OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 30, 2023

 पि एस् एल् वि - सि ५६ इत्यस्य  विक्षेपणं विजयकरम्। 

चेन्नै> भारत बहिराकाश गवेषणसंस्थायाः [I S R O] वाणिज्य विक्षेपणसौविध्यस्य पि एस् एल् वि - सि ५६  नामकस्य उपग्रहवाहकस्य विक्षेपणं विजयकरम् अभवत्। श्रीहरिक्कोट्टास्थात् सतीष् धवान् बहिराकाशकेन्द्रात् अद्य प्रभाते विक्षिप्तेन उपग्रहवाहकेन सिङ्गप्पुरस्य भौमनिरीक्षणोपग्रहः तथा षट् लघूपग्रहाः च भ्रमणपथं प्रापिताः। 

  सिङ्गप्पुरस्य ३६१. ९ किलोपरिमितं भारयुक्तस्य डि एस् - सार् नामकोपग्रहस्य विक्षेपणमासीत् तत्र मुख्यम्। विक्षेपणानन्तरं २२ तमे निमिषे डि एस् - सार् निश्चितं भ्रमणपथं प्राप्तम्। २५ तमे निमिषे इतरे  उपग्रहाश्च भ्रमणपथं प्रापितवन्तः।

Saturday, July 29, 2023

चिन्मय अन्तर्देशीय शोधकेन्द्रे दशदिनसंस्कृतसम्भाषणशिबिरम् अभवत्।

      केरले एरणाकुलं जनपदे वेलियनाट् चिन्मय अन्तर्देशीय शोधकेन्द्रे दशदिनसंस्कृतसम्भाषणशिबिरम् अभवत् । शोधकेन्द्रस्य कार्यालयकार्यकर्तारः समीपवासिन: च भागमावहन्। शिबिरस्य उत्घाटनं स्वामी शारदानन्द सरस्वती अकरोत् । शोधकेन्द्रस्य निदेशकः डा. पि. एन्. सुदर्शनः अध्यक्षः आसीत्। अक्कादमिक विभागाध्यक्षा प्रोफ . प्रोफ . गौरी महुलीक्कर संस्कृतसम्भाषणस्य आवश्यकताम् उद्बोधितवती।

समापनदिने जुलै 28 दिनाङ्के आदिशङ्करस्य जन्मगृहे सरस्वतीमण्डपे भाषमाणः स्वामी अद्वयानन्दः उक्तवान् यत् केन्द्रे विद्यमानाः सर्वे अपि संस्कृतसम्भाषणम् कुर्युः इति । केन्द्रम् परितः विद्यमानाः जनाः अपि अस्य गुणभोक्तारः भवेयुः इति च स सूचितवान्। तदर्थम् योजनाम् आविष्कर्तुम् च निर्दिष्टवान्। डा .पि एन् सुदर्शनः अध्यक्षः आसीत्। शिबिरार्थिनाम् अनुभवकथनम् कार्यक्रमाः च आसन्। केरलराज्यस्य विश्वसंस्कृतप्रतिष्ठा नस्य (संस्कृतभारती) प्रान्तियसम्पर्कप्रमुखः डा. पि. के शड्कगनारायणः शिबीस्य शिक्षक : आसीत्।


Friday, July 28, 2023

 रूसीयरक्षामन्त्री उत्तरकोरियायाम्।

सोल्> उत्तर-दक्षिणकोरिययोः युद्धविरामस्य ७० तमसंवत्सरोत्सववेलायां रूसराष्ट्रस्य रक्षामन्त्री सेर्गयी षोय्गु इत्यस्य नेतृत्वे कश्चन संघः उत्तरकोरियायां सन्दर्शनमकरोत्। सन्दर्शनमिदं उभयोरपि राष्ट्रयोः सम्बन्धं सुदृढं कारयति, तथा च अन्ताराष्ट्रसमवाक्येषु परिवर्तनस्य कारणं भविष्यतीति सूच्यते। 

  युक्रेनयुद्धपीठिकायाम् आगोलतले रष्या पृथक्कृता इत्यतः तस्य राष्ट्रस्य उत्तरकोरियासन्दर्शनं उभयोरपि राष्ट्रयोर्मध्ये सैनिकसहयोगं विपुलीकर्तुमवसरः इति गण्यते।

Thursday, July 27, 2023

 'जि - २०' शिखरसम्मेलनस्य मुख्यवेदिका - भारतमण्डपम् - उद्घाटिता। 

 'ड्रोण्'यन्त्रं डायित्वा भारतमण्डपस्य उद्घाटनं प्रधानमन्त्री निर्वहति।  

नवदिल्ली> सेप्तम्बरमासे प्रचाल्यमानस्य 'जि - २०' शिखरसम्मेलनस्य प्रधानवेदिका भारतमण्डपनामिका प्रगति क्रीडाङ्कणे प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। शिखरसम्मेलनस्य सभाकेन्द्राय भारतमण्डपमिति नाम कर्तुं कर्णाटकस्य आत्मीयाचार्यस्य बसवेश्वरस्य 'आध्यात्मिकसंसद्' इत्याशयः प्रेरणाभूतोSभवदिति प्रधानमन्त्री अवोचत्। 

  २०२४ तमवर्षस्य सामान्यनिर्वाचनानन्तरं भारतं विश्वे तृतीयः आर्थिकशक्तिः भविष्यतीति प्रत्याशा प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रकाशिता। भारतमिदानीं पञ्चमस्थाने वर्तते इति मोदिना सूचितम्।

Wednesday, July 26, 2023

 डॉ. कविताभट्टवर्या  साहित्य-अकादमीमध्यप्रदेशद्वारा अखिलभारतीयस्तरे पुरस्कृता ।


वार्ताहर:-कुलदीपमैन्दोला, मध्यप्रदेशः

     साहित्य-अकादमीमध्यप्रदेशद्वारा संस्कृतिपरिषद्- मध्यप्रदेशद्वारा शासनसंस्कृतिविभागभोपालद्वारा च   25 जुलाई, 2023 दिनांके भव्यांलकरणसमारोहस्य आयोजनं कृतम् । अस्मिन् समारोहे देशस्य प्रख्यातानां साहित्यकाराणां लेखकानाञ्च महत्त्वपूर्णानां कृतीनां कृते पुरस्कारः प्रदत्तः । अस्मिन् क्रमे प्रख्यातलेखिकाया: डॉ. कविता भट्ट इत्यस्याः 'भारतीयसंस्कृतौ जीवनमूल्यम्' इत्यस्य ग्रन्थस्य कृते वर्ष 2019 कृते अखिलभारतीयस्तरस्य आचार्यरामचन्द्रशुक्ल- समालोचनापुरस्कारेण पुरस्कृता। कार्यक्रम:  मध्यप्रदेशसर्वकारस्य संस्कृतिमन्त्री-सुश्री-उषाठाकुरस्य अध्यक्षतायां तथा  प्रख्यात-अभिनेतु: साहित्यकार-आशुतोष-राणावर्यस्य मुख्यातिथ्ये अदितिकुमारत्रिपाठीसंस्कृति-सचिवस्य अदितिकुमारत्रिपाठीमध्यप्रदेशस्य, डॉ.विकासदवेसाहित्य- अकादमीनिदेशकस्य संयोजने सम्पन्नोभवत् । अस्मिन् कार्यक्रमे अकादमी-पक्षतः राकेशसिंह-पवन-उपाध्याययोः अपि महती भूमिका आसीत् । ज्ञातव्यं यत् अखिलभारतीयपुरस्कारेण सह १,००,०००/- रुप्यकाणि (एकलक्षरूप्यकाणि) तथा च प्रतिपुरस्कारं ५१,०००/-रूप्यकाणि (एकपञ्चाशत्सहस्ररूप्यकाणि) क्षेत्रीयपुरस्कारेण सह साहित्यकाराः रांकवेन, श्रीफलेन, स्मृतिचिह्नेन, प्रशंसया च अलङ्कृताः अभवन् । अस्य पुरस्कारस्य कृते डॉ.भट्टः अकादमीनिदेशकनिर्णायकमण्डलाय अकादमी-संस्कृतिमन्त्रालयाय धन्यवादं दत्तवती।

उज्जयिन्यां त्रिदिवसीयराष्ट्रियशोधसङ्गोष्ठयाः शुभारम्भः

-वार्तासंयोजक:-डॉ. दिनेश: चौबे

     उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य वेदव्याकरणविभाग-दर्शनविभागयो: तथा नवदेहलीस्थभारतीयदार्शनिकानुसन्धानपरिषदः संयुक्ततत्त्वावधानेन  वैदिकभाषादर्शनमुच्चारणविज्ञानञ्च इति विषयमाश्रित्य समायोजितायाः राष्ट्रियशोधसंगोष्ठ्याः शुभारम्भः षड्विंशे दिनाङ्के प्रातः एकादशवादने महाकालमन्दिरप्राङ्गणस्थे माधनसेवान्यासपरिसरस्य सभागारे सञ्जातः। उद्घाटनसमारोहस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन दीपदीपनेन च जातः। दीपदीपनकाले वैदिकमङ्गलाचरणं डॉ. अङ्कितसांडिल्येन, सरस्वतीवन्दना अनुरूद्धत्रिपाठिना च विहितम्। तदनु विश्वविद्यालयस्य कुलगानं समुपास्थापितम्। उद्घाटनसत्रे मुख्यातिथिरूपेण प्रदेशस्य उच्चशिक्षामन्त्रिणः डॉ.मोहनयादवमहोदयाः समुपस्थिता आसन्। महोदयेन उक्तं यत्  संस्कृतभाषया महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते। वैदेशिका अस्या महिम्नः परिचिताः सन्ति। संस्कृतं विज्ञानस्य भाषा अस्ति। संस्कृतेनैव भारतस्य अस्तित्वम् अस्ति। सारस्वतातिथिरूपेण समुपस्थिता आसन् विक्रमविश्वविद्यालयस्य कुलपतयः प्रो. अखिलेशकुमारपाण्डेयमहोदयाः, ते उक्तवन्तो यत् संस्कृतं विज्ञानस्य जननी अस्ति, संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। संस्कृतस्य ज्ञानाभावात् अस्माकं महान् हानिः सञ्जाता। अतः सम्प्रति संस्कृतम् अवश्यं पठनीयम् इति।

Monday, July 24, 2023

 यमुनायां जलवितानम् उद्गच्छति; दिल्ली जलोपप्लवभीषायाम्। 

नवदिल्ली> हिमाचलप्रदेशे उत्तरखण्डे च वृष्टिः वर्धिता इत्यतः यमुनानद्याः जलवितानम् उदगच्छत्। राष्ट्रराजधानी पुनरपि जलोपप्लवभीषायां वर्तते। 

  हरियानस्थात् हात्निकुण्डसेतोः अधिकजलं यमुनां नीयते इत्यतः नदीतीरवासिनः जागरूकाः भवेयुरिति केन्द्रगृहमन्त्रिणा अमित शाहवर्येण निर्दिष्टम्। सप्ताहद्वयात् पुर्वं जलोपप्लवभीषया वासस्थानं त्यक्त्वा समाश्वासशिबिराणि प्राप्य गतदिवसेषु ये प्रत्यागतवन्तः ते पुनरपि सङ्कटे निमग्नाः भवन्ति।

 व्याजवार्ताप्रचरणानि अभ्यूहाः च मणिपुरे संघर्षं रूक्षं कृतम् इति अधिकारिणः।

   नवदिल्ली> मणिपुरे संघर्षस्य कारणं व्याजवार्ताप्रचरणानि तथा अभ्यूहाः एव इति अधिकारिणाम् आरोपः। पूर्वराज्येषु इदानीन्तनीयाम् अवस्थां निरीक्षणं कुर्वन्तः विविध - सुरक्षासंस्थाकार्यकतृन् उद्धृत्य पि टि ऐ इत्यनेनैव विषयमिदम् प्रतिवेदितम्।

    मणिपुरे मेय् मासस्य तृतीये दिनाङ्के दुरारब्धे गोत्रविभागयोः मिथः जाते कलहे अद्यावधि मा किं १६० जनाः हताः। मेय् मासस्य चतुर्थे दिनाङ्के मणिपुरे काङ्‌पोकि जिल्लायां  लैङ्गिकातिक्रमः दुरापन्नः। द्वे वनिते नग्ने कृत्वा वीथ्यां प्राचलितम्। तयोरुपरि जनयूथं लैङ्गिकातिक्रमं च कृतम्। व्याजप्रचारणमेव अस्याः दुरवस्थायाः कारणमिति प्रतिवेदनमस्ति।

Sunday, July 23, 2023

 मणिप्पुरविषये आराष्ट्रं प्रतिषेधः व्याप्यते ; प्रजासंसदीयसभा स्तम्भिता। 

नवदिल्ली> मणिपुरराज्ये अनुवर्तमानस्य वंशीयकलहस्य अंशतया मेय् मासस्य षष्ठे दिनाङ्के महिलाद्वयं लैंगिकातिक्रमविधेयं भूत्वा नग्नरूपेण वीथ्यां प्राचलितमिति विषये राष्ट्रे सर्वत्र प्रतिषेधाः प्रचलन्ति। उपर्युक्तघटनायाः 'वीडियो' चित्राणि द्वित्रिदिनेभ्यः पूर्वमासीत्  समाजमाध्यमेषु प्रचरितम्। 

  केन्द्र-राज्यसर्वकारौ निस्संगतां भजेते इत्यरोप्य विपक्षदलैः महिलासंघटनैः  च सर्वत्र प्रतिषेधकार्यक्रमाः आयोजिताः। गतदिने भारतप्रजाप्रतिनिधिसभायाः सभाद्वयमपि [राज्यसभा लोकसभा च] स्तम्भितम्। विषयेSस्मिन् प्रधानमन्त्रिणः विशदीकरणप्रस्तावः आवश्यक इति विपक्षदलैः अपेक्षितम्।

 महाराष्ट्रे अतिवृष्टिः; भूविच्छेदः - २१ मरणानि। 

नविमुम्बई> महाराष्ट्रस्य राय् गढप्रदेशस्थे इर्शालवाडी वनवासिग्रामे बुधवासरस्य अर्धरात्रौ दुरापन्ने भूविच्छेदे २१ जनाः मृताः। प्रदेशे अतिवृष्टिः अनुवर्तते। मृतानां संख्या अधिका भवेदिति सूच्यते। शताधिकाः मृदन्तर्भागे लग्नाः इति सन्दिह्यते। 

  ९३ जनाः सुरक्षितस्थानं नीताः। राष्ट्रियदुरन्तनिवारणसेनायाः चत्वारः संघाः, राय् गढस्य आरक्षकसेना, अग्निरक्षासेना  इत्यादीनां नेतृत्वे रक्षाप्रवर्तनानि अनुवर्तन्ते।

Saturday, July 22, 2023

 राज्यसर्वकारेण क्रियते द्वितीयराजभाषाया: अवनति:।

-पुरुषोत्तमशर्मा -

✓ पूर्वसर्वकारेण राज्यस्य माध्यमिकविद्यालयेषु छात्राणां न्यूनसंख्याम् उद्धृत्य अधिशेषप्रक्रियायाः अन्तर्गतं २६०० एलटी-संवर्गस्य पदं निरस्तं कृतम् ।

✓ माध्यमिकविद्यालयेषु संस्कृतम् अन्यपदविषयाध्यापका: अधिके शिक्षयन्ति।

  उत्तराखण्ड> २०२३ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्के पूर्वनिर्धारितकार्यक्रमानुसारं उत्तराखण्डराज्यस्य द्वितीया राजभाषा संस्कृतशिक्षणेन सह सम्बद्धानां राज्यस्य विभिन्नानां संस्थाप्रमुखानाम् एका महत्त्वपूर्णसभा संस्कृत-एकतामञ्चस्य आश्रयेण आयोजिता।

   सर्वविदितं यत् २०१० तमे वर्षे देवभूमि-उत्तराखण्डस्य नाममहत्त्वकारणात् देववाणीसंस्कृतं राज्ये द्वितीयभाषारूपेण गौरवं दातुं राज्यसर्वकारेण विधेयकं पारितम्। परन्तु २०१३ तमे वर्षे तत्कालीनसर्वकारेण राज्यस्य माध्यमिकविद्यालयेषु छात्राणां न्यूनसंख्याम् उद्धृत्य अधिशेषप्रक्रियायाः अन्तर्गतं २६०० एलटी-संवर्गस्य पदं निरस्तं कृतम् । एतस्मात् कारणात् विद्यालयेषु सर्वेषु विषयेषु द्वयोः मध्ये एकं पदं तथा च भाषायाः (हिन्दी-संस्कृतम्) द्वयोः पदयोः एकं पदं निरस्तं जातम् । ततः परं ९५% माध्यमिकविद्यालयेषु (उच्चविद्यालयेषु अन्तरमहाविद्यालयेषु च) संस्कृतशिक्षणव्यवस्था अप्रासंगिकविषयाध्यापकैः प्रचाल्यते। विषयाध्यापकानाम् अभावे कला-व्याणिज्य-विज्ञान-गणित-शिक्षकाणां संस्कृतभाषां तात्कालिकरूपेण पाठ्यमानस्य कारणेन विषयाः एकरसाः अरुचिकराः च भवन्ति तथा च उच्चशिक्षायाम् अपि छात्राः संस्कृतविषयान् ग्रहीतुं लज्जन्ते।

Wednesday, July 19, 2023

 मनुष्याणाम् आयुः वर्धयितुं तथा च वार्धक्यं  न्यूनीकर्तुम् उपायः संसिद्धः।

मसाच्चुसेट्स्> मनुष्याणां जर्जरादिकं न्यूनीकर्तुं शक्यम् औषधं प्रत्यभिज्ञातम् इति वैज्ञानिकाः वदन्ति। अमेरिक्कस्य हार्वार्ड् विश्वविद्यालयस्य वैज्ञानिकाः एव एवं वदन्ति। विशेष-औषधाणां षण्णां यथाविधिसंयोगेन नूतनस्य औषधस्य निष्पत्तिः समभवत्। जुलै मासस्य १२ तमे दिनाङ्के प्रकाशिते एजिङ् इति शोधपत्रिकायामेव औषधमधिकृत्य उल्लेखनं प्रकाशितम्। मूषिके वानरे च औषधस्य फलप्राप्तिरभवत्। अनेन औषधेन नेत्रयोः दर्शनक्षमता अपि वर्धते। अपि च वार्धक्य-सहजाः रोगाः अपि अनेन निराकर्तुं शक्यते।

Tuesday, July 18, 2023

 केरलस्य भूतपूर्वः मुख्यमन्त्री उम्मन् चाण्टी दिनंगतः।

भारते इदंप्रथमतया प्रथमकक्ष्यातः संस्कृताध्ययनाय अनुज्ञा दत्ता । 


बङ्गलुरु> केरलस्य भूतपूर्वः मुख्यमन्त्री तथा कोण्ग्रस् दलस्य वरिष्ठनेता उम्मन् चाण्टी बङ्गलुरु आतुरालये दिवंगतः। अद्य प्रत्युषसि ४. २५ वादने आसीत् तस्य अन्त्यम्। ७९ वयस्कः सः अर्बुदरोगस्य चिकित्सायामासीत्। 

   महान् संस्कृतभाषानुरागी सः यदा २०१२ तमे वर्षे केरलस्य मुख्यमन्त्री आसीत् तदा केरलसंस्कृताध्यापकफेडरेषनस्य तथा संस्कृतभारत्याः केरलविभागस्य विश्वसंस्कृतप्रतिष्ठानं नामकस्य निवेदनं स्वीकृत्य तस्मिन् वर्षे एव केरलस्य विद्यालयेषु प्रथमकक्ष्यातः आरभ्य अपि   संस्कृताध्ययनाय मन्त्रिमण्डलस्य निर्णयः अभवत्। 

  अद्य अपराह्ने उम्मन् चाण्टिवर्यस्य भौतिकशरीरं अनन्तपुरीम् आनयिष्यति। तत्र अन्तिमोपचारसमर्पणाय अवसरः स्यात्। श्वः स्वकीयवासस्थानं कोट्टयं जनपदस्थं पुतुप्पल्लीम् आनेष्यति। अन्त्येष्टिकर्माणि गुरुवासरे पुतुप्पल्लीस्थे देवालये विधास्यन्ति। 

   उम्मन् चाण्टिवर्यस्य  आदरसूचकत्वेन दिनत्रयात्मकस्य राज्यस्तरीयदुःखाचरणं विहितम्। अद्य विद्यालयानां सर्वकारीयकार्यालयानां च विरामदिनं प्रख्यापितम्।

Monday, July 17, 2023

 नरेन्द्रमोदिनः यू ए ई सन्दर्शनं समाप्तम्।

भारत - यू ए ई राष्ट्रयोः दिर्ह-रूप्यकाभ्यां क्रयविक्रयसुविधा। 

अबुदाबी> भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः यू ए ई सन्दर्शनस्य उज्वलपरिसमाप्तिः। शनिवासरे प्रभाते ९. १५ [प्रादेशिक]वादने अबुदाबीं सम्प्राप्तं मोदिनं राष्ट्रस्य किरीटाधिकारी  शैख् खालिद् बिन् मुहम्मद् बिन् सायिदः साक्षात् सम्प्राप्य स्वीकृतवान्। तदनन्तरं 'खसर्  अल् वतन्' राजसौधं प्राप्तवते मोदिने राष्ट्रपतिः शैख् मुहम्मद् बिन् सायिद् अल् नह्यानः हृद्यं स्वीकरणं दत्तवान्। ततः उभयोरपि राष्ट्रयोः मध्ये वर्तमानस्य समग्र आर्थिकभागभागित्वसन्धेः [सेपानामकस्य] प्रगतिः चर्चिता। 

  भारते विधास्यमानं जि २० उच्चशिखरसम्मेलनं प्रति यू ए ई प्रधानमंत्रिणं मोदी आमन्त्रयत्। उभयोरपि राष्ट्रयोर्मध्ये विधास्यमानाय वाणिज्यव्यवहाराय रूप्यक - दिर्हाणि परस्परमुपयोक्तुं  सन्धिः हस्ताक्षरीकृतः। सन्धिमनुसृत्य रूप्यक - दिर्हाणां व्यवहारं प्रोत्साहयितुं प्रक्रमाः भविष्यन्ति।

Saturday, July 15, 2023

 मोदिने फ्रान्सस्य परमोन्नतः पुरस्कारः।

प्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रान्सस्य राष्ट्रपतिः इम्मानुवल् मक्रोणः पुरस्कारं समर्पयति।

पारीस्> भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रान्सराष्ट्रस्य परमोन्नतः पुरस्कारः 'ग्रान्ड् क्रोस् ओफ् द लीजियन् ओफ् ओणर्' [Grand Cross of the Legion of Honor] नामकः लब्धः। गुरुवासरे एल्सि राजसौधे सम्पन्ने कार्यक्रमे राष्ट्रपतिः इम्मानुवल् मक्रोणः पुरस्कारं मोदिने समर्पितवान्। 

  अनेन पुरस्कारेण बहुमन्यमानः प्रथमः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी। पुरस्कारोSयं भारतस्य १४० कोटिपरिमितेभ्यः जनेभ्यः दीयमाना बहुमतिरिति  मन्यते इति पुरस्कारं स्वीकुर्वन् मोदिवर्येण उक्तम्। भारतेन सह अगाधरूपस्य मैत्रीबन्धस्य प्रतीकः भवत्ययमिति मोदी उक्तवान्।

 चन्द्रयानविक्षेपणं विजयकरम्। 

चन्द्रयानं - ३ भ्रमणपथे। 

चन्द्रयानं - ३ उद्गच्छति। 

श्रीहरिक्कोट्टा> चन्द्रगोलं साक्षाद्विज्ञातुं भारतस्य तृतीयदौत्याय स्वप्नतुल्यः प्रारम्भः। ऐ एस् आर् ओ संस्थायाः आर् वि एम् - ३ नामकेन विक्षेपणवाहनेन उद्गतं चन्द्रयानपेटकं १६ निमिषैः १७ त्रुट्भिश्च [16 minutes & 17 seconds] १७९ कि मी परिमिताम् उन्नतिं प्राप्तवत् तत्तस्य अल्पकालिकं भ्रमणपथं भवति। ततः चन्द्रं लक्ष्यीकृत्य उद्गम्य आगस्टमासस्य २३ तमे दिनाङ्के सायं ५. ४७ वादने चन्द्रोपरितलं प्रति सुरक्षितेन अवरोहणं करिष्यतीति प्रतीक्षा।  

    श्रीहरिक्कोट्टास्थस्य सतीष् धवान् बहिराकाशविक्षेपण केन्द्रस्य द्वितीयात् विक्षेपस्थानात् ह्यः अपराह्ने २:३५:१७ वादने स्वच्छमाकाशं प्रति  चन्द्रयानं - ३ इत्यस्य विक्षेपः सम्पन्नः। सहस्रशः जनानाम् आह्लादारवानुगमनेन यानं समुद्धारयत्। पेटकस्थे चन्द्रम् अवतीर्यमाणस्य अवरोहकस्य [Lander] उपरितले सञ्चार्यमाणस्य 'परिभ्रमकस्य' [Rover] च नियन्त्रणम् इदानीं चन्द्रयानस्य अंशतया वर्तमाने  चोदनासंविधाने  [Propulsion Module] अस्ति।

Friday, July 14, 2023

 नरेन्द्रमोदी फ्रान्स् राष्ट्रं प्राप्तवान्; 'रफाल्' सन्धिघोषणम् अद्य। 

प्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रान्सस्य प्राधानमन्त्रिणः एलिबत् बोणस्य नेतृत्वे दत्तः स्वीकारः।

पारीस्> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दिनद्वयात्मकसन्दर्शनाय गुरुवासरे फ्रान्स् राष्ट्रं प्राप्तवान्। पारीसे अन्ताराष्ट्रविमाननिलयं प्राप्तं मोदिनं फ्रञ्च् प्रधानमन्त्रिणः एलिसबत् बोण् इत्यस्याः नेतृत्वे हार्दिकं स्वीकरणं विधत्तम्। 

   विविधमण्डलेषु उभयोः राष्ट्रयोः सहयोगं सम्पुष्टीकर्तुं सन्दर्शनेनानेन शक्ष्यते इति मोदिवर्यः ट्विटर् द्वारा स्वप्रतीक्षां प्रकाशितवान्। फ्रान्सतः भारतीयनौसेनायै २६ रफाल् विमानानि 'स्कार्पीन्' जलमग्नमहानौकाश्च क्रेतुं सन्धिपत्रं हस्ताक्षरीकरिष्यते। भारतस्य स्वकीये ऐ एन् एस् विक्रान्तनामके विन्यस्तुमेव रफालविमानानि क्रीणाति।

Thursday, July 13, 2023

 विश्वसाहित्यकारः मिलान् कुन्देरः दिवंगतः। 

पारीस्> चेक् स्लोवाकिया वंशजः, आगोलप्रशस्तः साहित्यकारः मिलान् कुन्देरः [९४] पारीसे दिवंगतः। प्रशासनस्य दुष्कर्माणि अधिकारनृशंसतां च विरुध्य तूलिकया वाचा च निरन्तरकलहं प्रख्यापितवानासीत् कुन्देरः। 

  १९२९ तमे वर्षे चेक् स्लोवाकिया राष्ट्रे बर्णोनगरे लब्धजन्मा कुन्देरः जन्मदेशे तस्य  पौरत्वं निषिद्धमित्यतः फ्रान्स् देशं प्रति पलायितः। तत्र 'रेन्नस्' विश्वविद्यालये उपप्राचार्यरूपेण [Assistant Professor] रूपेण चत्वारिवर्षाणि यावत् कर्म कृतवान्। १९७९ तमे चेक् नागरिकत्वं निरस्तमित्यतः १९८१ तमे फ्रञ्चनागरिकत्वं पत्न्या सह स्वीकृतवान्। 

  १९६७ तमे प्रकाशिता 'दि जोक्' नामिका तस्य प्रथमा आख्यायिका भवति। १९७३ तमे 'लैफ् ईस् एवरिवेर्' [Life is Every where] नामिकया  आख्यायिकया सः विश्वप्रसिद्धः अभवत्। 

  ४० संवत्सराणां प्रवासजीवनस्यानन्तरं २०१९ तमे चेक् नागरिकत्वं तस्मै प्रतिलब्धम्। २०२० तमे चेक् राष्ट्रस्य परमोन्नतसाहित्यपुरस्कारेण 'फ्रान्स् काफ्क' नामकेन बहुमानितःच।

Wednesday, July 12, 2023

 उत्तरभारते अतिवृष्टिरनुवर्तते; मृत्युसंख्या  ४४ अभवत्। 

नवदिल्ली> दिनत्रयेण अनुवर्तमानेन अतिवृष्टिदुष्प्रभावेण विविधराज्येषु मृतानां संख्या ४४ जाता। मंगलवासरे सप्त जनाः मृत्युमुपगताः। चत्वारः उत्तराखण्डे , उत्तरप्रदेशः, राजस्थानं, पञ्चाबः इत्येतेषु एकैकश्च मृताः। 

  हिमाचलप्रदेशः, जम्मु काश्मीरं, हरियानम् इत्येतेषु राज्येष्वपि अतिवृष्टिः अनुवर्तते। बहुत्र वीथयः सेतवश्च विशीर्य यात्रासुविधाः स्थगिताः जाताः। हिमाचले जाते अतिशीघ्रप्रलये वासस्थानानि वाहनानि च शिथिलानि अभवन्।

Monday, July 10, 2023

 पश्चिमवंगे अक्रमाः अनुवर्तन्ते। 

मरणानि १६।

कोल्कोत्ता> पश्चिमवंगे पञ्चायतनिर्वाचनानुबन्धतया  जातानि अक्रमप्रवर्तनानि दिनत्रयानन्तरमपि अनुवर्तन्ते। इतःपर्यन्तं १६ जनाः विविधप्रदेशेषु प्रचलिते संघट्टने हताः। राज्यारक्षकदलं केन्द्रसेना च निस्सहायतामनुभवति। 

  परन्तु, ६९७ मतदानस्थानेषु अद्य पुनर्मतदानं विधास्यतीति निर्वाचनाधिकारी राजीवसिन्हेन निगदितम्। गतदिने सायं राज्यपालः सि वि आनन्दबोसः दिल्लीं प्रस्थितः अस्ति। सः गृहमन्त्रिणं अमितशाहं सन्दृश्य राज्यस्य अवस्थां बोधयिष्यतीति सूच्यते।

 भौमान्तर्भागात् ध्वनेः कारणं भौमान्तर्भागचलनानि। आशङ्कायाः आवश्यता नास्ति इति अधिकारिणः।

  तिरुवनन्तपुरम्> केरलराज्ये विविधजिल्लासु समीपकाले भौमान्तर्भागात् जातः ध्वनिः भौमान्तर्भागचलनस्य परिणतफलमिति वातावरणनिरीक्षणकेन्द्रेण निगदितम्। विषयेऽस्मिन् आशङ्कायाः आवश्यकता नास्ति, घटनायाः सुक्ष्मावलोकनं कुर्वन्नस्ति इति दुरन्तनिवारणसमित्या आवेदितम्। विगते त्रिसप्ताहाभ्यन्तरे कासर्कोड्, तृश्शूर्,कोट्टयं जिल्लासु केषुचन प्रदेशेषु विविधेषु समयेषु भौमान्तर्भागात् ध्वनिः श्रूयते इति प्रतिवेदनमासीत्। जनानाम् आशङ्कनिवारणाय दुरन्तनिवारणसमित्या विशदीकरणं प्रदत्तम्।

 उत्तरभारते अतिवृष्टिदुष्प्रभावेन दिनद्वयाभ्यन्तरे १२ जनाः मृताः। नवदिल्यां जलोपप्लवः।

     नवदिली> उत्तरभारते अतिवृष्टिदुष्प्रभावेन दिनद्वयाभ्यन्तरे १२ जनाः मृताः। दिल्ली हरियाना  उत्तराखण्ड: राजस्थानः पञ्चाबः हिमाचलप्रदेश इत्येतेेेषुराज्येषु आगामिदिनेषु अतिवृष्टिः भविष्यति इति वातावरणनिरीक्षण-केन्द्रेण निगदितम्। जुलैमासस्य १४ दिनाङ्कपर्यन्तं वृष्टिः भविष्यति | शनिवासरे वर्षितया वृष्ट्या जलोपप्ल्वः वाहन-गमनागमनस्थगनम् च अभवताम्।

Sunday, July 9, 2023

 वैश्विकशान्तिसूचिकायां भारतस्य अपि उन्नतिः। प्रथमस्थाने ऐस्लन्ड्

   आविश्वशान्तिसूचिकायां ऐस्लन्डस्य पुनरपि प्रथमस्थानं प्राप्तम्।  विश्वराष्ट्रेषु शान्तिमानस्य मूल्याङ्कनं कुर्वता इन्स्टिट्यूट् ओफ् इक्कणोमिक् आन्ट् पीस् इत्यनेन प्रकाशितस्य वैश्विकशान्ति मूल्याङ्कनस्य नूतनप्रतिवेदनमनुसृत्य आविश्वं शान्तिमाने ऊनत्वं रेखाङ्कितम्।२०२३ संवत्सरीयसूचनानुसारं विश्वस्मिन् अधिकशान्तिः रेखाङ्कितं राष्ट्रम् ऐस्लन्ड् भवति। २००८ तमात् संवत्सरादारभ्य ऐस्लन्ड् राष्ट्रम् एतस्यां पट्टिकायां प्रथमस्थानमावहन्नस्ति। पट्टिकायां भारतस्य स्थानं १२६ इत्यस्ति। विगते संवत्सरे १२८ तमः असीत्। पट्टिकायां अफगानिस्थानम् अन्तिमम् भवति।   १६३ राष्ट्राणि पट्टिकायामस्याम् अन्तर्भवन्ति।

Friday, July 7, 2023

 चन्द्रयानं - ३ विक्षेपः १४ तमे दिनाङ्के। 


बङ्गलुरु> राष्ट्रेण आकाङ्क्षया प्रतीक्ष्यमाणः चन्द्रयानं तृतीयस्य विक्षेपः जूलाय् मासस्य १४ तमे दिनाङ्के भविष्यति इति 'ऐ एस् आर् ओ' संस्थाध्यक्षः एस् सोमनाथः अवदत्। मध्याह्नानन्तरं २. ३५ वादने श्रीहरिक्कोट्टा प्रदेशस्थात् सतीश् धवान् बहिराकाशकेन्द्रात् एल् वि एम् - ३ इति विक्षेपणवाहनं चन्द्रयानपेटकं भ्रमणपथं प्रापयिष्यति। 

  आगस्तमासस्य २३ तमे दिनाङ्के चन्द्रोपरितले 'मृदु अवतारणं' [Soft landing] कारयितुमेव लक्ष्यम्। निश्चिते दिने विक्षेपः न कृतः चेत् तदर्थं १९ दिनाङ्कपर्यन्तं समयः अस्तीति सोमनाथेन निगदितम्। 

  निश्चितस्थाने अवतारणं न साध्यं चेत् अन्यत्र अवतरणाय क्रमीकरणं चन्द्रयानं - ३ पेटके अस्ति।

Thursday, July 6, 2023

 गुरुपूर्णिमाया: शुभावसरे उज्जयिन्यां विशिष्टव्याख्यानं सञ्जातम् 

(डॉ.दिनेश चौबे)


बुद्धिदानेन गुरुः सन्तापहारक: सर्वार्थप्रकाशको गुरुः साक्षात् परमात्मरूपः - डा. बलदेवानन्दसागरः

गुरुः दोषान् दूरी करोति गुरुरेव ज्ञान-विनय संस्कार सदाचारादीनाम् आधानं करोति - डा. सी जी विजयकुमारः

 उज्जयिनीस्थःमहर्षिपाणिनि-संस्कृत-वैदिकविश्वविद्यालय:, मध्यप्रदेशसंस्कृतिविभागस्य त्रिवेणीपुरातत्त्वसंग्रहालय:, उज्जयिनी इत्यनयो: संयुक्ततत्तावधाने ज्ञानसंप्रेषणस्य आदर्शपद्धति: गुरु-शिष्यपरम्परा इति विषये विशिष्टव्याख्यानस्यमायोजितम् । 

 केरले अतिवृष्टिरनुवर्तते; ६४ दुरिताश्वासशिबिराणि।

जलोपप्लवे आलप्पुष़ जनपदे कृतं रक्षाप्रवर्तनम्। 

५ मरणानि, नैकेषु जनपदेषु जलोपप्लवः, व्यापकविनाशः। 

अद्य ६ जनपदेषु 'ओरञ्ज्' जागरूकता, ११ जनपदस्थेषु  विद्यालयेषु अद्य  निरध्ययनम्। 

कोच्ची> दिनत्रयं यावत् अनुवर्तमानायामतिवृष्ट्यां केरलराज्ये सर्वत्र महान् विनाशः। विविधस्थानेषु पञ्च जनाः जलसञ्चये जलप्रवाहे च पतित्वा  मृताः। 

  वृष्टिदुष्प्रभावेन नैकेषु जनपदेषु निम्नप्रदेशाः निवासाश्च जलनिमग्नाः अभवन्। तत्रत्याः जनाः समाश्वासकेन्द्राणि नीतवन्तः।  आलप्पुष़ा, कोट्टयं, पत्तनंतिट्टा जनपदेषु दुरन्तनिवारणसेनायाः सेवया एव समाश्वासप्रवर्तनानि विधत्तानि। 

  आराज्यं समाश्वासशिबिराणि आरब्धानि। ६४ गृहाणि पूर्णतया विशीर्णानि। आहत्य ११५४ जनाः इतःपर्यन्तं  समाश्वासकेन्द्राणि प्राप्तानीति प्रशासनेन निगदितम्। 

  तृश्शूर जनपदस्थे चालक्कुटिप्रदेशे गतदिने सञ्जाते महति चक्रवाते व्यापकरीत्या कष्टनष्टानि जातानि। वृक्षाणाम्  उन्मूलनाशनेन प्रदेशे सर्वत्र विद्युत् स्थगिता,गृहाणि भग्नानि, गमनागमनसुविधा क्लेशतरा बभूव च। 

  शुक्रवासरपर्यन्तम् आराज्यं अतितीव्रवृष्टिः पर्यावरणविभागेन सूचितम्। अद्य ११ जनपदस्थेषु विद्यालयेषु निरध्ययनं प्रख्यापितम्। इटुक्की, कण्णूर् जनपदेषु रक्तजागरणं, ६ जनपदेषु ओरञ्ज् जागरणं अन्येषु पीतजागरणं च उद्घोषितम्।

 अणुनिलयात् मलिनजलं समुद्रं प्रति प्रवाहयितुं संयुक्त-राष्ट्रसख्यः जप्पानाय अनुमतिम् अदात्। प्रक्रमान् विरुध्य अन्ये राष्ट्राः।

     चेर्णोबिल् अणुदुरन्तानन्तरं दुरापन्नः बृहत्तमः दुरन्तः भवति फुक्कुषिमा अणुदुरन्तः। २०११ संवत्सरे ९ इति तीव्रतां रेखाङ्कितस्य भूकम्पस्प कारणेन फुक्कुषिमा डैच्चि परमाणु -ऊर्ज - संयन्त्रं (Nuclear power plant) जलसञ्चये मग्नम् । तदानीं सार्धैकलक्षाधिके जनाः सुरक्षितस्थानानि प्रति नीतवन्तः। संयन्त्रं प्रवर्तनात् प्रत्याहर्तुं यद्यपि प्रक्रमाः समारब्धाः तथापि तदर्थं संवत्सराणि आवश्यकानि भवेत् इति निर्णयः अस्ति। 

      संयुक्तराष्ट्रसख्यस्य अन्ताराष्ट्र-परमाणु-ऊर्जविभागस्य प्रतिवेदने उक्तं यत् अयं प्रक्रमः परिस्थितेः दोषकरः न। किन्तु कोरियः चीनः च तयोः विप्रतिपत्तिं प्रकाशितवन्तौ। विकिरण वस्तूनि निर्मार्ज्यनन्तरमेव जलस्य मोचनं करिष्यामः इति उत्तरदायिनः वदन्ति। जापानस्य धीवरसमाजः अपि इदानीम् आशङ्कायां वर्तते।

Wednesday, July 5, 2023

 'साफ्' पादकन्दुकस्पर्धायां भारतस्य नवमः किरीटप्राप्तिः। 

साफ् किरीटं प्राप्तवत् भारतदलं नायकस्य सुनिल् छेत्रिणः नेतृत्वे। 

'पेनाल्टी षूटौट्' क्रियाविधिना कुवैट् दलं पराजितम्।

बङ्गलुरु> 'साफ्' पादकन्दुकवीरतास्पर्धापरम्परायाः अन्तिमे चरणे कुवैट् दलं पराजित्य भारतं विजयपदं प्राप। भारतस्य नवमः किरीटप्राप्तिः भवत्येषः। 'पेनाल्टी षूटौट्' नामके लक्ष्यकन्दुकविक्षेपणे ५ - ४ रीत्या लक्ष्यकन्दुकानि सम्प्राप्य एव भारतं विजयीभूतम्। 

  निश्चिते स्पर्धाकाले एकैकं लक्ष्यकन्दुकं सम्प्राप्य उभे राष्ट्रे समस्थितिम् अपालयताम्। अधिकसमयश्च  लक्ष्यकन्दुकरहिते प्राप्ते पेनाल्टी षूटौट् आनिवार्यमभवत्। तत्र भारतस्य लक्ष्यकन्दुकस्तम्भपालकः गुरुप्रीतसिंहः रक्षकोSभवत्।

 भारतीयकला - सांस्कृतिकमूल्यानां सारांशः तथा आधारः च भवति गुरुशिष्यपैतृकमिति निता अम्बानि।

     भारतस्य सांस्कृतिकपरम्परायाः सारांशः आत्मा च गुरुशिष्यपारम्पर्यमेवेति टिलयन्स् फौन्डेषन्स् संस्थायाः अध्यक्षया निता मुकेष् अम्बान्या निगदितम्। अस्माकं राष्ट्रस्य सुसम्पन्नस्य पैतृकस्य आधारः च भवति इदम्। भारतस्य भूत - भविष्य- वर्तमानकालस्य च परस्परानुबन्धनम् अस्माभिः अनुवर्तमानानां मूल्यानां पारम्पर्यं भवति इदं इति निता अम्बान्या प्रोक्तम्। गुरुशिष्यबन्धस्य कालातीतस्य पैतृकस्य समादरणाय समारब्धायाः ' गुरुपूर्णिमा स्पेष्यल् नाम परम्परायाः कार्यक्रमे भागं स्वीकृतान् भक्तान् अभिसंबुद्ध्य भाषमाणा आसीत् इयम्। कार्यक्रमे 'अस्मिन् भागं स्वीकर्तुं भारतीय - शास्त्रीयसङ्गीतमण्डलेषु प्रसिद्धाः कलाकाराः, तस्याः प्रगल्भाः शिष्याः च नितेष् अम्बानि सांस्कृतिककेन्द्रे सम्मिलिताः। भारतस्य उत्तमं पारम्पर्यं विश्वसमक्षं प्रदर्शनीयम् इति स्वप्नस्य साक्षात्कारार्थमेव - गुरुशिष्यबन्धस्य समादरणार्थं कार्यक्रमोऽयं समायोजितः।

 केरलराज्ये अतिवृष्टिः प्रबला जाता। विविधप्रदेशेषु उन्मूलितवृक्षान् पतित्वा अपघाताः। ३६ गृहाणि भग्नानि।

     तिरुवनन्तरपुरम्> राज्ये अतिवृष्ट्यां प्रबलायां सत्यां मृद्स्खलनं पर्वतजलप्रवाहः च भवितुं साध्यता अस्ति इति केन्द्रवातावरणसंस्थायाः पूर्वसूचना अस्ति। जनैः जाग्रता पालनीया इति वातावरणविभागेन आवेदितम्। आगामिनि २४ होरायां२०४.४ मि. मीट्टर् अधिकवृष्टिः भविष्यति इति वातावरणविभागः प्रवदति।

Tuesday, July 4, 2023

 भारतीयपरम्परायां गुरुमहत्वविषये राष्ट्रियसंगोष्ठी 

गुरु एव एकमात्रं तत्त्वं यत् जीवनस्य सर्वं अन्धकारं दूरीकर्तुं शक्नोति- "डा.नीरजतिवारी"

वार्ताहर:- कुलदीपमैन्दोला। उत्तरप्रदेश।

    जगद्गुरुरामभद्राचार्यदिव्यांगविश्वविद्यालय:, चित्रकूट:, उत्तर- प्रदेश:  तथाउत्तरप्रदेशसंस्कृतसंस्थानलखनऊ इत्यनयो: संयुक्ततत्वावधाने भारतीयपरम्परायां गुरुपूर्णिमामहोत्सवे राष्ट्रियसंगोष्ठी संजायते। कुलपति: प्रो.  डॉ. नीरजतिवारी, सहायकप्राध्यापक:, राष्ट्रीयसंस्कृतविश्वविद्यालयलखनऊ-परिसरतश्च, कुलसचिव: श्री: आर.पी. कार्यक्रमस्य शुभारम्भं कृतवन्त:। 

 मणिपुरसंघर्षः - आवेदनपत्रं समर्पयितुं सर्वोच्चन्यायालयस्य आदेशः। 

नवदिल्ली> सामुदायिकसंघर्षेण कलुषितस्य मणिपुरराज्यस्य इदानीन्तनावस्थामधिकृत्य आवेदनं समर्पयितुं राज्यप्रशासनं प्रति सर्वोच्चन्यायालयः निरदिशत्। अवस्था अत्यधिका शोचनीया इति याचिकाकारेण 'मणिपुरं ट्रैबल् फोरं' नामकेन तथा नास्तीति प्रशासनेन च कृतस्य न्यायवादस्य आधारेणायं निर्देशः। 

  राज्यस्य वर्तमानकालीनावस्थामधिकृत्य सुव्यक्तम् आवेदनमेव समर्पणीयम्। तस्मिन् राज्यस्य आभ्यन्तरशान्तिस्थितिः, संघर्षबाधितप्रदेशस्थानां जनानां पुनरधिवासाय स्वीकृताः प्रक्रमाः, कलहकारिणां निरायुधीकरणाय स्वीकृताः क्रियाविधयः इत्यादयः सुव्यक्ततया सूचनीयाः इति मुख्यन्यायाधिपस्य डि वै चन्द्रचूडस्य  अध्यक्षतयायां रूपीकृतः त्र्यङ्गनीतिपीठः निरदिशत्।

Monday, July 3, 2023

 काश्मीरे भादेर्वदेशः अपूर्ववनपुष्पैः समृद्धः। नयनसुभगम् अपूर्वं दृश्यम् आस्वदितुं सञ्चारिणां प्रवाहः।

  जम्मूकाश्मीरे दर्शकान् हठात् आकर्षन्ति विलसन्ति 'फोक्स्ग्लोव्' नाम कुसुमितानि पुष्पाणि। भादेर्वेषु दोड जिल्लायाः अधित्यकायामेव अपूर्वाणि वनपुष्पाणि कुसुमितानि। 'डिजिट्टलिस् पर्युरिया' अथवा 'फोक्स्ग्लोव् ' नाम्ना विख्यातं कुसुममिदं कदलीकुटुम्बे (औषधि विभागे ) अन्तर्भवति। घण्डाकारवत् भवति पुष्याणां स्वरूपम् ।पुष्पाणामेतेषां वर्णौ पाटलौ श्वेतौ च भवतः। यूरोप् राष्ट्रे साधारणतया दृश्यमानानि एतानि पुष्पाणि काश्मीरेषु कुसुमिते अवसरे अस्मिन्, मनोहरदृश्यमिदं नेत्रैः पानं कर्तुं सन्दर्शकाः प्रवहन्ति।

 अधिनिवेशसस्यानि निर्मार्जयिष्यति। नीडानि सज्जीकर्तुं वृक्षान् रोपयित्वा पक्षिनिकेतनानि संरक्षितुं तमिल्नाडुदेशः प्रयतते।

     चेन्नै> पक्षिणां संरक्षणं परिपोषयितुं तमिल्नाडु राज्येन राज्यस्तरीयप्राधिकरणसंस्था रूपीकृता। नवाङ्गैः सहितस्य प्राधिकरणस्य नेतृत्वदायित्वं परिस्थिति-वातावरणपरिवर्तन-वन विभागकार्यदर्शिन्यः सुप्रिया साहोः भवति। तमिल्नाडु देशे इदानीं १७ पक्षिनिकेतनानि सन्ति। पक्षिणां नीडनिर्माणाय अनुकूलवातावरण सज्जीकरणं, पक्षिणाम् आवासस्थानानां रेखाङ्कणं, पक्षिनिकेतानां पुनरुद्धारणं, पास्थितिक-पर्यटनद्वारा (Eco-tourism) सन्दर्शकसौकर्यपरिपोषणम् इत्यादयः प्राधिकरणस्य दायित्वं भवति। प्राधिकरणस्य नेतृत्वे पक्षिनिकेतनात् अधिनिवेशसस्यानि निर्मार्जयिष्यति।

Sunday, July 2, 2023

 महाराष्ट्रे बस् यानं निपत्य दग्ध्वा च २५ यात्रिकाः मृताः। 

मुम्बई> नागपुरात् पूणैं प्रति गच्छत् निजीयं 'स्लीपर् क्लास्' पदीयं बस् यानं मार्गे निपत्य दहनेन २५ यात्रिकाः मृत्युमुपगताः। मृतेषु त्रयः बालाः अन्तर्भवन्ति। 

    समीपकाले उद्घाटिते   नागपुरं - मुम्बई 'समृद्धि महामार्ग' अतिशीघ्रराजवीथ्यां बुल्धानस्थे पिम्पल् घुट्ट ग्रामे शनिवासरस्य प्रत्युषसि सार्धैकवादने आसीदियं दुर्घटना दुरापन्ना। ३३ यात्रिकाः आसन्। यानचालकं द्वारपालकं चाभिव्याप्य अष्ट जनाः वातायनद्वारा उत्प्लुत्य रक्षां प्राप्तवन्तः। चालकः निद्रया अभिभूतः इत्यनेनैव दुर्घटना जाता इति सन्दिह्यते। 

  मृतानां परिवारेभ्यः महाराष्ट्रस्य मुख्यमन्त्रिणा  पञ्चलक्षशः रूप्यकाणि प्रधानमन्त्रिणा द्विलक्षशः रूप्यकाणि च साहाय्यराशिः प्रख्यापितः।

Saturday, July 1, 2023

 इट्टलीदेशतः स्वीट्ट्सर्लन्ड् देशपर्यन्तं तृणतन्त्री-कार्-यानद्वारा गन्तुम् अवसरः। यात्रासमयः केवलं द्विघण्डा।

   राष्ट्रात् राष्ट्रं प्रति यात्रा सुविधा। यात्रा समयः केवलं द्विघण्डा। इट्टली देशतः स्वीट्ट्सलन्ड् देशपर्यन्तम् एव स्वप्नसमानयात्रा साक्षात्क्रियते। 'माट्टर्होण आल्पैन् क्रोसिङ्' इत्येव तृणतन्त्री(🚡Cable) -कार्-यानश्रृङ्खलायाः नाम। ४००० मी. उपरिस्थात् एव इयं यात्रापथः।