OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 29, 2023

चिन्मय अन्तर्देशीय शोधकेन्द्रे दशदिनसंस्कृतसम्भाषणशिबिरम् अभवत्।

      केरले एरणाकुलं जनपदे वेलियनाट् चिन्मय अन्तर्देशीय शोधकेन्द्रे दशदिनसंस्कृतसम्भाषणशिबिरम् अभवत् । शोधकेन्द्रस्य कार्यालयकार्यकर्तारः समीपवासिन: च भागमावहन्। शिबिरस्य उत्घाटनं स्वामी शारदानन्द सरस्वती अकरोत् । शोधकेन्द्रस्य निदेशकः डा. पि. एन्. सुदर्शनः अध्यक्षः आसीत्। अक्कादमिक विभागाध्यक्षा प्रोफ . प्रोफ . गौरी महुलीक्कर संस्कृतसम्भाषणस्य आवश्यकताम् उद्बोधितवती।

समापनदिने जुलै 28 दिनाङ्के आदिशङ्करस्य जन्मगृहे सरस्वतीमण्डपे भाषमाणः स्वामी अद्वयानन्दः उक्तवान् यत् केन्द्रे विद्यमानाः सर्वे अपि संस्कृतसम्भाषणम् कुर्युः इति । केन्द्रम् परितः विद्यमानाः जनाः अपि अस्य गुणभोक्तारः भवेयुः इति च स सूचितवान्। तदर्थम् योजनाम् आविष्कर्तुम् च निर्दिष्टवान्। डा .पि एन् सुदर्शनः अध्यक्षः आसीत्। शिबिरार्थिनाम् अनुभवकथनम् कार्यक्रमाः च आसन्। केरलराज्यस्य विश्वसंस्कृतप्रतिष्ठा नस्य (संस्कृतभारती) प्रान्तियसम्पर्कप्रमुखः डा. पि. के शड्कगनारायणः शिबीस्य शिक्षक : आसीत्।