OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 10, 2023

 भौमान्तर्भागात् ध्वनेः कारणं भौमान्तर्भागचलनानि। आशङ्कायाः आवश्यता नास्ति इति अधिकारिणः।

  तिरुवनन्तपुरम्> केरलराज्ये विविधजिल्लासु समीपकाले भौमान्तर्भागात् जातः ध्वनिः भौमान्तर्भागचलनस्य परिणतफलमिति वातावरणनिरीक्षणकेन्द्रेण निगदितम्। विषयेऽस्मिन् आशङ्कायाः आवश्यकता नास्ति, घटनायाः सुक्ष्मावलोकनं कुर्वन्नस्ति इति दुरन्तनिवारणसमित्या आवेदितम्। विगते त्रिसप्ताहाभ्यन्तरे कासर्कोड्, तृश्शूर्,कोट्टयं जिल्लासु केषुचन प्रदेशेषु विविधेषु समयेषु भौमान्तर्भागात् ध्वनिः श्रूयते इति प्रतिवेदनमासीत्। जनानाम् आशङ्कनिवारणाय दुरन्तनिवारणसमित्या विशदीकरणं प्रदत्तम्।