OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 28, 2016

 रेल्यानं पथविभ्रंशितम्। गतागतं स्थगितम्।
यात्रिकाः सुरक्षिताः ।


कोच्ची > केरळे एरणाकुळं जनपदे  अङ्कमाली रेल् निस्थानसमीपे करुकुट्टीप्रदेशे अनन्तपुरीतः मंगलापुरम् गम्यमानं एक्स्प्रेस शक्टम् रात्रौ पञ्चोन त्रिवादने (२.५५) आपदि प्रविष्टम्  यानस्य S3 आरभ्य 12 पर्यन्तं शायन पेटिका तथा  ए1 बि1 पेटिका च रेलतः भ्रंशिताः अभवन्। यात्रिकाः सुरक्षिताः इति रेल् अधिकारिणः सम्प्रतिवार्तां प्रति अवदत्।
    बहूनि दीर्घदूरयानानि व्यतिचलितमार्गानि कृतानि। अन्यानि यानानि समीपनिस्थानेषु यात्रां समापयन्ति स्म।
दुर्घटनाकारणमधिकृत्य अन्वेषणम् आरब्धम्। अङ्कमालीतः अनन्तपुरी तथा चालक्कुटीतः मङ्गला पुर-पर्यन्तं उत्तर दक्षिण भागेषु रेल्या नानि अधुना चालयन्ति। सर्वकारीय लोकयानानीच विशेषसेवाम् कुर्वन्ति।

पाकिस्तानप्रशासितकश्मीराय साहाय्यपुटकस्योद्घोषणा भविष्यति
नवदेहली>प्रधानमन्त्री नेन्द्रमोदी  पाकिस्तानप्रशासितकश्मीरस्य अथ च गिलगितबल्तिस्तानक्षेत्रस्य विस्थापितजनानां कृते शीघ्रमेव 2000 कोटिरुप्यकाणां साहाय्यपुटकस्य उद्घोषणा करिष्यति, विस्रंभवर्तास्रोतोभिः परिज्ञायते यदेतदर्थं प्राशासनिक सज्जता पूर्णतां गतासाहाय्यपुटकस्य  विस्तृतविवरणस्य निर्माणं  गृहमंत्रालयेन क्रियते, मन्त्रिमण्डलस्य संस्तुत्यर्थं च प्रेषयिष्यते, जम्मूकाश्मीरस्य  सर्वकारेण  36,348 लाभार्थि परिवाराणां परिज्ञानं विहितमस्ति।

 तुर्की देशे व्योमाक्रमणम्
ब्रिटेनस्थे सीरियन ऑब्ज़रवेटरी फॉर ह्यूमन राइट्स इति संघटनेन अवादि यत् सीरियायां तुर्क्याः सद्य प्रवर्तिते व्योमाक्रमणे चत्वारिंशत् जनानां 40 मृत्युः संसूच्यते। एकस्मिन् अन्ये आक्रमणे तुर्की सैन्यबलेन प्रतिपादितं यत् मृतानां संख्याः पञ्चविंशतिः अस्ति। एते समेsपि  कुर्द चरमपंथानुयायिनः सन्ति।