OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 22, 2016

काश्मीर् समस्यापरिहाराय सर्वेषां राष्ट्रियदलानाम् ऐक्यम् आवश्यकम् - नरेन्द्रमोदी।
 नवदहली > जम्मू-कश्मीर् समस्यापरिहाराय सर्वाण्यपि राष्ट्रियदलानि एक्यभावेन अग्रे गच्छन्तु इति प्रधानमन्त्री नरेन्द्रमोदी। काश्मीरस्य अधुनातनावस्थायाम् आशङ्का वर्तते इति प्रधानमन्त्रिणा सूचितम्। राष्ट्रस्य भरणव्यवस्थामनुसृत्य समस्यानां शाश्वतपरिहारः करणीयः इति तेन अभिप्रेतम्।प्रतिपक्षसङ्घेन सह कृतायां चर्चायां भाषमानः आसीत् प्रधानमन्त्री। गतदिने भूतपूर्वसचिवस्य ओमर् अब्दुल्लस्य नेतृत्वे प्रतिपक्षसङ्घः राष्‍ट्रपतिना सह चर्चाम् अकरोत्। ततः प्रधानमन्त्रिणा सह अपि सङ्घः चर्चां करोति स्म।

 आङ्गलशासनकालीनान् सम्प्रदायान् परिष्कर्तुं केन्द्रसर्वकारस्य पर्यालोचना।
 नवदहली > आङ्गलशासनकालीनान् सम्प्रदायान् परिष्कर्तुं नरेन्द्रमोदिनः सर्वकारस्य निश्चयः। कालानुसृतं परिष्करणं सर्वेष्वपि मण्डलेषु आवश्यकम् इत्येव सर्वकारस्य निश्चयः। इदानीं धनव्ययगणनपत्रिकावतारणस्य काल एव केन्द्रसर्वकारेण परिष्क्रियते। अधुना फेब्रुवरिमासस्य अन्तिमसप्ताहे एव केन्द्रसर्वकारेण धनव्ययगणनपत्रिकावतारणं क्रियमाणं वर्तते। एतत् परिष्कृत्य अवतारणं जनुवरिमासे कर्तुमेव आलोचना भवति। रेलयानमन्त्रालयस्य धनव्ययगणनपत्रिकावतारणं परिष्कृत्य सामान्यवतारणसहितमिति केन्द्रसर्वकारेण निश्चितं वर्तते। इदानीं अवतारणकालमपि परिष्कृत्य सम्पूर्णं परिष्करणमेव केन्द्रसर्वकारेण लक्ष्यीक्रियते।
 माध्यमानां स्वतन्त्रतया वार्ता प्रकाशनाय अधिकारः भवितव्यः- न्यायाधिपः कमाल् पाषा
कोच्ची > माध्यम धर्मान् विरुध्य किमपि न करणीयम् इति केरळस्य ऊच्च-न्यायालयस्य न्यायाधिपेन न्याय. बि कमाल् पाषमहोदयेन उक्तम्। केन राज्यशासनं करणीयम् इति निश्चयः अपि वार्तामाध्यमानि क्रियते इति वदति चेत् तत्र अन्भुतोक्तिः नास्ति । तेषां लोखन्यः शक्तिः कियन्मात्रमिति जानन्ति सर्वे। भारतस्य स्वातन्त्र्यासमर कालादारभ्य जानन्ति च । भारतीयानां स्वतन्त्रतासंग्रामे अत्र विद्यमानेषु विकास-प्रक्रियासु च वार्तामाध्यमानां  प्रवर्तनप्रदानत्वम् अस्ति इति च पाषा महोदयेन उक्तम्। विस्मरणातीताः व्रणवेदनाः न वर्तन्ते। कृतद्रोहाः अमर्षणीयाः न भवन्ति। कालस्य प्रयाणे जाते व्रणविरोपनं जायेत इत्यत्र न संशयः इति न्यायाधिपः कमाल् पाषा महोदयः अवदत्। स वैट्टिलाप्रदेशस्थां एकां सांस्कारिकसमितिं उद्घाटयन् एवं अब्रवीत्।

 संस्कृताध्यापक-समितेः राज्यस्तरीयसंस्कृतदिनाघोषः कण्णूरे भविष्यति । 
कण्णूर्> अस्य मासस्य 27 दिनाड़्के कण्णूरस्थ नगरसभोच्चविद्यालये कार्यक्रमः आयोजितः भवति ।  आदरणीयः गतागतमन्त्री श्री कटन्नप्पल्लि रामचन्द्रः कार्यक्रमे मुख्यातिथिः । पण्डितादरणम्  , कलासांस्कारिककार्यक्रमाः, मरत्तुकलि ,पुरस्कारदानम्  च इतरे विशिष्टांशाः । संस्कृताध्येतृणाम् अध्यापकानाम्  संस्कृतप्रेमिणाम् संस्कृताभिमानिनाम् सर्वेषाञ्च हार्दं स्वागतमपि ।।


रुदन्ति लोकाः उम्रान् बालकाय ज्येष्ठः नष्टः।
बेय्रूट्> लोकमानसम् मुञ्चत्यश्रूणि। सिरियायाः पञ्चवयस्केन बालकेन साकं युद्धवक्त्रात् रक्षितः ज्येष्ठः मृतः अभवत्। बालकः सिरियायाः अलप्पो नगरात् भग्नानाम् आलयानाम् अवशिष्टान्तर्भागात् रक्षितः आसीत्।  इदानीम् आन्तरिक-रक्तस्रावेन एव एतस्य मृतिः।
अलेप्पोयाम् इदानीं युद्धेन त्रिशतम् (३००) जनाः मृताः

भारतीयानां प्रार्थना -
लोकाः समस्ताः सुखिनो भवन्तु ।