OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 22, 2023

 राज्यसर्वकारेण क्रियते द्वितीयराजभाषाया: अवनति:।

-पुरुषोत्तमशर्मा -

✓ पूर्वसर्वकारेण राज्यस्य माध्यमिकविद्यालयेषु छात्राणां न्यूनसंख्याम् उद्धृत्य अधिशेषप्रक्रियायाः अन्तर्गतं २६०० एलटी-संवर्गस्य पदं निरस्तं कृतम् ।

✓ माध्यमिकविद्यालयेषु संस्कृतम् अन्यपदविषयाध्यापका: अधिके शिक्षयन्ति।

  उत्तराखण्ड> २०२३ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्के पूर्वनिर्धारितकार्यक्रमानुसारं उत्तराखण्डराज्यस्य द्वितीया राजभाषा संस्कृतशिक्षणेन सह सम्बद्धानां राज्यस्य विभिन्नानां संस्थाप्रमुखानाम् एका महत्त्वपूर्णसभा संस्कृत-एकतामञ्चस्य आश्रयेण आयोजिता।

   सर्वविदितं यत् २०१० तमे वर्षे देवभूमि-उत्तराखण्डस्य नाममहत्त्वकारणात् देववाणीसंस्कृतं राज्ये द्वितीयभाषारूपेण गौरवं दातुं राज्यसर्वकारेण विधेयकं पारितम्। परन्तु २०१३ तमे वर्षे तत्कालीनसर्वकारेण राज्यस्य माध्यमिकविद्यालयेषु छात्राणां न्यूनसंख्याम् उद्धृत्य अधिशेषप्रक्रियायाः अन्तर्गतं २६०० एलटी-संवर्गस्य पदं निरस्तं कृतम् । एतस्मात् कारणात् विद्यालयेषु सर्वेषु विषयेषु द्वयोः मध्ये एकं पदं तथा च भाषायाः (हिन्दी-संस्कृतम्) द्वयोः पदयोः एकं पदं निरस्तं जातम् । ततः परं ९५% माध्यमिकविद्यालयेषु (उच्चविद्यालयेषु अन्तरमहाविद्यालयेषु च) संस्कृतशिक्षणव्यवस्था अप्रासंगिकविषयाध्यापकैः प्रचाल्यते। विषयाध्यापकानाम् अभावे कला-व्याणिज्य-विज्ञान-गणित-शिक्षकाणां संस्कृतभाषां तात्कालिकरूपेण पाठ्यमानस्य कारणेन विषयाः एकरसाः अरुचिकराः च भवन्ति तथा च उच्चशिक्षायाम् अपि छात्राः संस्कृतविषयान् ग्रहीतुं लज्जन्ते।

  द्वितीयराजभाषायाः संस्कृतशिक्षणस्य स्थितिः न केवलं माध्यमिकविद्यालयेषु अपितु राज्यस्य पारम्परिकसंस्कृतविद्यालयेषु महाविद्यालयेषु च अतीव कृपणरूपेण वर्तते। तत्र अपि संस्कृतविद्यालयेषु महाविद्यालयेषु च शिक्षकाणां नियुक्तिः न क्रियते।

     एतदर्थं संयोजक: बालादत्तशर्मा, संरक्षक: पी0सी0 तिवारी, उत्तराखण्ड-संस्कृतविद्यालय:/महाविद्यालय: प्रबंधकीयशिक्षकसंघस्य (155) अध्यक्ष: डॉ0 जनार्दनकैरवाण: , मन्त्री-नवीनपन्त:, उत्तराखण्डसंस्कृतविद्यालय:/महाविद्यालय: प्रबंधकीयशिक्षकसंघस्य (126) अध्यक्ष: भगवतीप्रसादबिजल्वाण: , मन्त्री रावेन्द्रकुमार:, श्रीसंस्कृतछात्रसेवासमिति: अध्यक्ष: सर्वेशतिवारी, मन्त्री विनोदकुमार:, उत्तराखंडसंस्कृतविश्वविद्यालयछात्रसंघस्य अध्यक्ष: सागरखेमरिया ,छात्रसंघसचिव: गिरीशसती, भगवानदास-आदर्श-संस्कृत-महाविद्यालयहरिद्वारस्य अध्यक्ष: नितिनलोहनी , उत्तराखण्डहिन्दी-संस्कृत-शिक्षण-मञ्चत: डॉ0 हरिशंकरडिमरी, डॉ0 दीपकनवानी , ऋषिरामबहुगुणा , अर्जुनपाण्डेय: , दीपचन्द्रजोशी अनिलढौडियाल: आदय: एकतामन्चे संघटितं भूत्वा भारतीयसंस्कृते: मूलसंस्कृतभाषाया: सम्बन्धितसमस्यानां निराकरणाय उत्तराखण्डसंस्कृतभारत्या: प्रान्तसङ्गठनमन्त्रीगौरवशास्त्रिणा सह मिलित्वा परिचर्चां कृतवन्त: च समस्यानां विषये उत्तराखण्डसर्वकाराय एकं याचनापत्रं दिसम्बरपर्यन्तं समर्पयिष्यन्ति।

अधियाचनपत्रे माध्यमिकविद्यालयेषु संस्कृतम् अनिवार्यं पदसंरचनं च , संस्कृतविद्यालयेषु / महाविद्यालयेषु १५५ शिक्षकाणां तदर्थनियुक्तिः तथा च १२६ शिक्षकाणां मानदरूपेण समावेशः च वेतनविसंगति: , मानकनिर्धारणं तथा च पदसंरचना वर्तते। अन्यथा सति २०२४ तमस्य वर्षस्य जनवरी-मासस्य प्रथमसप्ताहे संस्कृत-एकता-मञ्चः देहरादून-नगरे आन्दोलनं कुर्वन् सभाम् आगमिष्यति इति सभायां सर्वसम्मत्या पारितम् ।

समागमे उत्तराञ्चलम्संस्कृतभारतीसङ्गठनमन्त्री, उत्तराखण्ड-हिन्दी-संस्कृतशिक्षणमञ्चस्य संयोजक: गौरवशास्त्री,बालादत्तशर्मा, मन्त्री नवीनपन्त: , अध्यक्ष: भगवती प्रसाद: , छात्रसमिते: विनोदकुमार: , छात्रपरिषद: नितिनलोहनी स्व स्व विचारान् प्रस्तुतवन्त: ।

राज्यस्य सर्वकारीय-अशासकीय-प्रबन्धकीय- माध्यमिकविद्यालयेषु संस्कृतपदं विषयम् अनिवार्यं कर्तुं च सर्वकारीय-प्रबन्धकीय-संस्कृत- विद्यालयेषु महाविद्यालयेषु च संस्कृत-भाषा-शिक्षणाय शिक्षकाणां नियुक्ति: तथा च माध्यमिक-शिक्षा-विभागे संस्कृत-भाषायाः त्रिभाषिक-सूत्ररूपेण (हिन्दी, आङ्ग्ल, संस्कृतम्) सर्वेषु संकायेषु अनिवार्यविषयं कर्तुं च एल.टी-प्रवक्तापदम् अनिवार्यरूपेण पूरयितुं बलं प्रदत्तं च संस्कृतं च द्वितीयराजभाषारूपेण महत्त्वसार्थकतायां सर्वकारेण आग्रहितम् , अस्मिन् विषये शीघ्रमेव भौतिकसमागमः प्रस्तावितः।