोऽयम् अतीव गौरवतया एव फ्रञ्च् सर्वकारेण समीक्ष्यते इति भारतस्थफ्रञ्च् स्थानपतिना सूचितम्। अपि च स्कोर्पीन् अन्तर्वाहिनीनां रहस्यांशानां बहिर्गमनम् इत्यस्मिन् विषये भारतेन फ्रञ्च् आयुधनिर्माणसङ्घस्य विशदीकरणम् अभ्यर्थितम्।

भारतस्य जलान्तर्गामिनौकायाः रहस्यसूचनाः परिस्रवितानि स्म।
नवदिल्ली>भारतस्य अत्यन्ताधुनिकायाः  स्कोर्पीन् नामधेये विख्यातायाः समुद्रान्तर्गामिमहानौकायाः कार्यक्षमासहिताः साङ्केतिकसूचनाः बहिर्गतानीति दि ऒस्त्रेलियन् इति काचन ऒस्त्रेलियन् दिनपत्रिका।
     भारतस्य प्रतिरोधरहस्यानि परिस्रवितानि इति विषये रक्षामन्त्री मनोहर परीक्करः वृत्तान्तकथनपत्राय आदिशत्।
परिस्रवितानि रहस्यानि एतानीति उच्यते - नौकां प्रति सूचनास्वीकारतरङ्गदैर्घ्यस्य मानं , बहिर्गमयतां शब्दतरङ्गानां मानकं, गम्यमाना अगाधता , आक्रमणरीतिः , कार्यक्षमता इत्यादयः।

मृगसंरक्षणफलकवृन्देन श्वानहत्या निषेधः घोषितः।
अनन्दपुरी>वीथ्याम् इतस्ततः अटमानानाम् शुनकानां हननाय राज्यसर्वकारैः घोषितनिर्देशः अनुशासनविरुद्धः  इति देशीयमृगसंरक्षणवृन्देन व्यक्तीकृतः। सर्वकाराणाम् निदेशोयम् सर्वोच्चन्यायालयघोषणस्य लड़्घनमित्यपि समितेरध्यक्षेण डा आर् एम् खर्ब् महाशयेन उक्तम् । सर्वकारैः एषः निर्देशः पुनर्विचिन्तनीयः इत्यपि  तेन सूचितम् ।

देशीयाध्यापकदिने केरळानां मुख्यसचिवः कक्ष्यां प्रचालयिष्यति।
   तिरुवनन्तपुरम् > अस्य वर्षस्य देशीयाध्यापकदिने केरलानां मुख्यसचिवः पिणरायि विजयः कक्ष्यां प्रचालयिष्यति। तिरुवनन्तपुरे अट्टकुलङरा सेन्ट्रल् उच्चविद्यालये एव देशीयाध्यापकदिनस्य  औद्योगिककार्यक्रमः।'जीवितशैली' इत्यस्मिन् विषये भवति मुख्यसचिवस्य कक्ष्याचालनम्। मद्यं, उन्मादकवस्तूनि,धूम्रपानं, आलस्यं,जीवितशैलीरोगाः, अनारोग्यभक्षणक्रमः इत्यादीन् प्रतिरोद्धुं छात्रसमूहस्य शक्तीकरणम् एव मुख्यं लक्ष्यम्। मुख्यसचिवेन सह अन्यैः सचिवैः , सामाजिकैः च एकैकस्मिन् विद्यालये कक्ष्याचालनं करणीयम् इति सचिवानां योगे निश्चितं वर्तते।
संस्कृते बाल-कविता पाठोत्सवः।
 पुदुच्चेरी >पुदुच्चेरीस्थः संस्कृत -बाल -साहित्य परिषदेन संस्कृत बाल-कविता-पाठोत्त्सवः समायोज्यते । देहलिस्थस्य श्री अरविन्दाश्रमस्य परिसरे सेप्तंबर् मासस्य नवमेदिनाङ्गे सायं पञ्च वादने अनुष्ठास्यते । स्वस्य कविता श्रावयतुं तत्र सन्दर्भः लभ्यते। सर्वोवोत्तम बालकवितायाः कृते बाल साहित्य परिषदेन विशेष सम्मानः गौरवं धनं च प्रदास्यते इति परिषदस्य निदेशकेन डाँ सम्पदानन्दमिश्र महोदयेन उक्तम्। सम्पर्क सूची - sampatanandamishra@gmail.com / 09952888350

व्याकरणवर्गः संस्कृत - शिक्षकाणां कृते
संस्कृतशिक्षकाणां कृते संस्कृतभारती मध्यभारतप्रान्तेन आयोजयिष्यमाणः "द्वि-दिवसीयः व्याकरणवर्गः"
वर्गस्थानम् = राष्ट्रियसंस्कृतसंस्थानं भोपालपरिसरः, संस्कृतमार्गः वागसेवनिया, भोपालम्।
(वर्गस्यावधिः = 11-12, सितम्बर 2016)
@- वर्गेSस्मिन् व्याकरणमधीतुं ये इच्छन्ति ते कृपया संस्कृतकार्यकार्तृभिः सह सम्पर्कं ।
# - वर्गविषये इतोSप्यधिकं संज्ञानार्थं दूरभाषक्रमांकेSस्मिन् सम्पर्कं कुर्वन्तु -
श्री पवनद्विवेदी, संस्कृतभारती, महानगरसंयोजकः भोपालम्। मो. +91 7898996363
सोपानम् -10 Lanson Joseph St. Mary,s U P School Thevara, Kochi -13

गान्धिवधः- उच्चतरन्यायालये राहुल् गान्धिनः विशदीकरणम्।
 नवदहली > गान्धिवधे राष्ट्रिय स्वयंसेवकसङ्घस्य योगदानमस्तीति न उद्दिष्टमिति विशदीकरणेन सह राहुल्गान्धी। २०१४ तमस्य निर्वाचनसम्बन्धे एकस्मिन् योगे महात्मागान्धिनः वधे राष्ट्रियस्वयंसेवकसङ्घस्य योगदानमस्तीति राहुलेन उक्तमासीत्। परामर्शोऽयं विवादः अभवत्। एतत्सम्बन्ध्य राजेष् महादेवकुन्दे नामकेन युवकेन राहुलस्योपरि महाराष्ट्रायां न्यायालये अपकीर्तिव्यवहारः समर्पितः आसीत्। एतस्य विशदीकरणरूपेण उच्चतरन्यायालये समर्पितायां सत्यप्रस्तावनायां‍, राष्ट्रियस्वयंसेवकसङ्घस्य योगदानमिति न उक्तं, किन्तु तत्सम्बन्धाः केचन जनाः इत्येव मया उद्दिष्टाः इति सः विशदीकरणम् अयच्छत्। राहुलस्य कृते प्रमुखः अभिभाषकः कपिल् सिबलः न्यायालये उपस्थितिम् अकरोत्।

जयललितायाः उपरि उच्चतरन्यायालयस्य रूक्षविमर्शः। 

नवदहली > तमिल्नाटु मुख्यसचिवायाः जयललितायाः उपरि उच्चतरन्यायालयस्य रूक्षविमर्शः। सामाजिकप्रवर्तका इत्यतः यः कोऽपि विमर्शः अपि अभिमुखीकर्तुं सन्नद्धा भवतु इति उच्चतरन्यायालयेन सूचितम्। राज्यस्य भरणाधिकारं प्राप्य जयललितया उच्चतरन्यायालये नैरन्तर्येण अन्यानां राष्ट्रियनेतृणामुपरि अपकीर्तिव्यवहाराया समर्प्यन्ते। पञ्चवर्षाभ्यन्तेरे २०० अन्यायाः एव तमिल्नाटु सर्वकारेण समर्पिताः सन्ति।नैरन्तर्येण अन्यायसमर्पणेन जनाधिपत्यावकाशान् मा प्रतिरोधयतु, एवंरीत्‍या नियमस्य दुरुपयोगः, न्यायालयस्य समयनाशः च न कर्तव्यः इति न्यायालयेन स्मारितम्। एकस्यान्यायस्योपरि वादश्रवणवेलायामेव उच्चतरन्यायालयेन एवम् अभिप्रेतम्।

शब्दातिवेगक्षेपणायुधं युद्धविमाने योजयित्वा भारतव्योमसेना - अद्भुतस्तब्धाः बृहच्छक्तयः।
 जोध्पूर् > शब्दादिजवं क्षेपणास्त्रं ब्रह्मोस्, व्योमसेनायाः 'सुखोय्' युद्धविमाने संयुज्य परीक्षणं कर्तुं भारतम्। व्योमसेनया आगस्त् २४ तः २६ पर्यन्तं जयसालमीरस्य पोखराने  क्षेपणायुधपरीक्षणं क्रियते। रष्यया निर्मितं भवति 'सुखोय्' युद्धविमानम्। व्योमसेनायाः औद्योगिकं ब्रह्मोस् विक्षेपणं नवंबर् मासे वा डिसम्बर् मासे वा भविष्यति।  प्रतिरोधमण्डले भारतस्य नूतनप्रगतिं अन्यानि राष्ट्राणि अद्‌भुतेनैव निरीक्षन्ते।

 गृहमन्त्रिणः जम्मूकाश्मीरयात्रा
गृहमन्त्री राजनाथसिंहः  हिंसाप्रभावित काश्मीरोपत्यकायां  सुरक्षाव्यवस्थायाः  समीक्षां विधातुं द्विदिवसीय काश्मीरयात्रां प्रतिष्ठते | अत्रान्तरे राजनाथसिंहः हुर्रियत नेतृभिः साकं सम्भाषणप्रयासं करिष्यति | इतः प्राक् प्रधानमन्त्रिणा नरेंद्रमोदिना विगतदिवसेषु कश्मीरे उमर अब्दुल्ला इत्येतस्य प्रतिनिधित्वे  विरोधिदलानां प्रतिनिधिमंडलेन सहोपवेशनं समाचरितम्  |

कांस्यपदकविजेत्री देशे प्रत्यावर्तिता 
रियो ओलंपिक प्रतिस्पर्धायां कांस्यपदकविजेत्रीमल्लयुद्ध -कुशला साक्षिमलिकस्य देशे प्रत्यावर्तनानन्तरं देहल्याः वायुपत्तने भव्यं स्वागतं सञ्जातम् | स्रोतोभिः परिज्ञायते यत् तस्याः स्वागताय  हरियाणाप्रशासनस्य पञ्चमन्त्रिणः वायुपत्तने समुपस्थिताः आसन् | साक्षी प्रोक्तवती यदहं राष्ट्राय सर्वश्रेष्ठप्रदर्शनं कर्तुमिच्छति स्म:|ओलंपिकस्पर्धानन्तरं जीवनं परिवर्तितम् | प्रसन्ना अस्मि यत् देशस्य परिवारस्य च गौरववर्धापने समर्था सम्प्रवृत्ता |

 राजनाथसिंहः जम्मू-काश्मीरे।
 श्रीनगर् > जम्मू-काश्मीरस्य सङ्घर्षावस्थां परिशोधयितुं केन्द्र-आभ्यन्तरसचिवः राजनाथसिंहः अद्य काश्मीरं प्रापयत्। काश्मीरस्य समस्याः परिहर्तुं राष्ट्रियचर्चा आवश्यकी इति प्रतिपक्षदलेन कृतायां चर्चायां प्रधानमन्त्रिणा उक्तमासीत्। एतदनुसृत्यैव आभ्यन्तरसचिवस्य काश्मीरसन्दर्शनम्। बुधवासरे,गुरुवासरे च राजनाथसिंहेन
 काश्मीरस्य विविधैः राष्ट्रियनेतृभिः सह चर्चा क्रियते। किन्तु अद्य राजनाथसिंहस्य .काश्मीरसन्दर्शनात् पूर्वं सञ्जाते सङ्घर्षे एकः युवकः मृतः। तथा च प्रतिषेधानुयायिभिः सुरक्षासेनया सह जातेषु सङ्घर्षेषु मरणसंख्या ६८ अभवत्।

Wednesday, August 24, 2016

शब्दातिवेगप्रक्षेपास्त्रं युद्धविमाने संघट्य भारतव्योमसेना - अद्भुतस्तब्धाः बृहच्छक्तयः।
 जोध्पूर् > शब्दातिवेगक्रूयिस्प्रक्षेपास्त्रं ब्रह्मोस्, व्योमसेनायाः 'सुखोय्' युद्धविमाने संघट्य परीक्षणं कर्तुं भारतम्। व्योमसेनया आगस्त् २४ तः २६ पर्यन्तं जयसालमीरस्य पोखराने  प्रक्षेपास्त्रपरीक्षणं क्रियते। रष्यया निर्मितं भवति 'सुखोय्' युद्धविमानम्। व्योमसेनायाः औद्योगिकं ब्रह्मोस् विक्षेपणं नवंबर् मासे वा डिसम्बर् मासे वा भविष्यति।  प्रतिरोधमण्डले भारतस्य नूतनप्राप्तिः अन्यानि राष्ट्राणि अद्‌भुतेनैव निरीक्षन्ते।

जय्षायाः आरोपणम् अन्वेष्टुम् अङ्गद्वयसमितिः।
  नवदहली > रियो ओलिम्पिक्स् मध्ये दीर्घदूरधावनस्पर्धायां भारतं प्रतिनिधीकृत्य स्पर्धितायाः ओ पी जय्षायाः आरोपणमन्वेष्टुं केन्द्रसर्वकारेण अङ्गद्वयसमितिः प्रख्यापिता। मत्सरवेलायां भारतस्य औद्योगिकप्रतिनिधीनां साहाय्यं वा सामीप्यं वा न लब्धमिति जय्षया आरोपितमासीत्। अपि च जलं लब्धुमपि महान् क्लेशः अनुभूतः इति जय्षया उक्तम्। एतदन्वेष्टुं कायिकसहकार्यदर्शी ओंकारकेडिया, कायिकनिदेशकः विवेक् नारायणः इति द्वयोः अङ्गयोः समितिः शब्दातिवेगक्षेपणायुधं युद्धविमाने संघट्य भारतव्योमसेना - अद्भुतस्तब्धाः बृहच्छक्तयः:

विश्वस्य आर्थिकमण्डले भारतस्य स्थानं सप्तमम् ।
 नवदहली > विश्वस्य आर्थिकसम्पन्नराष्ट्राणां पट्टिकायां भारतस्य स्थानं सप्तमं भवति। पट्टिकायां प्रथम, द्वितीय स्थानयोः यथाक्रमम् अमेरिका ,चैना च भवतः। पट्टिकायां कानडा, ओस्ट्रेलिया , इट्टली इत्यादीनि प्रमुखानि राष्ट्राणि भारतस्य पृष्ठतः एव। 'न्यूवेल्‌ड् वेल्त्' संस्थायाः पठनानुसारं ५२०० बिल्यण् डोलर् भवति भारतीयानाम् आर्थिकसम्पत्ति:। किन्तु जनसंख्यायाः वर्धनमेव पट्‌टिकायां भारतस्य स्थानारोहणकारणं भवति, प्रतिशीर्षायस्य विषये सामान्यतया भारतीय: दरिद्रः एव इत्यपि पठनं सूचयति।


⦁ प्रधानमंत्री नरेंद्र मोदी समुदीरयत् यत् प्रशासनं निर्धनानां कल्याणाय  समर्पिताः अथ च तेषां हितकरी योजनानां प्रवर्ततनं एवमेव करिष्यति।

⦁ संयुक्तराष्ट्रेण दाउद इब्राहिमस्य पाकिस्ताने विद्यमानतायाः भारतस्य शंकायाः  पुष्टिः कृता।

⦁ केंद्रप्रशासनं  जम्मूकाश्मीरस्य एकलक्ष चत्वारिंशत् सहस्र  यूनां कृते  वृत्ते अवसराः प्रददाष्यति ।

⦁ वस्तुसेवाकर संविधानसंशोधनविधेयकस्य पुष्ट्यर्थं  मध्यप्रदेशविधानसभायाः  एकदिनात्मकं विशेषसत्रम् अद्य अनुष्ठीयते ।

उत्तरप्रदेशे बिहारे च जलौघकारणेन स्थितिः इतोsपि गभीरा संवृत्ता । गंगा-यमुनयोः तयोर्सहायकनदिनाञ्च जलस्तरं प्रवर्धतेतराम् ।

⦁ रियो ओलिम्पिकस्पर्धायां कांस्यपदकविजेत्र्याः साक्षी मलिकस्याः  दिल्ल्यागमने  भव्यं स्वागतम् |

⦁ प्रवर्तननिदेशालयेन  शारदा चिटफंडघोटाला इति प्रवञ्चना प्रकरणे  पूर्ववित्‍तमन्त्रिणः पी0 चिदम्‍बरमस्य पत्नी नलिनीचिदम्‍बरम अन्वीक्षाय  अध्यर्थिता ।

⦁ केन्‍द्रीय मंत्रिमंडलेन  सेरोगेसी इति मातृत्वसम्बन्धिविधेयकं पारितम् । अनेन सेरोगेट मदर इति मातृत्वाधिकारः सुनिश्चीयते ।

⦁ मध्‍यप्रदेशस्य विधानसभायां  वस्‍तुसेवाकरसांवैधानिक संशोधनविधेयकं पारितम्। गोवायां विधेयकमिदम् अनुमोदनाय  अगस्‍तमासस्य अन्तिमे दिने विशेषसत्रम्  भविष्यति |

⦁ मध्‍य इटली क्षेत्रे प्रबलभूकम्‍पेन न्यूनान्न्यूनं अष्टादश जनाः कालकवलिताः ।

⦁ रियो ओलंपिक स्पर्धायां कांस्‍यपदकविजेत्र्याः  साक्षी मलिकस्य हरियाणा प्रत्यागमने भव्यं  स्‍वागतं विहितम् । बेटी बचाओ, बेटी पढ़ाओ अभियानस्य प्रचारप्रमुखपदे प्रचिता ।

Tuesday, August 23, 2016

आगमानन्दस्वामिनः जीवनदर्शनं नववंशीयेभ्यः मार्गदर्शकम् - एम् वि नटेशः।
आगमानन्दपुरस्कारेण अय्यम्पुष़ा हरिकुमारः के सुतः च समादृतौ।

कालटी> अद्वैतवेदान्तिश्रेष्ठस्य तथा समाजपरिष्कर्तुः आगमानन्दस्वामिनः आध्यात्मिकजीवनं जीवनदर्शनं च नूतनपरम्परायां युवकेभ्यः मार्गदर्शकं भवतीति श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य व्याकरणविभागप्राचार्यः एम् वि नटेशः।आदिशङ्कराचार्यस्य जन्मना पवित्रीकृतायाम् अद्वैतभूम्यां कालट्यां समायोजितं १२१तमम्  आगमानन्दजयन्तिसम्मेलनम् उद्घाटनं कृत्वा भाषमाणः आसीत् नटेशवर्यः। समाजोद्धारणं - विशिष्य दलितवंशीयानां प्रगतिः - संस्कृतप्रचारणं च तस्य महानुभावस्य श्वासोच्छ्वासौ आस्तामिति तेनानुस्मृतम्।
      अस्मिन् कार्यक्रमे सर्वोत्तमसंस्कृतप्रचारकाय दीयमानः आगमानन्दपुरस्कारः सम्प्रतिवार्तायाः मुख्यसम्पादकाय अय्यम्पुष़ा हरिकुमाराय दत्तः।अचिरेणैव कालेन सम्प्रतिवार्ताः इति अन्तर्जालदिनपत्रिका आभारतं संस्कृतानुरागिणां मध्ये प्रशंस्यमाना वर्तते, अपि च इदंप्रथमतया छात्राणां वार्तावाचनसंप्रेषणमपि संयोज्य अध्यापकेषु छात्रेषु च नवोत्साहं जनयन्ती वर्तते इति हरिकुमारस्य संस्कृतप्रचरणं परिचाययन् आगमानन्दस्मारकसमित्याः कार्यकर्तृप्रमुखः प्रोफ. पि वि पीताम्बरः अब्रवीत्।
  दलितविभागक्षेमप्रवर्तकाय दीयमानः पुरस्कारः कूवप्पटि स्वदेशिने के. सुताय समर्पितः। कार्यक्रमे अस्मिन् समित्याः अध्यक्षःप्रोफ. के एस् आर् पणिक्कर् महाशयः अध्यक्ष पदमलंकृतवान्। आचार्यः एम् के कुञ्ञालः, संस्कृतपपण्डितः एम् के वावुक्कुट्टिवर्यः, प्रोफ.टि.एन् शङ्करप्पिल्लै वर्यः , केएन् चन्द्रप्रकाशः च भाषणं कृतवन्तः।

Monday, August 22, 2016

काश्मीर् समस्यापरिहाराय सर्वेषां राष्ट्रियदलानाम् ऐक्यम् आवश्यकम् - नरेन्द्रमोदी।
 नवदहली > जम्मू-कश्मीर् समस्यापरिहाराय सर्वाण्यपि राष्ट्रियदलानि एक्यभावेन अग्रे गच्छन्तु इति प्रधानमन्त्री नरेन्द्रमोदी। काश्मीरस्य अधुनातनावस्थायाम् आशङ्का वर्तते इति प्रधानमन्त्रिणा सूचितम्। राष्ट्रस्य भरणव्यवस्थामनुसृत्य समस्यानां शाश्वतपरिहारः करणीयः इति तेन अभिप्रेतम्।प्रतिपक्षसङ्घेन सह कृतायां चर्चायां भाषमानः आसीत् प्रधानमन्त्री। गतदिने भूतपूर्वसचिवस्य ओमर् अब्दुल्लस्य नेतृत्वे प्रतिपक्षसङ्घः राष्‍ट्रपतिना सह चर्चाम् अकरोत्। ततः प्रधानमन्त्रिणा सह अपि सङ्घः चर्चां करोति स्म।

 आङ्गलशासनकालीनान् सम्प्रदायान् परिष्कर्तुं केन्द्रसर्वकारस्य पर्यालोचना।
 नवदहली > आङ्गलशासनकालीनान् सम्प्रदायान् परिष्कर्तुं नरेन्द्रमोदिनः सर्वकारस्य निश्चयः। कालानुसृतं परिष्करणं सर्वेष्वपि मण्डलेषु आवश्यकम् इत्येव सर्वकारस्य निश्चयः। इदानीं धनव्ययगणनपत्रिकावतारणस्य काल एव केन्द्रसर्वकारेण परिष्क्रियते। अधुना फेब्रुवरिमासस्य अन्तिमसप्ताहे एव केन्द्रसर्वकारेण धनव्ययगणनपत्रिकावतारणं क्रियमाणं वर्तते। एतत् परिष्कृत्य अवतारणं जनुवरिमासे कर्तुमेव आलोचना भवति। रेलयानमन्त्रालयस्य धनव्ययगणनपत्रिकावतारणं परिष्कृत्य सामान्यवतारणसहितमिति केन्द्रसर्वकारेण निश्चितं वर्तते। इदानीं अवतारणकालमपि परिष्कृत्य सम्पूर्णं परिष्करणमेव केन्द्रसर्वकारेण लक्ष्यीक्रियते।
 माध्यमानां स्वतन्त्रतया वार्ता प्रकाशनाय अधिकारः भवितव्यः- न्यायाधिपः कमाल् पाषा
कोच्ची > माध्यम धर्मान् विरुध्य किमपि न करणीयम् इति केरळस्य ऊच्च-न्यायालयस्य न्यायाधिपेन न्याय. बि कमाल् पाषमहोदयेन उक्तम्। केन राज्यशासनं करणीयम् इति निश्चयः अपि वार्तामाध्यमानि क्रियते इति वदति चेत् तत्र अन्भुतोक्तिः नास्ति । तेषां लोखन्यः शक्तिः कियन्मात्रमिति जानन्ति सर्वे। भारतस्य स्वातन्त्र्यासमर कालादारभ्य जानन्ति च । भारतीयानां स्वतन्त्रतासंग्रामे अत्र विद्यमानेषु विकास-प्रक्रियासु च वार्तामाध्यमानां  प्रवर्तनप्रदानत्वम् अस्ति इति च पाषा महोदयेन उक्तम्। विस्मरणातीताः व्रणवेदनाः न वर्तन्ते। कृतद्रोहाः अमर्षणीयाः न भवन्ति। कालस्य प्रयाणे जाते व्रणविरोपनं जायेत इत्यत्र न संशयः इति न्यायाधिपः कमाल् पाषा महोदयः अवदत्। स वैट्टिलाप्रदेशस्थां एकां सांस्कारिकसमितिं उद्घाटयन् एवं अब्रवीत्।

 संस्कृताध्यापक-समितेः राज्यस्तरीयसंस्कृतदिनाघोषः कण्णूरे भविष्यति । 
कण्णूर्> अस्य मासस्य 27 दिनाड़्के कण्णूरस्थ नगरसभोच्चविद्यालये कार्यक्रमः आयोजितः भवति ।  आदरणीयः गतागतमन्त्री श्री कटन्नप्पल्लि रामचन्द्रः कार्यक्रमे मुख्यातिथिः । पण्डितादरणम्  , कलासांस्कारिककार्यक्रमाः, मरत्तुकलि ,पुरस्कारदानम्  च इतरे विशिष्टांशाः । संस्कृताध्येतृणाम् अध्यापकानाम्  संस्कृतप्रेमिणाम् संस्कृताभिमानिनाम् सर्वेषाञ्च हार्दं स्वागतमपि ।।


रुदन्ति लोकाः उम्रान् बालकाय ज्येष्ठः नष्टः।
बेय्रूट्> लोकमानसम् मुञ्चत्यश्रूणि। सिरियायाः पञ्चवयस्केन बालकेन साकं युद्धवक्त्रात् रक्षितः ज्येष्ठः मृतः अभवत्। बालकः सिरियायाः अलप्पो नगरात् भग्नानाम् आलयानाम् अवशिष्टान्तर्भागात् रक्षितः आसीत्।  इदानीम् आन्तरिक-रक्तस्रावेन एव एतस्य मृतिः।
अलेप्पोयाम् इदानीं युद्धेन त्रिशतम् (३००) जनाः मृताः

भारतीयानां प्रार्थना -
लोकाः समस्ताः सुखिनो भवन्तु ।

Sunday, August 21, 2016

संस्कृत-सप्ताहः अद्य सम्पूर्णतामेति।
कालटी>  न केवलं भारते,विश्वस्य कोणे कोणे अपि संस्कृतवाराचरणम् अद्य संपूर्णमभवत्।  विविधैः कार्यक्रमैः नयनमनोहराणि आसन्। कार्यक्रमाः केरळे प्राधमिक-विद्यालयछात्राणां ओन् लैन् द्वारा संस्कृतवार्तावतरणं श्रद्धेयमासीत् विश्वे ऐदम् प्राथम्येन विद्यालय छात्राणां वार्ता वाचनं सम्प्रतिवार्तया आयोजितम्। कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयेन लघु चलनास्पर्धा आयोजयति च। संस्कृतभारतया आभारतं संस्कृत-संभाषणशिबिराणि च आयोजितानि। गुर्जर देशे देवसायूज्यं संस्कृतप्रतिष्ठापनेन आयोजितः संस्कृतसप्ताहाघोषः द्वाविंशे (22) दिने विविधैः कला कार्यक्रमैः सम्पूर्यते। भरतस्य विविधराज्यसर्वकारेणापि राज्यस्तरीय आचरणानि आयोजितानि। कानपुरस्य विक्रमाजीत सिम्हासनातन धर्मविद्यालयेन 11 मासात्मकस्य अनौपचारिक-संस्कृतकेन्द्रस्य उद्घाटनं कृतम् । लखनौ विश्वविद्यालये वाद विवाद प्रतियोगिता आसीत्।
एवं संस्कृतमहोत्सवः पुनरारम्भणाय विश्वे पूर्यते।
अय्यम्पुष़ा हरिकुमाराय आगमानन्दपुरस्कारः।
कालटी>  आगमानन्दस्वामिस्मारकसमित्या संस्कृतभाषाप्रचारकाय दीयमानः आगमानन्दपुरस्कारः ‌अस्मिन् संवत्सरे सम्प्रतिवार्ताः इति अन्तर्जालपत्रिकायाः मुख्यसम्पादकाय अय्यम्पुष़ा हरिकुमाराय दीयते। दलितविभागक्षेमप्रवर्तकाय दीयमानाय  पुरस्काराय कूवप्पटि स्वदेशी के.सुतः अर्हति।
     संस्कृतपण्डितः अद्वैतवेदान्ताचार्यः सर्वोपरि सामाजिकपरिष्कर्ता स्वामी आगमानन्दः स्वजीवनं संस्कृतभाषायाः प्रचारणाय पोषणाय तथा अधःस्थितवर्गाणां समुद्धरणाय च समर्पितवान् आसीत्। तस्य स्मरणार्थं रूपवत्कृतया आगमानन्दस्मारकसमित्या प्रतिसंवत्सरं एकैकस्मै दलितक्षेमप्रवर्तकाय संस्कृतप्रचारकाय च पुरस्कारः दीयते।
   अस्य संवत्सरस्य पुरस्कारजेता अय्यम्पुष़ा हरिकुमारः एरणाकुलं तेवरा सेन्ट् मेरीस् यू.पि.एस् विद्यालये संस्कृताध्यापक अस्ति। आकाशवाण्याः ए-ग्रेड् कलाकाररूपेण विद्यमानः अयं  २५ संवत्सराणि यावत् संस्कृते कैरल्यां च  गानरचना नाटकनिदेशः इत्यादिषु विलसन्नयं केरल शैक्षिकविभागस्य संस्कृतप्रयुक्तिपुरुषेषु अन्यतमः अस्ति। एकस्मात् संवत्सरात् पूर्वम् आरब्धायां सम्प्रतिवार्तायां छात्राणां वार्तावतरणमपि आयोज्य संस्कृतानुरागिणां प्रशंसापात्रमभवच्च।
   आगस्त् मासस्य २२तमदिनाङ्के कालट्याम् आयोज्यमाने सम्मेलने पुरस्कारसमर्पणं भविष्यति। पुरस्कारप्रख्यापनवेलायां समित्याः अध्यक्षः के एस् आर् पणिक्करः, कार्यकर्ता के एन् चन्द्रप्रकाशः, प्रोफ. पि.वि.पीताम्बरः इत्यादयः सन्निहिताः आसन्।

 काश्मीर् संघर्षः- राष्ट्रियपरिहारः एव आवश्यकः।
   नवदहली > जम्मुकाश्मीरे जायमानानां संघर्षाणां परिहाराय राष्ट्रियचर्चा आवश्यकी इति काश्मीरस्य प्रतिपक्षदलम्। एतत् अभ्यर्थ्य काश्मीरस्य भूतपूर्वमुख्यसचिवस्य ओमर् अब्दुल्लस्य नेतृत्वे २० प्रतिपक्षनेतार: राष्ट्रपतिं प्रणब्मुखर्जीमहोदयम् अमिलन्। काश्मीरसंघर्षेषु राष्ट्रियस्वरूपमस्ति इति निर्णयाय केन्द्रसर्वकारः अशक्तः जातः इति प्रतिपक्षदलेन उक्तम्। विना विलम्बमेव राष्ट्रियचर्चायै केन्द्रसर्वकारः सन्नद्ध: भवतु इत्यपि प्रतिपक्षदलेन अभ्यर्थितम्।

रिसर्व् बाङ्क् कृते नूतनः अध्यक्षः।
  नवदहली > कालावधिं पूर्तीक्रियमाणस्य रघुरामराजस्य स्थाने रिसर्व्  बाड्क् कृते नूतनः अध्यक्षः। आर् बि ऐ उपाध्यक्षः डा. उर्जित् पटेलः एव नूतनः अध्यक्षः। ५२ वयस्कः सः वाणिज्यवित्तकोशविदग्धः भवति। अस्य नियमनाङ्गीकारः मन्त्रिसभायाः नियमनसमित्‍या कृतः वर्तते। सप्तंबर् ४ तः वर्षत्रयात्मकं कालम् उर्जित् पटेलः आर् बि ऐ अध्यक्षस्थानम् अलङ्करिष्यति। येल् विश्वविद्यालयतः आर्थिकशास्त्रे शोधकार्यबिरुदं सम्पादितः एषः महोदयः रघुरामराजस्य विश्वस्तः इत्येव व्यवह्रियते।

रियो ओलिम्पिक्स्- पादकन्दुकक्रीडा सुवर्णपतकं ब्रसील् कृते। 
              रियो डि जनीरो > मधुरप्रतिकारेण जर्मनीदलं पराजित्य ब्रसील् दलेन रियो ओलिम्पिक्स् मध्ये सुवर्णपतकं प्राप्तम्। अन्तिमक्रीडायां षूटौट् मध्ये ५-४ इत्यनुपाते ब्रसील् दलेन जर्मनीदलं पराजितम्।षूटौट् मध्ये ब्रसील् कृते अन्तिमावसरे नेय्मरेण लक्ष्यं प्राप्तम्। निश्चिते समये द्वाभ्यामपि दलाभ्याम् एकैकं लक्ष्यं प्राप्तमासीत्। गते विश्वचषकानुक्रमणे जर्मनीदलेन ब्रसील् दलं पराजितमासीत्। विजयेनानेन ब्रसील् दलं मधुरं प्रतिकारमपि अकरोत्।

रष्या भारतस्य विश्वस्तसुहृद् - प्रधानमन्त्री। 
नवदहली > रष्या सर्वदा भारतस्य विश्वस्तसुहृद् भवति इति प्रधानमन्त्री नरेन्द्रमोदी। रष्यया सह भारतस्य बान्धवः विश्वासपूर्णः एव, कालः अस्य बान्धवस्य साक्षी भवति - प्रधानमन्त्रिणा उक्तम्। रष्यायाः उपप्रधानमन्त्रिणे दिमित्री रोगोस् महोदयाय नवदहल्यां सज्जीकृते स्वीकरणसमारोहे एव प्रधानमन्त्रिणा एतत् अभिप्रेतम्। रष्यया सह उभयपक्षबान्धवं प्रबलीकर्तुं भारतं सर्वदा सन्नद्धमेव इति रष्यायाः राष्ट्रपतये अर्पिते सन्देशे प्रधानमन्त्रिणा सूचितम्।

Saturday, August 20, 2016

रजतशोभायां भारतम्।
रियो डि > ओलिम्पिक्स् मेलायां वनितानां पिच्छकन्दुकक्रीडायाः अन्तिमे चरणे भारतस्य पि वि सिन्धुवर्यायै रजतपतकम्। क्रीडात्रयपर्यन्तम् अनुवर्तिते अन्तिमे चरणे  स्पेयिन् देशीयां करोलिना मारिनां प्रति तृतीयायां क्रीडायां पराजयं प्राप्य द्वितीयस्थानं लब्धवती।




आनन्दसिन्धौ भारतम्।
कोच्ची >सुवर्णपतकं नष्टेभूतमपि पि वि सिन्धोः अभूतपूर्वविजये भारतीयाः आनन्दतुन्दिलाः वर्तन्ते। नानाकोणेभ्यः अभिनन्दनानि प्रवहन्ति।
    रियो ओलिम्पिक्स् मध्ये ह्यः प्रवृत्ते वनितानां पिच्छकन्दुकस्पर्धायाः - बाड्मिन्टन् - अत्यन्तं रोमाञ्चजनके अन्तिमचरणे तृतीयक्रीडा विनष्टा अपि विश्वस्य प्रथम स्थानीयां करोलिना मरीनां प्रति पराभवेन प्राप्तं  रजतपतकं सुवर्णशोभामतिक्रामति।
   पिच्छकन्दुकक्रीडायां प्राप्तपतका प्रथम वनिता भवति पि वि सिन्धू। तथा ओलम्पिक पतकप्राप्ता पञ्चमवनिता च। भारतस्य प्रधानमंत्री नरेन्द्रमोदी , राष्ट्रपतिः प्रणाब् कुमार् मुखर्जी, क्रिकेट इतिहासः सच्चिन् , अनेके राजनैतिकनेतारः, कायिकमण्डलप्रमुखाश्च अभिनन्दनानि प्रकाशितवन्तः।


Friday, August 19, 2016

 इतः परं प्रतीक्षा  सिन्धौ ।
रियो>  रियो ओलिम्पिक्स्  कायिकमामाड़्के  पदकं कस्मिन्नपि विभागे न प्राप्तवतः   भारतस्य प्रतीक्षा  इतोपि न विनष्टा । बाड्मिन्टण् तारं पी वी  सिन्धुः वनिताविभागं सेमि फैनल् मत्सराय स्थानं प्राप्ता इति अस्माकम् आशावहम् ।                        

 दीपायाः जीत्तोश्च खेलरत्ना पुरस्कारः ।।
       रियो> उज्ज्वलप्रकटनैः ओलिम्पिक्स् जिंनास्टिक्स् वोल्ट्  विभागस्य फैनल्मत्सरे चतुर्थस्थानं  प्राप्तवत्याः  दीपा कर्माकरस्य  तथा  ओलिम्प्यन् षूट्टर् जीत्तु रायस्य च खेलरत्ना पुरस्काराय कायिकपुरस्कारनिर्णयसमित्या  निर्देशः दत्तः । गुरुवासरे एव एतस्य प्रख्यापनं भविष्यति ।

Thursday, August 18, 2016

चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया
Hon. Education Minister, Prof. C Revindranath Introduce LP School Students For Sanskrit Newsreading
 लखनऊ विश्वविद्यालये संस्कृतविभागे संस्कृतसप्ताह: आयोजित:।
संस्कृत सप्ताहमवलम्ब्य संस्कृतभारती अवधप्रान्तः तथा लखनऊ विश्वविद्यालयस्य संयुक्ततत्वावधाने विश्वविद्यालयस्य संस्कृतविभागे संस्कृतसप्ताह: सहर्षेणायोजित: | आयोजने वाद-विवाद प्रतियोगिताया: आयोजनं सम्पन्नम् | प्रतियोगितायां असंख्याका: विद्यार्थिन: भागं गृहीतवन्त: | तेभ्यः पुरस्कारः प्रमाणपत्रञ्च प्रदत्तः । ‘संस्कृत शिक्षाया:प्रासंगिकतेति’ विषयमनुसृत्य छात्रै: पक्षविपक्षयो: स्वविचारा: प्रस्तुता: | तत हि  पूर्वविभागाध्यक्षाणां प्रो. बृजेश कुमार शुक्ल महोदयानाम् आशीर्वचांसि छात्राणां कृते लाभप्रद: संजातानि | वर्तमानै: विभागाध्यक्षै: प्रो. रामसुमेर यादवै: संस्कृतसम्भाषणाय प्रेरणा प्रदत्ता | प्रतियोगिताया: निर्णायकरूपेण विभागीया: डॉ. प्रयागनारायण मिश्र महाभागा:, भारतीय विद्याभवनस्य प्राध्यापिका: डॉ. अनुभा वाजपेयी महाभागा: आस्ताम् | कार्यक्रमस्य संचालनं डॉ. अशोक कुमार शतपथी महोदयेन विहितम् | उ.प्र. संस्कृत संस्थानस्य प्रशासनिकाधिकारिभिः डॉ. जगदानन्द झा महाभागै:स्वागतसम्बोधनं एवञ्च शोधाध्येतृभि: डॉ. कुलदीपक शुक्लैः,अनिल कुमार महाभागै:, अरुण कुमार निषाद महाभागै:, रोशन सिंह महाभागै:व्यवस्था सम्पादिता | कार्यक्रमे ऽस्मिन् डॉ. अभिमन्यु सिंह, डॉ. पत्रिका जैन, डॉ.श्यामलेश, डॉ. नेहा खरे, डॉ. सन्तप्रकाशादय: विभागै: छात्रै: साकमेवोपस्थिता: आसन् |

 चित्रकला तथा मेधिनी कला प्रतियोगिता आयोजिता।
 संस्कृतभारती अवधप्रान्तः द्वारा 17 अगस्त 2006 तमे दिनांके आर. एस. एस. एकेडमी, कृष्णा नगर, लखनऊ विद्यालये चित्रकला तथा मेधिनी कला प्रतियोगिता आयोजिता।  प्रतियोगितायां प्रायः 70 छात्राः भागं गृहीतवत्यः । करतलोपरि मेधिनीकला निर्मीय तत्र वदतु संस्कृतम् जैसे वाक्यं लेखनीयमासीत् । चित्रकलायाः पूर्णं विवरणं प्रतिभागिन्यैः लेखनीयमासीत् । रक्षाबंधात् प्राक् निर्मितैषा कला भ्रातृन् वदतु संस्कृतम् इति संदेशं दास्यति। अस्याः परिकल्पना डॉ. सरिता श्रीवास्तव जगदानन्द झा मिलित्वा कृतवन्तौ ।

 संस्कृतसप्ताहस्य शुभारम्भावसरे ११मासात्मकस्य अनौपचारिकसंस्कृतकेन्द्रस्य उद्घाटनं सम्पन्नम्।
कानपुरम्> १६अगस्तम्। संस्कृतसप्ताहस्य प्रथमदिवसे  कानपुरस्थे विक्रमाजीत-सिंहसनातनधर्म- महाविद्यालये संस्कृतसप्ताहस्य शुभारम्भावसरे ११मासात्मकस्य अनौपचारिकसंस्कृतकेन्द्रस्य उद्घाटनं सम्पन्नम्। उल्लेखनीयं यत् संस्कृतस्य प्रचार-प्रसाराय राष्ट्रियसंस्कृत संस्थानस्य योजनान्तर्गतं चिते केन्द्रेऽस्मिन् संस्थानद्वारा शिक्षकरूपेण सवृत्तिनियुक्ति: क्रियते।           कार्यक्रमे अध्यक्षतां निर्वहन् डॉ. शिवबालकद्विवेद: जीवने संस्कृताध्ययनस्य आवश्यकतां सविस्तरं प्रतिपादितवान्। मुख्यातिथि: मातृस्थानम् इति कानपुरस्य प्रतिनिधि-मासिक-पत्रिकाया: सम्पादक: अनूपशुक्लमहोदय: कानपुरे संस्कृतस्य गौरवशालीतिहासस्य सन्दर्भोल्लैखै: अवागमयत्। महाविद्यालयस्य उपप्राचार्या डॉ. सुप्रिया शुक्ला स्वस्य सम्बोधने उक्तवती यत्संस्कृतं विना अस्माकं परिचय: एव न दातुं शक्यते।                   कार्यक्रमे विभागीयशिक्षका: छात्रा: गणमान्या: अतिथय: उपस्थिता: आसन्। उद्घाटनसमारोहस्य अन्तिमचरणे संस्थानेन नियुक्ता केन्द्रशिक्षिका श्रीमती रेनूसिंह विधिवद् अध्यापनम् आरब्धवती।

 उत्तर प्रदेश संस्कृत संस्थाने 25 दिवसीय कर्मकाण्डप्रशिक्षण- शिविरस्य उद्घाटनं सम्पन्नम् ।
 लखनऊ 17 अगस्त। संस्कृतदिवसस्य पूर्वदिने उत्तर प्रदेश संस्कृत संस्थाने 25 दिवसीय कर्मकाण्डप्रशिक्षण- शिविरस्य उद्घाटनं सम्पन्नम् ।उद्घाटने मुख्यातिथिः डॉ. महानन्द झा, विशिष्टातिथिः प्रो. आजाद मिश्रः आसन् । डाॅ. झा विधिहीनमसृष्टन्नमिति गीतायाः उद्धरणं प्रस्तुवन् उक्तवान् यत् अदक्षिणमिति पदे अल्पार्थवाची नञ् समासः अस्ति । कर्मकांडप्रशिक्षकेण डॉ. अंजनी मिश्रेण विषयोपस्थापनं विहितम्। अस्मिन्नवसरे 30 प्रशिक्षणार्थिनः स्वकीयं नामांकनं कृत्वा समुपस्थिताः आसन् । कार्यक्रमस्य संचालनं धन्यवादज्ञापनञ्च जगदानन्द झा वर्यैः कृतम् ।

 संस्कृत-दिवसमालक्ष्य "आकाशवाण्या: संस्कृत-सौरभार्थं ध्वन्यंकितं कवि-सम्मेलनं
संस्कृत-दिवसमालक्ष्य "आकाशवाण्या: संस्कृत-सौरभार्थं ध्वन्यंकितं कवि-सम्मेलनं २०-दिनांके मासेsस्मिन् रात्रौ सार्ध-नववादने ६६६-किलोहार्ट्ज्-इति राजधानी-वाहिकया प्रसारयिष्यते।

Wednesday, August 17, 2016

संस्कृत दिनस्य अनुबन्धतया श्वः आरभ्य  प्रथम - चत्वार कक्ष्यायाः छात्राणां वार्तावतरणं आरभ्स्यते 
अनन्तपुरी > केरलस्य शिक्षामन्त्री गुरुवर्यः सी.रवीन्द्रनाथ महोदयः वार्तावतरणस्य शुभारम्भे स्वागतं कृत्वा वार्तावतारकान् छात्रान् पुरतः अवतारयिष्यति ॥ विद्यालयेषु प्रभाते संस्कृतदिनमहोत्सवे मन्त्रिणः भाषणं छात्राणां पुरतः प्रदर्श्यते
 रियो ओलिम्पिक्स् : पि.वि. सिन्धू ,श्रीकान्तः च क्वार्टर् मध्ये ।
    रियो डि जनीरो > रियो ओलिम्पिक्स् मध्ये भारतस्य पि.वि.सिन्धू ,श्रीकान्तः च क्वार्टर् फैनल् प्रविष्टौ। बाड्मिन्टण् पुरुषविभागे श्रीकान्तः डेन्मार्क् क्रीडकं यान्‌ यो योर्गेन्सं पराजितवान्। वनिताविभागे पि.वि. सिन्धू चैनायाः ताय् सुयीङिनं च पराजितवती।

 ९२ वर्षपरिमितं रेलयानमन्त्रालयस्य धनव्ययगणनपत्रिकावतरणं केन्द्रसर्वकारः परिसमापयति।
   नवदहली > आङ्गलशासनकालादारभ्य क्रियमाणं रेलयानसम्बन्धं धनव्ययगणनपत्रिकावतरणं केन्द्रसर्वकारः परिसमापयति। अस्य सम्प्रदायस्य ९२ वर्षाणां पुरातनत्वमस्ति। अधुना एकस्य आर्थिकवर्षस्य सामान्यधनव्ययगणनपत्रिकावतरणात्परं रेलयानसम्बन्धं धनव्ययगणनपत्रिकावतरणपि सर्वकारै: क्रियमाणं वर्तते। अग्रिमवर्षादारभ्य सम्प्रदायोऽयं न भविष्यतीति केन्द्रसर्वकारेण सूचना दत्ता। रेलयानमन्त्रालयस्य प्रवर्तनादिकं केन्द्रधनमन्त्रालयस्य परिधावेव आवश्यकम् इत्येव केन्द्रसर्वकारस्य निर्णयः ।अपि च सामान्यधनव्ययगणनपत्रिकासमर्पणानन्तरं क्रियमाणेन रेलयानधनव्ययगणनपत्रिका समर्पणेन जायमानस्य धनव्ययस्य नियन्त्रणमपि नूतनपरिष्कारेण उद्दिश्यते।

 प्रधानमन्त्रिणः प्रभाषणं निराशाजनकम् - उच्चतरन्यायालयस्य अध्यक्ष:।
  नवदहली > स्वातन्त्र्यदिनसन्देशतया चेङ्‌कोट्टायां प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतं प्रभाषणं निराशाजनकमासीदिति उच्चतरन्यायालयस्य अध्यक्षः टि. एस् ठाकूर् महोदयः । प्रभाषणे बहव: विषया: मोदिना परामर्शिताः, किन्तु न्यायाधिपानां नियमनकार्यविषये किमपि न उक्तम्, एतत् निराशाजनकमेव - अध्यक्षेण सूचितम्। न्यायाधिपानां नियमनकार्येषु जायमानः विलम्बः राष्ट्रस्य नीतिन्यायव्यवस्थां प्रतिकूलतया बाधते इत्यपि महोदयेन स्मारितम्। अधुना उच्चन्यायालयेषु न्यायाधिपानां शून्यता अत्यधिका वर्तते इति पूर्वमेव सूचनाः आसन् ।

 नरेन्द्रमोदिनं कृतज्ञतां संसूच्य बलूच् नेतारः।
  नवदहली > पाकिस्थानस्य बलूच्प्रविश्यायां जायमानानां स्वयंभरणप्रक्षोभानां कृते साहाय्यं प्रख्यापितं नरेन्द्रमोदिनं कृतज्ञतां संसूच्य बलूच् नेतारः। ह्यः देहल्याम् स्वातन्त्र्यदिनप्रभाषणे बलूच् प्रक्षोभान् परामर्श्य प्रधानमन्त्रिणा नरेन्द्रमोदिना भाषितमासीत् । बलूचिस्थानप्रविश्यायां जायमानानां मनुष्याधिकारध्वंसनप्रवर्तनानमुपरि भारतस्य शब्दः सर्वदा वर्तते, तत्रत्यैः सङ्घै: क्रियमाणानां स्वतन्त्रताप्रवर्तनानां कृते भारतसर्वकारस्य माध्यमानां च सहयोगः अवश्यं वर्तते इति च प्रधानमन्त्रिणा सूचितम्। प्रधानमन्त्रिणः एतत्परामर्शं प्रति बलूच् रिप्पब्लिकन् दलेन कृतज्ञता अर्पिता च।

Monday, August 15, 2016

झार्खण्डे जलोपप्लवः - अष्ट सेतवः भग्नाः। 
राञ्ची > अतिवृष्ट्या सञ्जाते जलोपप्लवे झार्खण्डराज्ये विविधजनपदेषु अष्टसेतवः भग्नाः अपसृताश्च। चत्राजनपदे जयप्रकाश् नारायण् जलसम्भरण्यां छिद्रः जातः। जलधारा अनुभूता वर्तते।

ऐषमः  राष्ट्रपतिसम्मान-महर्षि-बादरायण-व्यास- सम्मानयोः उद्घोषणा सञ्जाता |

महामहिमराष्ट्रपति: संस्कृतभाषायाः  कृते  सहर्ष सम्मान-प्रमाणपत्रम् एभ्यः प्रदास्यते  तेषु

1. श्री आर. वेंकटरमन:
2. श्री विष्वनाथगोपालकृष्ण:
3. श्री जियालालकम्बोज:
5. डॉ. भवेन्द्रझा
6. प्रो. प्रियतमचन्द्रशास्त्री
7. प्रो. गुरूपाद. के.हेगडे
8. प्रो. एस.टी नगराज:
9. श्री सनातनमिश्र:
10. श्री एस.एल.पि.आज्जनेयशर्मा
11. प्रो. (श्रीमती) लक्ष्मीशर्मा
12. प्रो. विष्वनाथभट्टाचार्य:
13. प्रो. रामानारायणदास:
14. डॉ. रामशङ्करअवस्थी
15. श्री हृदयरंजनशर्मा
16. प्रो. (डॅा.) जानकीप्रसादद्विवेदी सम्मिलिताः सन्ति

संस्कृते अंताराष्ट्रियसम्मानाय श्री फरनांडोतोला प्रचितः |

संस्कृते महर्षिबादरायनव्याससम्मानम्
1. डॉ. महानन्दझा
2. डॉ. सुन्दरनारायणझा
3. डॉ. जि.एस.वि. दत्तात्रेयमूर्ति
4. डॉ. विष्वनाथधितालः
5. डॉ. शंकरराजारमनः

एतेषु प्रदास्यते |
 
ग्रामग्रामान्तरं प्रति 80000 लोकयानानि ।।    
                 नवदेहल्ली >  125000 ग्रामान् परस्परं बन्धितुं 60% केन्द्रविहितेन लोकयानानि आगमिष्यन्ति । ग्रामीणमार्गेण लोकयानचालनमेव पद्धत्याः लक्ष्यम् । गतागतमन्त्रालयः ग्रामविकसनमन्त्रालयेन सह  सम्मिल्य चाल्यमानायाः पद्धत्याः रूपरेखा आविष्कृता । प्रधानमन्त्री ग्रामीण परिवहन योजना इति नाम पद्धत्याः अस्याः।

 पलास्तिकदेशीयपताकायाः निरोधनम्। 
नवदिल्ली - पलास्तिकविमुक्तं स्वातन्त्र्यदिनाघोषं साक्षात्कर्तुं पलास्तिकनिर्मितानां देशीयपताकानाम् विक्रय-वितरण-उपभोगानि निरुद्धानि।
   देशीयपताकानाम् अन्तःसत्तां संरक्षितुं पलास्तिकपताकानाम् उपयोगं निराकर्तुं  च क्रियाविधिं स्वीकर्तुं राज्यसर्वकारान् प्रति केन्द्रसर्वकारः निरदिशत्। निरोधनोल्लङ्घनं संवत्सरत्रयं यावत् कारागारदण्डनम् अर्हति।


 भारतीय क्रिकेटदलेन वेस्ट- इंडीज़ दलं पराजितम् 

भारत वेस्ट इंडीजयोः तृतीय क्रिकेटनिकषद्वन्द्वे सेंटलूसियाटेस्ट क्रीडांगणे भारतेन वेस्ट इंडीजदलं 237 धावनांकैः पराजितम् . रविचन्द्रन अश्विनः 'मैन ऑफ़ द मैच' इति स्पर्धापुरुषपुरस्कारेण बहुमानितः | श्रृंखलायाः अन्तिमस्पर्धा  गुरुवासरात् प्रारप्स्यते |

 श्रीनगरे देशीयध्वजारोहणं करिष्यतीति त्रयोदशवयस्का बालिका। 
अहम्मदाबाद्‌ > स्वातन्त्र्यदिने काश्मीरस्य श्रीनगरे लाल् चौक् मध्ये देशीयध्वजारोहणं करिष्यतीति गुजरातस्वदेशिनी  बालिका। त्रयोदशवयस्का तन्सीं मेरानी एव एवमवदत्। सङ्घर्षपूरितेषु बहुषु काश्मीरमण्डलेषु बहोः कालादारभ्य आगस्त् १५, जनुवरी २६ इत्येतयोः देशीयप्राधान्यदिनयोः 'कर्फ्यू' प्रख्यापनं क्रियमाणं वर्तते। तत्तु अस्मिन् वर्षेऽपि भविष्यति। अतः ध्वजारोहणाय बालिकायै अनुमतिः नैव लप्स्यते इति विदग्धैः सूचितम्। माध्यमप्रवर्तकैः एतत्सूचिते सन्दर्भे 'स्व राष्ट्रे प्रवेशितुं कस्यापि अनुमतिः नावश्यकी' इत्येव बालिकायाः प्रतिवचनमासीत्।

 इरों शर्मिलायाः निराहारसमरम् अनुवर्त्य ३२ वयस्का वनिता।
  इंफाल् > षोडशवर्षपर्यन्तं दीर्घीकृतनिराहारसंग्रामं समापयित्वा गतसप्ताहे एव इरों शर्मिलया राष्ट्रीयमण्डलप्रवेशं सम्बन्ध्य स्वाभिप्रायः प्रकटितः। अफ्स्पा नियमं प्रतिनिवर्तयितुं इरों शर्मिलया कृतं निराहारसंग्रामम् अनुवर्तयितुं मणिप्पूर् स्वदेशिनी अरम्बांरोबितलीमा नामिका ३२ वयस्का सन्नद्धा अभवत् ।द्वयोः बालयोः माता अपि भवति इयं युवती । इंफाल् पश्चिमजिल्लायाः कम्यूणिटि अङ्‌गणे शनिवासरे प्रभाते दशवादनात् तया निराहारसंग्रामः आरब्धः।

वैमानिकयाेः कृते वर्षचतुष्टयस्य निरोधः।
  नवदहली > मद्यलहर्यां विदेशात् भारतं प्रति विमानचालनं कृतम् इति कारणेन द्वयोः वैमानिकयोः डि जि सि ए पक्षतः वर्षचतुष्टयस्य निरोधः। द्वयोः उपरि एफ् ऐ आर् पञ्चीकृत्य अन्वेषणाय अपि निर्देश: दत्तः। एतौ एयर् इन्ड्या संस्थायाः जेट् एयर्वेय्स् संस्थायाः च वैमानिकौ भवतः।विमानस्य प्रत्यागमनात्परं कृतायां परिशोधनायां एतौ मद्यपानमकुरुतां इति व्यक्तमासीत्। एतस्मिन्नेव विषये एयर् इन्ड्या संस्थायाः एकः कर्मकरः निरोधितः वर्तते । वैमानिकाभ्यां गुरुतरः कृत्यविलोपः एव कृतः इति व्योमयानमन्त्रालयेन सूचितमासीत्।

जम्मु - काश्मीर् समस्यां परिहाराय चर्चायै भारतसहयोगः आवश्यकः- पाकिस्थान्।  
नवदहली > काश्मीर् समस्यापरिहाराय चर्चा आवश्यकी,एतदर्थं भारतसहयोगः अपेक्षितः। एतत्सम्बन्ध्य भारतं प्रति आमन्त्रणपत्रिकां प्रेषयिष्यतीति पाक् प्रधानमन्त्रिणः विदेशकार्य उपदेष्टा सर्ताज् असीस् अवदत्। काश्मीर् समस्या परिहारः लक्ष्यं प्राप्स्यतीति विश्वासः वर्तते इत्यपि तेन सूचितम्।
संस्कृतदिने अध्यापकानां स्पर्धा
अनन्तपुरी >संस्कृत-दिनाचरणस्य अङ्गतया केरळराज्यस्य शैक्षिक विभागेन  अध्यापकानां कृते चत्वारः स्पर्धा : आयोजिता:। 1कथा रचनायां विषयः प्रत्यागमनम् । २  कवितारचनायां विषय: निरालंबा । 3 समस्या पूरण विषयः पिबाम संस्कारसुधारसं सदा । 4 उपन्यासरचनायां विषय : शिक्षाक्षेत्रे नव माध्यमानां प्रसरः ।  स्पर्धासु ये भागं स्वीकर्तु मिच्छन्ति ते  २३ तमे दिनांके सायं पञ्चवादनात्  पूर्वं रचनाः तिरूवनन्तपुर्यं  DPI कार्यालये पाप्तव्याः॥

संस्कृतसप्ताहाचरणसम्बन्धाः कार्यक्रमाः जनं टीवी मध्ये भविष्यति
सायङ्काले 5.15 तः  5.30/5.45 पर्यन्तम्।
*15.08.2016 - एकपात्राभिनय:  *16.08.2016 - काव्यालापनम्   *17.08.2016 - संवाद:       *18.08.2016 - ह्रस्वचलच्चित्रम्  - अन्नदाता  *19.08.2016 - बालनिकुञ्जम्  *20.08.2016 - डा. पी नन्दकुमारमहोदयेन सह अभिमुखम्  *21.08.2016 - सांस्कृतिककार्यक्रमः।   प्रतिदिनं 5 वादनतः 5.15 वादनपर्यन्तं संस्कृतवार्ता (वार्तासंस्कृतम्) च ।

Sunday, August 14, 2016

ग्रामग्रामान्तरं प्रति 80000 लोकयानानि ।।
                  नवदिल्ली>125000 ग्रामान् परस्परं बन्धितुं 60% केन्द्रविहितेन लोकयानानि आगमिष्यन्ति। ग्रामीणमार्गेण लोकयानचालनमेव पद्धत्याः लक्ष्यम् । गतागतमन्त्रालयः ग्रामविकसनमन्त्रालयेन सह  सम्मिल्य चाल्यमानायाः पद्धत्याः रूपरेखा आविष्कृता । प्रधानमन्त्री ग्रामीण परिवहन योजना इति नाम पद्धत्याः अस्याः।

 पलास्तिकदेशीयपताकायाः निरोधनम्।
नवदिल्ली>पलास्तिकविमुक्तं स्वातन्त्र्यदिनाघोषं साक्षात्कर्तुं पलास्तिकनिर्मितानां देशीयपताकानाम् विक्रय-वितरण-उपभोगानि निरुद्धानि।
   देशीयपताकानाम् अन्तःसत्तां संरक्षितुं पलास्तिकपताकानाम् उपयोगं निराकर्तुं  च क्रियाविधिं स्वीकर्तुं राज्यसर्वकारान् प्रति केन्द्रसर्वकारः निरदिशत्। निरोधनोल्लङ्घनं संवत्सरत्रयं यावत् कारागारदण्डनम् अर्हति।

भारतीय क्रिकेटदलेन वेस्ट- इंडीज़ दलं पराजितम्|
भारत वेस्ट इंडीजयोः तृतीय क्रिकेटनिकषद्वन्द्वे सेंटलूसियाटेस्ट क्रीडांगणे भारतेन वेस्ट इंडीजदलं 237 धावनांकैः पराजितम् . रविचन्द्रन अश्विनः 'मैन ऑफ़ द मैच' इति स्पर्धापुरुषपुरस्कारेण बहुमानितः | श्रृंखलायाः अन्तिमस्पर्धा  गुरुवासरात्  प्रारप्स्यते |
 काश्मीर् सङ्घर्षः- स्वाभिमतान्  प्रस्ताव्य प्रधानमन्त्री।
  नवदहली > समीपकाले काश्मीरस्य विविधेषु प्रदेशेषु सञ्जाताः सङ्घर्षाः अन्यं कमपि भारतीयम्‌ इव मामपि दुःखयन्तीति प्रधानमन्त्री नरेन्द्रमोदी। काश्मीरसङ्घर्षाणां सन्दर्भे दहल्यां जाते सर्वकक्षियोगे भाषयन् आसीत् मोदी। काश्मीरस्य नेतृभिः जनपक्षतः विश्वासः आर्जनीयः, एतत्तु अत्यन्तापेक्षितः इति मोदी अवदत्। काश्मीरस्य सामूहिकस्थितिः इतोऽपि सङ्घर्षपूर्णा चेत् तत्रत्यानां साधु जनानां जीवनव्यवस्था अतिशोचनीया भविष्यतीति तेन सूचितम्।

बि एस् एन् एल् संस्थायाः रविवासराणां निशुल्कसेवनम् आगस्त् १५ तः आरभ्यते।
  नवदहली > बि एस् एन् एल् दूरवाणी उपभोक्तृणां कृते प्रख्यापितं रविवासराणां निशुल्कसेवनम् आगस्त् १५ तः आरभ्यते। रविवासरेषु बि एस् एन् एल् दूरवाणीतः सर्वान् सेवनदातृन् प्रति उपयोगाय शुल्कव्यवस्था न भविष्यति। अपि च बि एस् एन् एल् संस्थया दीयमानं रात्रिकालनिशुल्कसेवनम् अनुवर्तयिष्यति इति अधिकृतैः सूचितम्।


 मेसी राष्ट्रान्तरक्रीडां प्रत्यागमिष्यति।
  बूणस् ऐरिस् > अर्जन्टीना क्रीडकः लयणल् मेसी राष्ट्रान्तरपादकन्दुकक्रीडां प्रत्यागमिष्यति। अर्जन्टीना परिशीलकेन एड्गार्डो बौसेन सह स्पेयिन् मध्ये कृतात् अभिमुखभाषणात् परं दत्तायां प्रस्तावनायाम्‌ एव मेसी एतत् असूचयत्। अर्जन्टीनायाः कृते स्वपक्षतः इतोऽपि योगदानं करणीयम् इति इच्छा एव विरामनिर्णयस्य परिवर्तनकारणं इति सः अवदत्। कोपा अमेरिका अन्तिमक्रीडायाः पराजयात्परं तेन विरामप्रख्यापनं कृतमासीत्।

आमसोण् अन्तर्जालव्यापारसङ्घात् 
गोमयः अपि लप्स्यते।

नवदेहली > इ-कोमेर्स् मण्डलस्य प्रमुखेन आमसोण् व्यापारसङ्घेन गोमयव्यापाराय पर्यालोच्यते। गोमयस्य प्राधान्यमङ्गीकृत्य द्वित्राः इ-कोमेर्स् सङ्घाः गोमयव्यापारम् आरब्धवन्तः आसन्। एतेषां मध्ये आमसोण् सङ्घस्य प्रवेशः अन्तर्जालव्यापारमण्डले गोमयव्यापारे नूतनं परिवर्तनं भविष्यति। मण्डलेऽस्मिन्, धेनोः लभ्यमानानाम् उत्पन्नानामेव विपणनं कुर्वतः Gaukranti.org सङ्घस्यैव प्रामुख्यं वर्तते।

 केरळेषु व्यवसायमारब्धुम् अनुमतिः एकमासाभ्यन्तरे- इ पि जयराजः। 
कोष़िकोट् > केरळेषु व्यवसायमारब्धुम् अनुमतिः एकमासाभ्यन्तरे एव दातुं सर्वकारपर्यालोचना अस्तीति व्यावसायिकसचिवः इ पि जयराजः। एतदर्थम् आवश्यकं नयरूपीकरणम्‌ अचिरादेव करिष्यतीति मन्त्रिणा सूचितम्‌। व्यावसायिकानुमत्यै उपयुज्यमानम् एकजालकसंविधानं परिवर्त्य सर्वाः अपि अनुमतीः एकमासाभ्यन्तरे पूर्तीकर्तुं नूतनः व्यावसायिकनयः आविष्क्रियते इति तेन उक्तम्।


तीरदेशपालननियमे नव प्रतीक्षायाम् केरलम् ।। 
कोच्ची>तीरदेशपरिपालननियमः  पश्चिमघट्टसंरक्षणनियमः  एतयोः विषययोः केरलानाम् आश्वासहस्तैस्सह केन्द्रसर्वकाराः । मत्स्यबन्धनं कुर्वताम् गुणकरं परिवर्तनं नियमेषु परिगणयेयुः इति केन्द्रवनपरिस्थितिमन्त्रिणा अनिल् माधवदावे महाशयेन उक्तम् । पश्चिमघट्टसंरक्षणाय नूतनसमीपनञ्च आविष्करणीयमिति सर्वकारैः सूचितम् ।

वार्तामुक्तकानि
*विदेशमन्त्रिण्या सुषमास्‍वराजवर्यया  चीनस्य विदेशमन्त्रिणा साकं  परमाण्वापूर्तिकर्त्रृसमूहे भारतस्य सदस्‍यताविषयः  विस्‍तारेण चर्चितः । पाकिस्‍तानस्यावैधतयाधिकृत कश्‍मीरस्य चीन-पाकिस्‍तानार्थिकमार्गस्योपरि भारतेन चिन्‍ता प्रकटिता।
* देशस्य विभिन्नभागेषु तिरंगा इति त्रिवर्णध्वजयात्रा प्रारब्धा । गृहमंत्री राजनाथसिंहः झारखंडे वीर स्‍वतन्त्रतासेनानिने बिरसामुण्‍डाय श्रद्धाजलिस्समर्पितवान् ।
*बलुच् रिप्पब्लिकन् पार्टी इति दलस्याध्‍यक्षः ब्रहमदागबुगती बलुचिस्‍ताने भारतस्य  हस्‍तक्षेपस्याह्वानमकरोत् । तेन पाकिस्‍तानाधिकृतकाश्‍मीरे प्रधानमन्त्रिणः नरेन्‍द्रमोदिनः कृतटिप्‍पण्याः  स्‍वागतम्।

Saturday, August 13, 2016

इरों शर्मिलायाः निराहारसमरम् अनुवर्त्य ३२ वयस्का वनिता। 
 इंफाल् > षोडशवर्षपर्यन्तं दीर्घीकृतनिराहारसंग्रामं समापयित्वा गतसप्ताहे एव इरों शर्मिलया राष्ट्रियमण्डलप्रवेशं सम्बन्ध्य स्वाभिप्रायः प्रकटितः। अफ्स्पा नियमं प्रतिनिवर्तयितुं इरों शर्मिलया कृतं निराहारसंग्रामम् अनुवर्तयितुं मणिप्पूर् स्वदेशिनी अरम्बांरोबितलीमा नामिका ३२ वयस्का सन्नद्धा अभवत् । द्वयोः बालयोः माता अपि भवति इयं युवती । इंफाल् पश्चिमजिल्लायाः कम्यूणिटि अङ्‌गणे शनिवासरे प्रभाते दशवादनात् तया निराहारसंग्रामः आरब्धः।

वैमानिकयाेः कृते वर्षचतुष्टयस्य निरोधः।
  नवदहली > मद्यलहर्यां विदेशात् भारतं प्रति विमानचालनं कृतम् इति कारणेन द्वयोः वैमानिकयोः डि जि सि ए पक्षतः वर्षचतुष्टयस्य निरोधः। द्वयोः उपरि एफ् ऐ आर् पञ्चीकृत्य अन्वेषणाय अपि निर्देश: दत्तः। एतौ एयर् इन्ड्या संस्थायाः जेट् एयर्वेय्स् संस्थायाः च वैमानिकौ भवतः।विमानस्य प्रत्यागमनात्परं कृतायां परिशोधनायां एतौ मद्यपानमकुरुतां इति व्यक्तमासीत्। एतस्मिन्नेव विषये एयर् इन्ड्या संस्थायाः एकः कर्मकरः निरोधितः वर्तते । वैमानिकाभ्यां गुरुतरः कृत्यविलोपः एव कृतः इति व्योमयानमन्त्रालयेन सूचितमासीत्।

 जम्मु - काश्मीर् समस्यां परिहाराय चर्चायै भारतसहयोगः आवश्यकः- पाकिस्थान्।
  नवदहली > काश्मीर् समस्यापरिहाराय चर्चा आवश्यकी,एतदर्थं भारतसहयोगः अपेक्षितः। एतत्सम्बन्ध्य भारतं प्रति आमन्त्रणपत्रिकां प्रेषयिष्यतीति पाक् प्रधानमन्त्रिणः विदेशकार्य उपदेष्टा सर्ताज् असीस् अवदत्। काश्मीर् समस्या परिहारः लक्ष्यं प्राप्स्यतीति विश्वासः वर्तते इत्यपि तेन सूचितम्।
सीमायां तालिबान् आक्रमणाय साध्यतेति पाकिस्तान्।
लाहोर्>भारतस्य स्वातन्त्र्यदिनाघोषमनुबन्ध्य वाग-गन्दसिंहसीमायां तालिबानस्य आत्मघात्याक्रमणसाध्यता अस्तीति पाकिस्तानस्य तीव्रवादविरुद्धसेनायाः  जाग्रतासूचना।
    तेहरिक् इ तालिबान् फसलुल्ला नामकस्य भीकरविभागस्य द्वौ आत्मघातिसङ्घाङ्गौ प्रस्तुतप्रविश्यां निलीय प्रविष्टवन्तौ इति सेनावक्त्रा उक्तम्। आगस्त् १३- १५ दिनाङ्काभ्यन्तरे स्यात् आक्रमणमिति सूचना।



राष्ट्रे ९८३ रेलयानालयेषु निरीक्षणचित्रग्राहिण्यः स्थापयिष्यति - केन्द्रसर्वकारः।
 नवदहली > वनितायात्रिकानां सुरक्षायै राष्ट्रे ९८३ रेलयानालयेषु सिसिटिवि चित्रग्राहिण्यः स्थापयिष्यतीति केन्द्रसर्वकारेण राज्यसभायां प्रख्यापितम्। निर्भया धनपद्धतेः साहाय्येनैव पद्धतिरियं संस्थाप्यते इति केन्द्ररेलसहमन्त्री राजेन् होगेयिन् सभायाम् अवदत्। धनसाहाय्यस्य लभ्यताम् अनुसृत्य पद्धतेः व्यापनमपि उद्‌दिश्यते इत्यपि सः अवदत्।

केन्द्रसर्वकारं प्रति उच्चतरन्यायालयस्य विमर्शनम्।
 नवदहली > केन्द्रसर्वकारं प्रति उच्चतरन्यायालयस्य दण्डनव्यवहारः रूक्ष विमर्शनं च । राष्ट्रस्य वाहनापघातान् सम्बन्ध्य विशदीकरणं दातुं केन्द्रसर्वकारस्य विलम्ब एव विमर्शनस्य कारणम्I उच्चतरन्यायालयव्यवहार: ग्रामपञ्चायत् व्यवहाराः  इव न द्रष्टव्याः इति उच्चतरन्यायालयाध्यक्षेण टि एस्‌ ठाकुरमहोदयेन स्मारितम्। गतागतमन्त्रालयपक्षतः द्वयोः वर्षयोः विशदीकरणम् एतावता न लब्धम्, एतत् अङ्‌गीकर्तुं नैव शक्यते इति अध्यक्षेण सूचितम्‌।२५००० रूप्यकाणि दण्डनव्यवहाररूपेण   समर्पणीयानि इति न्यायालयेन निर्देश: दत्तः। सप्ताहत्रयाभ्यन्तरे उचितं विशदीकरणं दास्यतीति सर्वकारपक्षतः अट्टोर्णी जनरलेन उच्चतरन्यायालयं प्रति बोधितम्।

 वैमानिकयाेः कृते वर्षचतुष्टयस्य निरोधः। 
 नवदहली > मद्यलहर्यां विदेशात् भारतं प्रति विमानचालनं कृतम् इति कारणेन द्वयोः वैमानिकयोः डि जि सि ए पक्षतः वर्षचतुष्टयस्य निरोधः। द्वयोः उपरि एफ् ऐ आर् पञ्चीकृत्य अन्वेषणाय अपि निर्देश: दत्तः। एतौ एयर् इन्ड्या संस्थायाः जेट् एयर्वेय्स् संस्थायाः च वैमानिकौ भवतः।विमानस्य प्रत्यागमनात्परं कृतायां परिशोधनायां एतौ मद्यपानमकुरुतां इति व्यक्तमासीत्। एतस्मिन्नेव विषये एयर् इन्ड्या संस्थायाः एकः कर्मकरं निरोधितः वर्तते। वैमानिकाभ्यां गुरुतरःकृत्य विलोपः एव कृतः इति व्योमया नामन्त्रालयः सूचितमासीत् ।

 भ्रष्टाचारविरुद्धप्रवर्तनं विद्यालयादेव आरम्भणीयम् - डो.जेक्कब् तोमसः।
कोच्ची> भ्रष्टाचारान् विरोद्धुं क्रियाविधयः विद्यालयेभ्य एव आरम्भणीय इति केरलस्य दक्षतासंस्थायाः अधिकारी डो. जेक्कब् तोमसेन प्रस्तुतम्। एरणाकुलं सेन्ट् तेरेसास् कलालये आयोजितायां "यूत् फोर् स्वच्छ् आन्ड् सच्चा भारत्" नामिकायाः सङ्गोष्ठ्याः उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।
केवलबोधवत्करणेन प्रयोजनं न लभते !  भ्रष्टाचाराचरणस्य मानसिकावस्था परोक्षतया अपि विद्यालयतः एव प्रारभते इति तेनोक्तम्। लक्षशः रूप्यकाणि दत्वा अध्यापकवृत्तिं प्रविष्टमानः प्रत्यक्षेषु वर्तमानेषु भ्रष्टाचारेषु निस्सहायः वर्तेत। ईदृशीं निस्संगतां निर्विकारतां च त्यक्त्वा प्रतिकरणशेषिं प्रवर्धेत इत्यस्ति विद्यालयेषु भ्रष्टाचारविरुद्धप्रवर्तनानां मुख्योद्देश्यः इत्यपि जेक्कब् तोमस्वर्येण उक्तम्।

कृत्यविलोपः एव कृतः इति व्योमयानमन्त्रालयः सूचितमासीत्।
 जम्मु> काश्मीर् समस्यां परिहाराय चर्चायै भारतसहयोगः आवश्यकः- पाकिस्थान्।  नवदहली > काश्मीर् समस्यापरिहाराय चर्चा आवश्यकी,एतदर्थं भारतसहयोगः अपेक्षितः। एतत्सम्बन्ध्य भारतं प्रति आमन्त्रणपत्रिकां प्रेषयिष्यतीति पाक् प्रधानमन्त्रिणः विदेशकार्य उपदेष्टा सर्ताज् असीस् अवदत्। काश्मीर् समस्या परिहारः लक्ष्यं प्राप्स्यतीति विश्वासः वर्तते इत्यपि तेन सूचितम्।

Friday, August 12, 2016

साक्कीर् नायिक्कस्य आर्थिकविनिमयम् अन्वेष्टुं मुम्बई आरक्षकाः केरळं प्रति। 
मुम्बई - इस्लामिकधर्मप्रभाषकस्य साक्किर् नायिकः इत्यस्य आर्थिकविनियोगम् अधिकृत्य महाराष्ट्रारक्षकैः अन्वेषणम् आरब्धम्।
  संवत्सरत्रयाभ्यन्तरे नायिक्कस्य संख्या स्थानं प्रति त्रयेभ्यः विदेशराष्ट्रेभ्यः षष्ठिकोटिपरिमितं रूप्यकाणि प्राप्तानीति प्रत्यभिज्ञातम्। विदेशधनं किमर्थमुपयुक्तमिति अन्वेष्टव्यम्। केरलतः अप्रत्यक्षाभ्यां युवाभ्यां नायिक्कस्य ऐ आर् एफ् संस्थया धनसाहाय्यमभवत् इति सन्देहः वर्तते।
   केरलतः प्रस्थितस्य अष्फाख् मजीदस्य बान्धवान् प्रति आशयविनिमयः एव मुम्बई आरक्षकानां सन्दर्शनस्य प्रमुखोद्देश्यः।

आदर्शशालिनः भारतीयाः, केरळाः एव- न्यायाधिपः मार्कण्डेय कट्जू। 
नवदहली > केरलीयेभ्यः न्यायाधिपस्य मार्कण्डेयकट्जू महोदयस्य प्रशंसावचनानि। केरलीयाः एव यथार्थभारतीयाः इति फेय्स् बुक् माध्यमद्वारा महोदयेन लिखितम्‌। यथार्थभारतीयानां प्रतिनिधयः केरलीयाः एव, सर्वानपि अङ्‌गीकर्तुं योग्यं मनः केरलीयानामेव वर्तते इति सः सूचयति। विविधराष्ट्रेभ्यः आगतैः जनैः सम्पूर्णे भारते सर्वानपि एकमनसा स्वागतम् आशंसयन् भावः केरलीयानामेव वर्तते, द्राविडाः, आर्याः, आङ्गलाः, इस्लामधर्मानुयायिनः, क्रैस्तवाः चेति बहूनां वैदेशिकानाम्‌ आगमनं भारतस्य अन्यान् प्रदेशान् अपेक्ष्य केरलान् प्रत्येव आसीदिति सः स्वलेखने सूचयति। के उत्तमाः भारतीयाः? इति फेय्स् बुक् मध्ये स्वयमेव प्रश्नमवतार्य लेखनं कुर्वन्नासीत् कट्जू महोदयः।
 स्वातन्त्र्यदिने श्रीनगरे देशीयध्वजारोहणं करिष्यतीति त्रयोदशवयस्का बालिका।

  अहम्मदाबाद्‌ > स्वातन्त्र्यदिने काश्मीरस्य श्रीनगरे लाल् चौक् मध्ये देशीयध्वजारोहणं करिष्यतीति गुर्जर स्वदेशिनी  बालिका। त्रयोदशवयस्का तन्सीं मेरानी एव एवमवदत्। सङ्घर्षपूरितेषु बहुषु काश्मीरमण्डलेषु बहोः कालादारभ्य आगस्त् १५, जनुवरी २६ इत्येतयोः देशीयप्राधान्यदिनयोः 'कर्फ्यू' प्रख्यापनं क्रियमाणं वर्तते। तत्तु अस्मिन् वर्षेऽपि भविष्यति। अतः ध्वजारोहणाय बालिकायै अनुमतिः नैव लप्स्यते इति विदग्धैः सूचितम्। माध्यमप्रवर्तकैः एतत्सूचिते सन्दर्भे 'स्व राष्ट्रे प्रवेशितुं कस्यापि अनुमतिः नावश्यकी' इत्येव बालिकायाः प्रतिवचनमासीत्।


 रियो ओलिम्पिक्स्- भारतस्य कृते जयपराजययोः दिनम्।
  रियो डी जनीरो > रियो ओलिम्पिक्स् मध्ये षष्ठं दिनं भारतस्य कृते जयपराजययोः दिनम्। बाड्मिण्डन् मध्ये पि वि सिन्धू स्वप्रथमस्पर्धायां जयं प्राप्तवती। किन्तु पुरुषाणां बाड्मिण्डन् द्वन्द्वस्पर्धायां भारतसङ्घः पराजितः। पुरुष-वनिताटेन्नीस् स्पर्धायां बोप्पण्णा-सानिया सख्येन विजयः प्राप्तः।धनुर्विद्यास्पर्धायां दीपिका कुमारी, बोम्बैला देवी च निष्कासिते। मुष्टियुद्धस्पर्धायां भारतस्य पराजयः एव। होलण्ट्सङ्घेन सह होकी स्पर्धायामपि भारतसङ्घः पराजितः।

उत्तरप्रदेशस्य गाजियाबादजनपदे गतरात्रौ भाजपानेतुः  ब्रजपालतेवतियावर्यस्योपरि गोलिकाप्रहारः
गोलिकाप्रहारेण ब्रजपालः तस्य सुरक्षाकर्मी च व्रणितौ, उभौ गभीरस्थितिमवाप्तौ | प्रकरणेsस्मिन् सप्तजनाः व्रणिताः ३ इति संसूच्यते| सम्प्रति नोएडायां फोर्टिस चिकित्सालये उभाभ्यामुपचारः सम्प्रचलति |
  ध्यातव्यमिदं यत्  ब्रजपाल तेवतिया भारतीयजनतापार्टीतिदलस्य वरिष्ठ नेता वर्तते , असौ 2012 तमे वर्षे  मुरादनगरविधानसभातः निर्वाचने भाजपायाः प्रातिनिध्यं कृतवान् |


कस्तूरिरङ्गन् रेखाः - आशङ्कां निवारयिष्यतीति प्रधानमन्त्री।
 नवदहली > कस्तूरिरङ्गन् रेखामधिकृत्य जायमानाः आशङ्काः निवारयितुम् आवश्यकः व्यवहारः स्वीक्रियते इति प्रधानमन्त्री। केरलीयान् क्रैस्तवसभानेतृन् प्रत्येव प्रधानमन्त्रिणा एवं सूचितम्। न्यायालयपक्षतः जायमानः विरोधः तथा सन्नद्धसङ्घानां निस्सहकरणमनोभावः च समस्यापरिहारचर्चायै विघातः भवतीति प्रधानमन्त्रिणा उक्तम्। पश्चिमपर्वतततिसानुभप्रदेशानां संरक्षणाय समर्पितायाः कस्तूरिरङ्गन् रेखायाः उपरि उन्नीताः आशङ्काः परिहरणीयाः इति निवेदनं समर्प्य केरलीयाः क्रैस्तवसभानेतारः राज्य-लोकसभयोः केरलीयाः सामाजिकाः च प्रधानमन्त्रिणा सह चर्चाम्‌ अकुर्वन्।

Thursday, August 11, 2016

संस्कृतभाषायां ह्रस्व-चलनचित्रस्पर्धा
कोच्ची> कालटी श्रीशङ्कराचार्य-संस्कृतविश्वविद्यालयेन संस्कृतभाषायाः प्रचारणं तरुणानां समूहेषु नूतनतया भवतु इति विचारेण लघु-चलनचित्र स्पर्धा आयोजयिष्यते। आगस्ट्ट् मसस्य अष्टाटादश दिनाङ्कात्‌ एकत्रिंशत् दिनपर्यन्तम् आयोज्यमाने संस्कृतोत्सवे इयं स्पर्धा प्रचलिष्यते। “Sanskrit Short Film”  स्पर्धायां ये भागं स्वीकर्तुं इच्छन्ति ते 2016 आगस्ट् मासस्य 25 तम-दिनाङ्गात् पूर्वं सविवरणं ह्रस्वचित्राणि(DVD) प्रेषणीयानि। विद्युद्-पत्रिका द्वारा अपि प्रवेश-पत्राणि स्वीकरिष्यन्ते natesanskt2000@gmail.com इति भवति सङ्केतः तस्मिन्  विवरणम् PDF भवेयम् अधिकविवरणार्थम् – 9447380373 इति दूरवाणी संख्या उपयोक्तव्या

  स्पर्धायां प्रथम द्वितीय स्थानं प्राप्तवतां कृते प्रमाणपत्रं गौरवधनं च सम्मानरूपेण प्रदास्यते ३० दिनाङ्गे आयोज्यमाने संस्कृतोत्सवस्य समापनसम्मेलने विजयीभ्यः सम्मानं वितरिष्यति इति व्याकरणविभागाध्यक्षः डा.एम्.मणिमोहनः अवदत्। एषः चलनचित्र-स्पर्धायाः मुख्यसंयोजकः भवति
     
वार्षिकायः ६ लक्षात् न्यूनं चेत् केन्द्रसर्वकारस्य साहाय्यम् ।
  नवदहली > वार्षिकायः ६ लक्षात् न्यूनं चेत् गृहनिर्माणाय परिष्करणप्रवर्तनेभ्यः च केन्द्रसर्वकारस्य धनसाहाय्यम् । केवलं ६.५% वृद्ध्यनुपाते धनं लप्स्यते। नगरप्रदेशेषु जीवतां निर्धनानां कृते एव इदं साहाय्यम् । केन्द्रसर्वकारेण आयोजितां 'प्रधानमन्त्री आवासयोजना' पद्धतिम्‌ अनुसृत्यैव इदं साहाय्यम्। पद्धतेः प्रथमवार्षिकावलोकन वेलायामेव केन्द्रसर्वकारेण एतत् सूचितम्।' २०२२ अभ्यन्तरे सर्वेभ्यः गृहम्' इति पद्धतेः प्रथमसोपानमेव इयं योजना। एतावता लक्षाधिकैः जनैः एतस्य प्रयोजनं स्वीकृतम्।

 वैदेशिकधनसाहाय्यम् धर्मपरिवर्तनाय- केन्द्रसर्वकारः।
  नवदहली > विवादधर्मप्रभाषकस्य सकीर् नायिकस्य कृते लब्धं वैदेशिकं धनसाहाय्यं भारते धर्मपरिवर्तनाय उपयुज्यते इति केन्द्राभ्यन्तरमन्त्रालयः। कतिपयदिनेभ्यः पूर्वं राष्ट्रे धर्मस्पर्धायाः वर्धनात्मकरीत्या धर्मप्रभाषणम् अकरोत् इत्यारोप्य सकीर् नायिकम् उपरि अन्वेषणं प्रख्यापितमासीत्।  सकीर् नायिकस्य नेतृत्वे प्रवर्तमानस्य एन् जि ओ सङ्‌घस्य उपरि अन्वेषणं शक्तं करिष्यतीति केन्द्राभ्यन्तरमन्त्रालयेन प्रख्यापितम्।सकीर् नायिकस्य धर्मप्रभाषणानि राष्ट्रे धर्मस्पर्धायाः वर्धनकारणानि भवन्तीति संसूच्य गतदिने मुंबई आरक्षकवृन्देन अन्वेषणरेखाः समर्पिताः वर्तन्ते।

 आरन्मुला विमानालयः - पुनरपि परिस्थिति पठनाय केन्द्रानुमतिः। 
  नवदहली > केरलेषु आरन्मुला विमानालयनिर्माणाय पुनरपि परिस्थितिपठनं कर्तुं केन्द्रसर्वकारस्य अनुमतिः। के जि एस् सङ्‌घस्य आवेदनं परिगणय्य एव केन्द्रवनं-परिस्थितिमन्त्रालयः अनुमतिम् अयच्छत्। परिस्थितिमन्त्रालयस्य नियन्त्रणे प्रवर्तमानया विदग्धसमित्‍या एव आवेदनं परिगणितम्। विमानालयस्य आवश्यकतामधिकृत्य प्रदेशवासिनाम् अभिप्रायान्  क्रोडीकर्तुं समितिः निर्देशम् अयच्छत्। पूर्वतनसर्वकारेण दत्ता अनुमतिः केन कारणेन प्रतिनिवर्तिता इत्यपि समित्‍या पर्यालोचितम्।
 कुडनकुलमपरमाणु-ऊर्जापरियोजनायाः प्रथमम् एककं राष्ट्राय समर्पितम्

नवदेहल्ली>प्रधानमंत्री नरेन्द्र मोदी  रूसस्य राष्ट्रपतिः ब्लादिमिर पुतिनः वीडियोकांफ्रेसिंग इति दृश्यश्रव्यसञ्चारमाध्यमेन कुडनकुलमपरमाणु-ऊर्ज़ापरियोजनायाः प्रथमम् एककं  देशाय समर्पितम् ।
कार्यक्रमस्मिन् तमिलनाडोः  मुख्यमंत्री जयललितापि  वीडियोकॉन्फ्रेंसिंग इतिदृश्यश्रव्यसञ्चारमाध्यमेन समुपस्थिता अवर्तत।

अध्यापकशून्यताः सूचिताः-  पी एस् सी  नियमने उदासीनतां प्रकटयति ।।
             कोच्ची> अध्यापकानां दौर्लभ्येन  केरळेषु सर्वकारीयविद्यालयाः क्लेशमनुभवन्ति । परीक्षायाम् आसन्नायां  स्थितिरेषा छात्रानपि कष्टतागर्तं पातयन्ति ।  कण्णूर् मण्डले एव उप अशीति 70 सङ्ख्यकाः कर्मस्थानानि  रिक्तानि सन्ति ।  घट्टद्वयेन पी एस् सी अधिकारिणः ज्ञापिताः चेदपि फलं नाभवदिति अत्यन्तं कष्टकरम्।