OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 6, 2016

रियो ओलिम्पिक्स् वार्ताः.......
अद्य ऐषमः रियो अोलम्पिक  स्पर्धायाः भव्यतापुरस्सरं उद्‌घाटनं सञ्जातम् । अवधेयमिदं यत्  एकत्रिंशत्ततम्यां स्पर्धायामस्यां २०६ राष्ट्रेभ्यः ११००० स्पर्धार्थिनः स्पर्धिष्यन्ते ।
 उद्धाटनकार्यक्रमे त्रिवर्णध्वजेन साकं अभिनवबिन्द्रा भारतस्य प्रतिनिधित्वम् कृतवान् |
उद्घाटनकार्यक्रमोsयं ब्राजीलस्य रियो डि जेनेरियो क्षेत्रे माराकानाक्रीडांगडे  आयोजितः |