OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 3, 2023

 अधिनिवेशसस्यानि निर्मार्जयिष्यति। नीडानि सज्जीकर्तुं वृक्षान् रोपयित्वा पक्षिनिकेतनानि संरक्षितुं तमिल्नाडुदेशः प्रयतते।

     चेन्नै> पक्षिणां संरक्षणं परिपोषयितुं तमिल्नाडु राज्येन राज्यस्तरीयप्राधिकरणसंस्था रूपीकृता। नवाङ्गैः सहितस्य प्राधिकरणस्य नेतृत्वदायित्वं परिस्थिति-वातावरणपरिवर्तन-वन विभागकार्यदर्शिन्यः सुप्रिया साहोः भवति। तमिल्नाडु देशे इदानीं १७ पक्षिनिकेतनानि सन्ति। पक्षिणां नीडनिर्माणाय अनुकूलवातावरण सज्जीकरणं, पक्षिणाम् आवासस्थानानां रेखाङ्कणं, पक्षिनिकेतानां पुनरुद्धारणं, पास्थितिक-पर्यटनद्वारा (Eco-tourism) सन्दर्शकसौकर्यपरिपोषणम् इत्यादयः प्राधिकरणस्य दायित्वं भवति। प्राधिकरणस्य नेतृत्वे पक्षिनिकेतनात् अधिनिवेशसस्यानि निर्मार्जयिष्यति।