OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 30, 2022

 युक्रेन् - आक्रमणं न्यूनीकरिष्यतीति रषिया।

कीव्> तुर्कीस्थे इस्ताम्बूले सम्पन्नायां शान्तिचर्चायाम् आश्वासपूर्णा प्रगतिः। कीव् चेर्णीव् क्षेत्रेषु आक्रमणं न्यूनीकरिष्यतीति रषियायाः प्रतिनिधिसंघे अन्तर्भूतः रक्षासहमन्त्री अलक्साण्टर् फोमिन् इत्यनेन निगदितम्। चर्चायां आशावहा प्रगतिरभूदिति मध्यस्थः तुर्कीराष्ट्रपतिः रजप् तय्यिप् इत्येषश्च प्रोक्तवान्। पुटिन-सेलन्की मेलनम् अचिरादेव भविष्यतीति चर्चायाः युक्रेनस्य प्रतिनिधिः डेविड् अराखामिया इत्यनेन उक्तम्। 

  'नाटो' समित्यामङ्गत्वमिति याचना युक्रेनेन त्यक्ता इति सूच्यते। किन्तु नाटोनियमस्य पञ्चमानुच्छेदमनुसृत्य राष्ट्रसुरक्षा आवश्यकीति युक्रेनस्य अपेक्षा। प्रतिसन्ध्यवस्थासु राष्ट्रैः परस्परसाह्यं करणीयमिति पञ्चमानुच्छेदस्य सत्ता।

 इन्धनमूल्यं षष्ठदिनेऽपि वर्धापितम्। 

कोच्ची> यानेन्धनस्य मूल्यं अनुस्यूततया षष्ठदिनेऽपि वर्धापितम्। पेट्रोल् तैलस्य ८८ पैसापरिमितस्य डीसल् तैलस्य ८४ पैसापरिमितस्य च वर्धनं गतदिने जातम्। अनेन केरले पेट्रोल् तैलस्य डीसल् तैलस्य च मूल्यं यथाक्रमं ११०. २८, ९७. ३२ रूप्यकाणि अभवन्। मार्च् २२ दिनाङ्कतः षट् रूप्यकाणां वर्धनमभवत्।

नवदिल्ल्याम् उड्डयनात् पूर्वं स्तम्भे घट्टयित्वा विमानस्य पक्षः भग्नः।

नवदिल्ली> नवदिल्ली विमानपत्तने उड्डयनात् पूर्वं स्पैस् जेट् विमानम् वैद्युतस्तम्भे अघट्टयत्। घट्टनाघातेन स्तम्भः पूर्णतया भग्नः। विमानस्य तु क्षतिः अभवत्। विमानयात्रिकाः क्षतिं विना रक्षां प्रापुः। नवदिल्लीतः जम्मूकाश्मीरं प्रति प्रस्थितस्य विमानस्य वामपक्षः एव वैद्युतस्तम्भे घट्टयित्वा विदीर्णः। घटनायाः अस्याः अन्वेषणाय अधिकृतैः निर्देशो दत्तः।

Tuesday, March 29, 2022

हरियाणासंस्कृतविद्यापीठे अन्ताराष्ट्रियसंगोष्ठी॥ 

(वार्ताहरः वत्स देशराज शर्मा)


नवदिल्ली> सामोदं संकेतयामि दिल्ली-केन्द्रीय-संस्कृतविश्वविद्यालयेन सम्बद्धे यद्धरियाणा-संस्कृतविद्यापीठे द्विदिवसात्मिका अन्ताराष्ट्रिय-संस्कृतसंगोष्ठी संजाता। यस्यां संगोष्ठ्यां विविधबुधकुलालंकारा विभिन्नेभ्यो राज्येभ्यो विदेशेभ्यश्च सम्प्राप्ताः। यस्याः संगोष्ठ्या विषयोऽतीवरुचिकरो ज्ञानवर्धकश्चासीत् यथा- एकविंशशताब्द्या

 इम्रान् खानं विरुध्य अविश्वासप्रमेयः - पाकिस्तानसंसदि चर्चा आरब्धा। 

इस्लामाबादः> प्रधानमन्त्रिणं इम्रान् खानं विरुध्य समर्पिते अविश्वासप्रमेये पाकिस्तानसंसदि चर्चा आरब्धा। राष्ट्रियसंसदः विपक्षनेता तथा च 'पाकिस्थान् मुस्लीमलीग् [नवास्]' दलस्य अध्यक्षः षेह्बास् षरीफ् इत्यनेन प्रमेयपत्रं अधोसभायां समर्पितम् ।

  चर्चां पूर्तीकृत्य एप्रिल् ३ - ७ दिनाङ्कयोर्मध्ये प्रमेयस्योपरि मतदानं भवेत्।

 प्रधानमन्त्रीपदात्  निष्कासयितुं विदेशधनम् उपयुज्यते- इम्रान्खानः।


इसलामाबाद्> अविश्वासनिर्णय-विधेयकद्वारा निष्कासनभीषां अभिमुखीक्रियमाणः पाकिस्थानस्य प्रधानमन्त्री इम्रान्खानः इस्लामाबादे स्वस्य दलस्य शक्तिं प्रदर्शितवान्। प्रधानमन्त्रीपदात् तं निष्कासयितुं विपक्षदलीयाः विदेशधनम् व्ययं कुर्वन्ति इत्यस्मिन् विषये स्ववशे प्रमाणमस्ति इति सहस्रशान् जनान् अभिसंबोधनं कृत्वा इम्रान्खानेन प्रोक्तम्।

Monday, March 28, 2022

 राष्ट्रं विभक्तुं रषिया यतते - युक्रेनः। 

कीव्> राष्ट्रं द्विधा विभक्तुं रषिया यतते इति युक्रेनस्य गुप्तान्वेषणविभागस्य प्रमुखः किरिलो बुधनोवः आरोपितवान्। राष्ट्रविभजनाय अपेक्षितान् प्रदेशान् स्ववशं कर्तुं युक्रेनस्य पूर्वमण्डलेन सह क्रैमियां सम्बद्धुं च रूस् राष्ट्रपतेः व्लादिमर् पुतिनस्य लक्ष्यमिति सः उक्तवान्। 

  प्रत्युत रूस् राष्ट्रेण सह मेलितुं जनानां तात्पर्यावगमनाय युक्रेनस्य लुहान्स्क् प्रदेशे  हितपरिशोधनां करिष्यतीति तत्रस्थैः रषियानुकूलविमतैः उक्तम्। लुहान्स्क्, डोणटिस्क् नामकाः प्रदेशाः स्वतन्त्राः अभवन्निति पुटिनेन पूर्वं प्रख्यापितमासीत्।

जीवजलस्य कृते श्रीमान् नारायणाय मोदिनः अभिनन्दनानि।


कालटी> प्रधानमन्त्रिणः मोदिनः 'मन की बात' इति आकाशवाणीकार्यक्रमे आसीत् उपरि दत्तं वचनम्। केरलीयः एरणाकुलं देशीयः श्रीमान् नारायणः एव अभिनन्दनपात्रमभवत्। एषः महोदयः २०१८ आरभ्य अनुवर्तमाना परियोजना भवति यत् तत्र तत्र  जीविनां कृते जलपूर्णं एकैकं मृत्भाजनम् स्थापनीयम् इति । मनसि निधाय महोदयेन आरब्धा योजना भवति । मार्च् मासे उष्णाधिक्येन पक्षि-पशुवर्गाः पिपासार्ताः भवन्ति। सन्दर्भेऽस्मिन् तेषां जीवरक्षायै जीवजलदानमेव महोदयेन क्रियते। इतः पर्यन्तं लक्षाधिकानि मृत्भाजनानी महोदयेन स्थापितानि । भाजनस्य मूल्यं तु स्वयं व्ययीकरोति। एवं महता यत्नेन महोदयः स्वस्य पुण्यकर्मणि व्यापृतो वर्तते। 

Sunday, March 27, 2022

 सर्वकारं प्रति 'सविनयं' नावश्यकम्।

अनन्तपुरी> केरले सर्वकारीयसंस्थाः अभिव्याप्य सर्वकारीय-अर्धसर्वकारीय-सामान्यमण्डलसंस्थासु समर्प्यमानासु सामान्यजनानामभ्यर्थनासु 'विनम्रतया' इत्यर्थकं पदं नावश्यकमिति। राज्यस्य प्रशासनपरिष्कारविभस्यायमादेशः। सविनयमिति पदं परित्यज्य अभ्यर्थ्यते अपेक्षते वा इत्युपयोक्तुं शक्यते।

 चरकशपथम्' अधुना नास्ति।

नवदिल्ली> वैद्यकीयछात्राणां बिरुददानवेलायां 'हिप्पोक्राट्टीयशपथं' विसृज्य 'महर्षि चरकशपथम्' अन्तर्भावयितुं राष्ट्रिय वैद्यक आयोगस्य उपदेशं शीघ्रं न विधास्यतीति केन्द्रप्रशासनेन निर्णीतम्। विषयेऽस्मिन् स्वास्थ्यमन्त्रालयेन अद्यावधि निर्णयः न कृत इति लोकसभायां केषाञ्चित् सदस्यानां प्रश्नानां प्रतिवचनरूपेण स्वास्थ्यसहमन्त्री भारती पर्वीण् पवारः उक्तवान्। 

यानेन्धनमूल्यं पुनरपि वर्धितम्।

कोच्ची> अनुस्यूततया तृतीयदिने अपि पेट्रोल्-डीसलिन्धनयोः मूल्यं वर्धापितम्। षड्भिः दिनैः एतयोः मूल्ये चतुरधिकरूप्यकाणां वृद्धिरभवत्। 

 युक्रेनाय बैडनस्य अधिकसैनिकसाह्यवाग्दानम्। 

वार्सा> रषियां प्रतिरोद्धुं युक्रेनाय अधिकतया सैनिकसाह्यं करिष्यामीति अमेरिक्कायाः राष्ट्रपतिः जो बैडनः वाग्दानमकरोत्। चतुर्दिवसीयसन्दर्शनाय पोलण्टराष्ट्रं प्राप्तवान् बैडनः युक्रेनीयमन्त्रिभिस्सह कृते अभिमुखे एव वृत्तान्तमिदं न्यवेदयत्। युक्रेनस्य विदेशमन्त्री, रक्षामन्त्री, अमेरिक्कायाः विदेश-रक्षासचिवौ  इत्यादयः समुपवेशने भागं कृतवन्तः। 

  युक्रेनस्य आर्थिक मानवीय लक्ष्याणां च सर्वविधसहयोगाः अमेरिक्कया वाग्दत्ताः।

अद्य अर्धरात्रादारभ्य राष्ट्रियकर्मविरामः; अवश्यसेवाः परिवर्जिताः।

नवदिल्ली> केन्द्रसर्वकारं विरुध्य विपक्षदलीयैः संयुक्तकर्मचारिसंघटनैः उद्घुष्टं दिनद्वयस्य देशीयकर्मविरामान्दोलनं अद्य अर्धरात्रे आरभते। किन्तु क्षीर-वार्तापत्र-आतुरालयादीनि अत्यन्तापेक्षितानि सेवनानि कर्मविरामान्दोलनात् परिवर्जितानि। 

  मार्च् २७ रात्रौ १२ वादनतः २९ रात्रौ १२ वादनपर्यन्तमेवान्दोलनम्।

वार्तामुद्रणकाकदस्य दौलभ्यतया श्रीलङ्कायां वार्तापत्रद्वयस्य प्रकाशनम् अवरुद्धम्।

कोलम्बो> श्रीलङ्कायां आर्थिकसङ्कटकारणेन जातस्य वार्तामुद्रणकाकदस्य दौलभ्यतया मूल्यवर्धनहेतुना च वार्तापत्रद्वयस्य प्रकाशनं स्थगितम्। वार्तामुद्रणकाकद-दौलभ्यतया 'द ऐलण्ड्' नाम आङ्गलेयवार्तापत्रिकायाः तथा दिवयीन नाम सिंहलवार्तापत्रिकायाः च मुद्रणं तत्कालिकतया बन्धितम्। १९८१ संवत्सरादारभ्य प्रकाश्यमाना 'द ऐलण्ड्' नाम दिनपत्रिका इ -पत्रिका रूपेण प्रवर्तते इति अधिकारिभिः प्रतिवेदितम्।

Saturday, March 26, 2022

उत्तरप्रदेशे योगी आदित्यनाथ‌ः पुनरपि मुख्यमन्त्रिपदमारूढवान्।

लख्नौ> भा ज पा नेता योगी आदित्यनाथः अविरामेण द्वितीयवारमपि उत्तरप्रदेशस्य मुख्यमन्त्रिरूपेण शपथवाचनं कृतवान्। द्वौ उपमुख्यमन्त्रिणौ अभिभूय ५२ मन्त्रिणश्च तेन सह शपथवाचनं कृत्वा अधिकारं प्राप्तवन्तः। 

   लख्नौस्थे ए बि वाजपेयी क्रीडाङ्कणे सम्पन्ने समारोहे राज्यपालः आनन्दीबन् पट्टेलः शपथवाचनं कारितवान्। प्रधानमन्त्री नरेन्द्रमोदी, राजनाथसिंहः, अमितषाहः, स्मृति इरानी इत्यादय‌ोSपि कार्यक्रमे सन्निहिताः आसन्।

 इम्रान् खानं विरुद्ध्य अविश्वासप्रमेयः न परिगणितः। 

इस्लामबाद्> पाकिस्थानप्रधानमन्त्रिणं इम्रान् खानं विरुध्य विमतपक्षेण समर्पितः अविश्वासप्रमेयपत्रं पाकिस्थानसंसदा शुक्रवासरे न परिगणितम्। सदस्यः खायल् समन् इत्यस्य देहवियोगे श्रद्धाञ्जलिं प्रकाश्य सोमवासरपर्यन्तं सभा अवष्टम्भिता। गतदिनस्य कार्यक्रमेषु अविश्वासप्रमेयपत्रं नान्तर्भावितमित्यतः विपक्षदलीयैः प्रतिषिद्धमासीत्। 

   पाकिस्थानस्य आर्थिकप्रतिसन्धेः द्रव्यमूल्यातिवर्धनस्य च हेतुः इम्रान् खानस्य विलक्षितनयाः इत्यारोप्य मार्च् ८ तमे उपशतं विपक्षसदस्याः अविश्वासप्रमेयपत्रं समर्पितवन्तः।  इम्रान् खानस्य दलात् २५ विमतसदस्याः अपि प्रमेयानुकूलिनः भविष्यन्तीति वृत्तान्तं बहिरागतम्।

Friday, March 25, 2022

रूसीयभीषा - पूर्वयूरोपे ४०,००० भटाः विन्यस्ताः भविष्यन्तीति 'नाटो'। 

ब्रसल्स्> युक्रैने रूस् राष्ट्रस्य अधिनिवेशः अनुवर्तमानः वर्तते इत्यतः यूोरोपभूखण्डस्य पूर्वभागे सैनिकबलं वर्धापयितुं नाटोनामकराष्ट्रसख्येन निश्चितम्। तदर्थं ४०,००० भटान् विन्यस्तुं बल्जियस्य राजधान्यां - ब्रसल्स् नगरे- सम्पन्ने नाटोराष्ट्राधिपतीनाम् उपवेशने निर्णीतम्। 

  पूर्वयूरोपस्य वायु-नाविकसंविधानानि विपुलीकरिष्यति। 'सैबर्' आक्रमणानि प्रतिरोद्धुं पदक्षेपान् स्वीकरिष्यन्ते। रासजैवाणवाक्रमणानि प्रतिरोद्धुं युक्रेनाय साह्यं करिष्यतीति च नाटो इत्यस्य सचिवप्रमुखेन जेन्स् स्टोल्टन् बर्ग् इत्यनेन निगदितम्।

Thursday, March 24, 2022

इन्धनमूल्यं वर्धमानं; जीवनक्लेशोSपि वर्धते।

कोच्ची> सार्धचतुर्मासानां विरामकालानन्तरं पेट्रोल्, डीसल्, पाकेन्धनमित्यादीनां मूल्यं संवर्धितम्। वाहनेन्धनस्य मूल्यं तु प्रतिदिनम् उपैकरूप्यमिति क्रमेण वर्धमानमस्ति। पाकेन्धनस्य मूल्यं गतदिने ५० रूप्यकाणि वर्धयति स्म। अतः जनानां जीवनव्ययः अपि वर्धते स्म। 

   गतवर्षे मार्च् मासे पेट्रोल् तैलस्य मूल्यं ९३. ०५ रूप्यकाणि आसीत्। गतदिने तु तत् १०८. ११ अभवत्। डीसलिन्धनस्य मूल्ये ८ रूप्यकाणां वर्धनमभवत्।

Wednesday, March 23, 2022

श्रीलङ्कायाम् आर्थिकसमस्या; दुर्भिक्षभीत्या जनाः पलायन्ते।

कोलम्बो> आर्थिकसमस्यया श्रीलङ्का महान्तं क्लेशमनुभवति। जनजीवनं दुस्सहमभवत्।  दौर्भिक्ष्यं भविष्यतीति मत्वा जनाः पलायनमारभन्त। षट् श्रीलङ्कीयनागरिकाः गतदिने तमिल्नाटे रामेश्वरं प्राप्ताः। भारत तटसंरक्षणसेनया ते परिप्रश्नविधेयाः कृताः।

  अवश्यवस्तूनां मूल्यातिवर्धनमभवत्। मूल्यातिवर्धनस्य दुर्भिक्षस्य च हेतोः पेट्रोल्-डीसल् तैलादीनां नियन्त्रणं विधत्तम्। पाकवातानिलकोशस्य मूल्यं १३५९ भारतीयरूप्यकाणि अभवत्। विद्युन्निलयाः पिहिताः। एकलिटर् परिमितस्य पेट्रोल् तैलस्य मूल्यं २८३ श्रीलङ्कीयरूप्यकाणि अभवत्। डीसलाय १७६ रूप्यकाणि दातव्यानि। १ लिटर् क्षीरं - २६३, १ किलो तण्डुलं - ४४८ रूप्यकाणि। एतादृशरीत्या एव श्रीलङ्कायाम् अवश्यवस्तूनां मूल्यवर्धनम्।   कोविड्महामारेः अनन्तरफलमेव आर्थिकसमस्यया  कारणमिति सूच्यते। भारतं, चीनः इत्यादीनि राष्ट्राणि साह्याभ्यर्थितानि सन्ति।

Tuesday, March 22, 2022

 रष्येण सह सर्वान् वाणिज्यबन्धान् समापयतु इति यूरोपीयनेतॄन् प्रति सेलन्स्केः आह्वानम्।

कीव्> रष्येण सह सर्वान् वाणिज्यबन्धान् समापयितुं युक्रैन् राष्ट्रपतिना वोलेदिमर् सेलेन्स्किना यूरोपीयनेतृभ्यः आह्वानं दत्तम्। बाल्टिक्राष्ट्राणि आहत्य यूरोपीय - ऐक्यान्तर्गतानि बहूनि राष्ट्राणि रष्यस्य तैलवातकस्य रष्यात् आयापनाय (import) उपरोधं दापयितुं निश्चिते सन्दर्भे एव सेलेन्स्केः अभ्यर्थना । 


 भारते नूतनाः १५४९ कोविड्रोगिणः।

नवदिल्ली> सोमवासरे समाप्तासु २४ होरासु १,५४९ जना अपि कोविड्बाधिताः अभवन्। ३१ जनाः गतदिने मृताः। ०. ४३ प्रतिशतमिति प्रतिदिन रोगस्थिरीकरणमानम्।

 १८ वयःपूर्णेभ्यः 'अवेक्षणमात्रा' परिगण्यते। 

नवदिल्ली> भारते ये जनाः १८ वयःपूर्णाः तेभ्यः सर्वेभ्यः कोविड्प्रतिरोधसूच्यौषधस्य तृतीयमात्रां परिरक्षणमात्रारूपेण दातुं केन्द्रसर्वकारेण पर्यालोच्यते। चीनं अपि अन्तर्भाव्य बहुषु राष्ट्रेषु कोविड्प्रकरणानि संवर्धन्ते इत्यत एवायं निर्णयः।   कोविड्प्रतिरोधे अग्रेसराः प्रवर्तकाः तथा ६० वयः प्राप्ताः ये वर्तन्ते, तेऽपि सम्प्रति तृतीयमात्रामर्हन्ति।

Monday, March 21, 2022

पाकिस्थाने इम्रान् खानस्य स्थानत्यागं भविष्यति? 

इस्लामाबादः> पाकिस्थाने विपक्षदलैः समर्पिते अविश्वासप्रमेये मतदानप्रक्रियायाम् आसन्नायां प्रधानमन्त्रिणं इम्रान् खानं प्रति त्यागपत्रं समर्पयितुं सेनामुख्यः खमर जावेद् बज्वः निरदिशदिति तद्देशीयवार्तामाध्यमैः सूच्यते। इस्लामिकराष्ट्राणां संघस्य 'ओ ऐ सि' नामकस्य विदेशकार्यमन्त्रिणामुपवेशनानन्तरं त्यागपत्रं समर्पणीयमिति निर्दिष्टम्। 

  राष्ट्रे वर्तमानस्य आर्थिकप्रतिसन्धेः द्रव्यमूल्यातिवर्धनस्य च हेतुः इम्रानसर्वकारः इत्यारोप्य विपक्षदलीयैः सर्वकारस्य विमतसदस्यैः च अविश्वासपत्रं समर्पितमासीत्। मार्च् २८तमे दिनाङ्के मतदानप्रक्रिया भवेत्।

 जप्पानः ३.२ लक्षं कोटिः रूप्यकाणि भारते निक्षिप्स्यति। प्रख्यापनं नरेन्द्रमोदिनः फ्यूमियोः अभिमुखभाषणस्य पश्चात्।

जप्पान्> आगमिनि पञ्च संवत्सराभ्यन्तरे जप्पानः भारते ३.२० कोटि रूप्यकाणां निक्षेपः करिष्यति इति प्रधानमन्त्री नरेन्द्रमोदी। जप्पानस्य प्रधानमन्त्रिणा फुमियो किषिदेन साकं साक्षात्कारानन्तरम् आसीत् ख्यापनम्।

Sunday, March 20, 2022

 मार्गभ्रंशहेतुना बालकौ पञ्चविंशतिदिनानि यावत् वने अभ्रमताम्।  वृष्टिजलं वन्यफलानि च अश्रित्य अतिजीवनम्। 

ब्रसीलिया> विश्वस्मिन् अतिबृहत्तमाः वनप्रदेशाः भवन्ति आमसोण् वृष्ट्यरण्यानि। घोरवनानि वन्यजीविनः च आमसोणं निगूढतायाः भयस्य च आवासस्थानं कारयन्ति। आमसोण् वनान्तरेषु मार्गात् भ्रष्टन्तौ  पञ्चविंशतिदिनानन्तरं प्रत्यागतयोः बालकयोः अतिजीवनं वार्तामाध्यमेषु त्वरितप्रसरितम् अभवत्। ब्रसीलियादेशीयाः 'मुर' नाम गोत्रविभागे अन्तर्गतौ तौ नववर्षीयः ग्येय्सणः सप्तवर्षीयः गैको नामकः बालकः च आमसोण् वनान्तरात् रक्षाप्रवर्तकैः संरक्षितौ। घोरवनेषु पञ्चत्रिंशत् कि मि वनान्तर्भागे एव बालकौ रक्षाप्रवर्तकैः सन्दृष्टौ। बालकौ पिपासया बुभुक्षया च पीडितौ सन्तौ अपि, तयोः अन्यानि शारीरीकास्वास्थ्यानि न आसन् । फेब्रवरि मासस्य अष्टादश दिनाङ्के एव बालकौ वने दृष्टौ।

Friday, March 18, 2022

 विद्यालयीयछात्राणां धिषणावृत्तिपरीक्षा।


अनन्तपुरी> केरलराज्यस्य विद्यालयीय-संस्कृतछात्राणां धिषणावृत्तिपरीक्षायाः  विजयिभ्यः धिषणावृत्तिराशिः अस्मिन् वर्षेऽपि विद्यालयस्य वित्तलेखद्वारा दीयते इति प्रतिवेदनमस्ति। वर्षेऽस्मिन् परीक्षायाः मूल्यनिर्णये विशेषता आसीत्। प्रतिजनपदेषु शैक्षिकनिर्देशकानां केन्द्रीकृतसमीक्षणेन आसीत् मूल्यनिर्णयम्। छात्राणां वित्तलेखद्वारा एव धिषणावृत्तिराशि: वितीर्यते इति पूर्वं सूचितमासीत्। किन्तु कतिपयदिनाभ्यन्तरे वित्तलेखस्य सम्पादनं न शक्यते। मार्च् मासस्य अन्तिमसप्ताहात् पूर्वं धनविनिमयं करणीयम् इत्यतः भवति अयं निश्चयः।

चीनम् अभिव्याप्य विदेशराष्ट्रेषु पुनरपि कोविड् व्याप्यते; भारते अपि जागरणनिर्देशः। 


नवदिल्ली> चीनम् अभिव्याप्य विविधेषु विदेशराष्ट्रेषु कोविड्रोगव्यापनं पुनरपि संवर्धते इत्यतः भारते अपि जागरूकता अनुवर्तनीया इति केन्द्रसर्वकारेण राज्यानि अभ्यर्थितानि। कोविडस्य अवस्थां परिनिर्णेतुं स्वास्थ्यमन्त्रिणः मनसुखमाणडव्यस्य आध्यक्षे समायोजिते उच्चस्तरीयोपवेशने आसीदयं निर्देशः। 

   चीनः, दक्षिणकोरिया, सिंहपुरं इत्यादिषु राष्ट्रेषु कोविड्प्रकरणानि उद्गच्छन्ति। चीने गतदिने ५००० कोविड्प्रकरणानि नूतनानि जातानि। ओमिक्रोणस्य उपप्रभेद एव व्याप्यते इति सूच्यते।

Thursday, March 17, 2022

 युद्धप्रशमनाय शुभाप्तिविश्वासं प्राकट्य रष्या युक्रेनश्च। 

कीव्> सप्ताहत्रयं यावत् अनुवर्तमानस्य रषिया-युक्रेनसंघर्षस्य चर्चया परिसमाप्तिं कर्तुं शुभाप्तिविश्वासमस्तीति उभे राष्ट्रे विश्वासं प्राकटयताम्। उभयोः राष्ट्रयोः मिथः चर्चा अनायासेन न भविष्यतीत्यपि सन्धिमार्गं प्राप्तुं प्रतीक्षा वर्तते इति रषियायाः विदेशकार्यमन्त्रिणा सेर्गय् लावरोवेन प्रस्तुतम्। फलप्रदा चर्चा प्रतीक्षते इति युक्रेनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्किः च उक्तवान्। 

   उभयोः राष्ट्रयोः प्रतिनिधयः ओण् लैन् द्वारा चर्चां कृतवन्तः आसन्। ततःपश्चादासीत् राष्ट्रनेत्रोः अभिमतप्रकाशनम्।

 सैनिकप्रक्रमान् स्तगयितुम् अन्ताराष्ट्र न्यायालयेन आदिष्टः । 

कीव्> युक्रेनस्योपरि अधिनिवेशप्रक्रमान् आरभ्य २१ दिनानि अतीतानि।  सन्दर्भेऽस्मिन् युद्धस्तंभनस्य समयः समागतः इत्यस्ति नूतनं प्रतिवेदनम्। युक्रेनस्य उपरि रष्येण अनुवर्तमानान्  सैनिकप्रक्रमान् स्तगयितुम् अन्ताराष्ट्रन्यायालयेन आदिष्टः।  युद्धस्य स्तगनमुद्दिश्य १५ विभिन्ननियमक्रमान् समादिष्टवन्तः सन्ति। युक्रेनः नाट्टोमध्ये अङ्गत्वं कदापि न स्वीकरिष्ये इत्यपि आसूत्रणे संसूचितम् ।

Wednesday, March 16, 2022

काश्मीरे वर्षद्वयाभ्यन्तरे १०४ सुरक्षाभटाः निहताः।

नवदिल्ली> गतवर्षद्वये काश्मीरप्रदेशे विविधेषु प्रतिद्वन्द्वेषु भारतस्य १०४ सुरक्षासैनिकाः विनष्टप्राणाः सन्तीति केन्द्रसर्वकारेणोक्तम्। प्रतिद्वन्द्वेषु ३४ भीकराः अपि निहताः। राष्ट्रस्य गृहसहमन्त्रिणा नित्यानन्दराय् वर्येण लोकसभायां । 

  अन्ताराष्ट्रसीमाद्वारा १७६ निर्गलनोद्यमाः अभवन्। २०२० तममपेक्ष्य २०२१ तमे निर्गलनोद्यमाः न्यूनाः आसन्निति मन्त्रिणा उक्तम्।

 नवदिल्ली देववाणी परिषदा कवि विंध्येश्वरीप्रसादमिश्रः समादृतः

वार्ताहरः - देशराज शर्मा-

साहित्याकादमी-पुरस्कारसम्मानितस्य (२०२१) संस्कृतकवेः डा. विंध्येश्वरीप्रसादमिश्र "विनय" -महाभागस्याभिनन्दनं "देववाणी परिषद्, दिल्ली" -पक्षतो नवदिल्ल्यां वाणीविहारे रमालये ११.३.२०२१ तमे दिनाङ्के अक्रियत। आचार्यमिश्रेण "सृजति शङ्खनादं किल कविता" इत्यस्मात् पुरस्कृतात् काव्यसङ्ग्रहात्कविता अपि श्राविता:।

 पंडित: सत्यनारायणपांडेय: मङ्गलाचरणमकरोत्। वरद:, रम्या, शुभांगी (सुरुचि:) शिवांगी च श्लोकान् अश्रावयन्।  परिषदुपाध्यक्ष: प्रोफेसरसुधीकान्तभारद्वाजोऽ

Tuesday, March 15, 2022

 भारते १२ - १४ वयस्केभ्यः कोविड्वाक्सिनम्। 

नवदिल्ली> १२ - १४ वयस्केभ्यः बालेभ्यः बुधवासरादारभ्य कोविड्प्रत्यौषधं दास्यतीति भारतस्य स्वास्थ्यमन्त्री मन्सुखमाण्डव्यः प्रास्तूयत। Biological - E नामकसंस्थायाः 'कोर्बे वाक्स्' नामकं सूच्यौषधमेव दीयते। 

   तथा च षष्ठ्यब्दपूर्णेभ्यः सर्वेभ्यः बुधवासरादारभ्य तृतीयमात्रामपि दातुं निर्णयः कृतः। २०२१ जनुवरि १६ तमे दिनाङ्के आसीत् राष्ट्रे वाक्सिनवितरणमारब्धम्। इतःपर्यन्तं १८० कोटि मात्राः वाक्सिनीनि वितरीतानि।

Sunday, March 13, 2022

 युक्रेन युद्धं - कीव् लक्ष्यीकृत्य रष्या। 

कीव्> युक्रेनाधिनिवेशस्य १७ तमे दिने रषीयसेना युक्रेनराजधानीभूतस्य कीव् नगरस्य २५ कि मी समीपं प्राप्ता इति ब्रिट्टनस्य गुप्तचरविभागेन निगदितम्। कीव् नगरं विनाशयितुं रूसराष्ट्रेण महदाक्रमणमासूत्रयिष्यतीति बिट्टनेन पूर्वसूचना दत्ता। 

  युक्रेनस्य युद्धकौशलप्रमुखाः प्रदेशाः रषीयसेनया वलयिताः इति युक्रेनमाध्यमैः निवेदितम्। हार्कीव्, मिकोलेव्, सुमी इत्येतेषु नगरेषु अग्निशस्त्राक्रमणं तीव्रमस्ति। विद्युज्जलभोज्याभावेन नागरिकाः अतिक्लेशमनुभवन्ति।

 केरळेषु पाठपुस्तकमुद्रीकरणं सम्पूर्णम्। 

अनन्तपुरी> केरळे आगामिने अध्ययनसंवत्सराय प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं पाठपुस्तकानां मुद्रीकरणं सम्पूर्णतां प्राप्तमिति राज्यस्य शिक्षामन्त्री वि शिवन्कुट्टिः न्यवेदयत्। 

  प्रथमकक्ष्यातः नवमकक्ष्यापर्यन्तं वार्षिकमूल्यनिर्णयपरीक्षाः मार्च् २३ दिनाङ्कतः आरप्स्यन्ते। दशकक्ष्याछात्राणां एस् एस् एल् सि परीक्षाः मार्च् ३१ तः एप्रिल् २९ पर्यन्तं विधास्यन्ति। मेय् मासे अध्यापकानां परिशीलनं पूर्तीकृत्य जूण् प्रथमदिनाङ्के एव आगामी अध्ययनवर्षमारप्स्यते इति च मन्त्रिणा उक्तम्।

Saturday, March 12, 2022

 युक्रेनतः २५ लक्षं नागरिकाः पलायिताः। 

न्यूयोर्क्> रष्या राष्ट्रस्य युक्रेनाधिनिवेशं प्रारभ्य इतःपर्यन्तं तद्राष्ट्रात् पलायितानां नागरिकाणां संख्या २५ लक्षमतीतेति यू एन् संस्थायाः अभयार्थिविभागस्य नेता निगदितवान्। पलायितेषु दशलक्षं बालकाः अन्तर्भवन्ति। ५० लक्षं अभयार्थिनः स्वीकर्तुं सिद्धाः भवेयुरिति यूरोपियन् यूणियन् संघेन पूर्वमेव सूचना दत्ता आसीत्।

 'ओपरेषन् गङ्गा' परिसमाप्ता; युक्रेनात् सर्वे भारतीयाः स्वदेशं प्राप्ताः। 

नवदिल्ली > आशङ्कायाः भीत्याश्च दुरितपर्वणमतीत्य युक्रेनस्य सुमि युद्धमुखात् अन्तिमः भारतीयसंघश्च स्वराष्ट्रं प्राप्ताः। छात्रान् अभिव्याप्य विंशतिसहस्रं जनाः केन्द्रसर्वकारस्य नयतन्त्रपटुत्वस्य अश्रान्तपरिश्रमस्य च साफल्येन भारतं प्रत्यागताः। 

  युद्धस्थानात् भारतीयान् अपसर्तुं साह्यं कृतमित्यनेन रषिया,युक्रेनः,रोमानिया, हङ्गरी, पोलण्ट्, स्लोवाकिया, मोल्डोवा इत्येतेभ्यः राष्ट्रेभ्यः भारतं कृतज्ञतां समार्पयत्।

 कोविडस्य व्यापनम् - चीनेषु नवति लक्षं जनसंख्यायुक्ते नगरे कीलनं ख्यापितम्। 

बेय्जिङ्> दीर्घकालं यावत् कोविड्रोगस्य उपशमनानन्तरं पुनरपि कोविडस्य व्यापनहेतुना चीनेषु नवति लक्षं जनसंख्यायुक्तनगरे कीलनं ख्यापितम्। चीनस्य पूर्वोत्तरनगर्यां चाङ्चुन्याम् एव कीलनं ख्यापितम्। नगरेषु वाहनानां गमनागमनमपि निरोधितम्। गृहात् बहिः न कोऽपि  गन्तव्यः। बहिर्गमनात्पूर्वं त्रिवारं कोविड्निर्णयपरिशोधनाविधेयः भवितव्यः इति अधिकारिणा निर्दिष्टः। अनिवार्यरहितानि आपणानि कीलनीयानि।

Friday, March 11, 2022

 भारतस्य तीरसेनायाः उदग्रयानं काश्मीरे भग्नमभवत्। वैमानिकः निहतः। सहवैमानिकः व्रणितश्च।


नवदिल्ली> भारतस्य तीरसेनायाः 'चीट्टा' उदग्रयानं जम्मूकश्मीरे गुरेस् मण्डले हिमावृतप्रदेशे भग्नमभवत्। अपघाते मुख्य वैमानिकः निहतः सहवैमानिकः व्रणितश्च इति अधिकारिभिः आवेदितम्। गुरेस् अधित्यकायां गुजरान्नल्ला मण्डले एव अपघातः आम्पन्नः। अपघाते आपन्ने क्षणे एव रक्षाप्रवर्तनानि समारब्धानि। सहवैमानिकः सैनिकातुरालये चिकित्सायां वर्तते इत्यपि अधिकारिभिः आवेदितम्।

 केरलस्य संस्कृताध्यापक-संघटनयोः राज्यस्तरीय संवत्सरीयोपवेशनं समारब्धम्। 


षोर्णूर्> केरलस्य संस्कृताध्यापक-संघटनयोः राज्यस्तरीयं संवत्सरीयोपवेशनं षोर्णूर् नगरे सामारब्धम्। संघटनस्य पूर्वाध्यक्षेण वेणु चोव्वलूर् महोदयेन समारोहस्य प्रतिनिधिमेलनस्य उद्घाटनं कृतम्। राज्यस्य विविधभागेभ्यः चिताः अध्यापकाः भागं स्वीकृताः। संघटनयोः अध्यक्षः टि के सन्तोष् कुमारः, गुरुवायूर् पद्मनाभः कार्यदर्शिनौ सी पी सनल् चन्द्रः ,  टि अजयकुमारः च भागं स्वीकृतवन्तः। संघटनस्य पूर्वप्रवर्तकः आर् नारायणाचार्यः मेलने समादृतवान् ।

 विधानसभानिर्वाचनानि - पञ्चसु चतुर्षु भाजपादलाय प्रशासनाधिकारः , एकस्मिन् 'आप्'दलाय।

नवदिल्ली> फेब्रुवरि १० तमादारभ्य मार्च् ७तमदिनाङ्कपर्यन्तं दीर्घितानां विधानसभानिर्वाचनानां फले समागते भा ज पा दलस्य उज्वलविजयः। उत्तरप्रदेशः, उत्तरखण्डः, मणिप्पुरं, गोवा इत्येतेषु राज्येषु भा ज पा दलेन प्रशासनपदं प्राप्तम्। पञ्चाबराज्ये तु इदंप्रथमतया अरविन्द केज्रिवालस्य आम् आद्मी पार्टी [आप्] इत्यनेन प्रशासनपदमारोहितम्। 

  उत्तरप्रदेशे योगि आदित्यनाथस्य शासनानुवर्तनं भवति। आहत्य ४०३ स्थानेषु २७३ स्थानेषु विजयीभूय एव भाजपादलं द्वितीयवारं राज्याधिकारं जग्राह। उत्तराखण्डे सप्ततिषु ४७ पदानि भाजपादलेन प्राप्तानि। मणिप्पुरे ६० स्थानेषु ३२ स्थानानि सम्प्राप्य भाजपादलेन शासनं पुनः दृढीकृतम्। गोवायां तु ४० तः २० स्थानानि प्राप्तानि। स्वतन्त्रसदस्यानां साहाय्येन तत्र प्रशासनानुवर्तनं करिष्यतीति निश्चितम्। 

  पञ्चाबे तु प्रशासनपदमुपस्थितं कोण्ग्रस् दलम् उन्मूलनं कृत्वा एव अरविन्द केज्रिवालस्य नेतृत्वे विद्यमानं आप् दलं प्रप्रथमतया शासनाधिकारं प्राप। तत्र मुख्यमन्त्रिपदे भगवन्त् मनु वर्यः भविष्यति।

Wednesday, March 9, 2022

 युक्तैनतः पलायितानां संख्या २० लक्षम् ।


लविव्> रष्यस्य अधिनिवेशनेन युक्तैनतः पलायितानां संख्या २० लक्षम् इति संयुक्तराष्ट्रसमित्या संसूचितम्। एतस्मात् अर्धधिकाः जनाः पोलण्ड् राष्ट्रे अभयं प्राप्ताः। अस्मिन् लक्षाधिकं जनाः वैदेशिकाः भवन्ति । कुजवासरपर्यन्तं लभ्यमाना गणनानुसारं १२ लक्षं जनैः १३ दिनाभ्यन्तरे पोलण्डस्य सीमा अतिक्रान्ताः । १.९ लक्षं जनाः हङ्गरी देशेन स्वीकृताः १.४ लक्षं जनाः स्लोवाक्यया च स्वीकृताः । रष्येन ९९३०० लक्षं, मोल्डोवेन ८२oo लक्षं रोमानियेन ८२oo लक्षं इति क्रमेण जनाः स्वीकृताः ।

Tuesday, March 8, 2022

 युक्रैन् - रष्ययोः मिथः तृतीयतल शान्तिचर्चा बेलारूसे समारब्धा।

 कीव्> युक्रैने रष्यस्य आक्रमणम् अनुवर्तिते अस्मिन् सन्दर्भे उभयोः राष्ट्रयो: मिथ: तीयतलशान्तिचर्चा बेलारूसे समारब्धा। रष्यस्य महासंघेन सह अद्य समारप्स्यमाणे सति, चर्चार्थं आयोजिते प्रतिनिधिसंघे परिवर्तनानि नास्ति इति युक्रैनस्य राष्ट्रपतिना व्लादिमिर् सेलन्स्किवर्यस्य उपदेशकेन मिखायिलो पोडोलियाकेन ट्वीट्ट् कृतम्। अनस्यूतं द्वादशतमदिने परस्परं युद्धम् अनुवर्तमाने सन्दर्भे एव इयं चर्चा प्रचलति।

Monday, March 7, 2022

 युक्रैन् - द्वितीयं युद्धरोधनमपि निष्फलम्। 

कीव्> युक्रैने रविवासरे प्रख्यापितं युद्धरोधनमपि निष्फलं जातम्। रूससमयमनुसृत्य प्रभाते १० वादनतः रात्रौ ९ वादनपर्यन्तमासीत् मरियुपोल्, वोल्नोवाखः इत्येतयोः प्रदेशयोः  युद्धविरामः प्रख्यापितः। किन्तु तत्रापि रूसेन अग्निशस्त्राक्रमणमनुवर्तितम्। तदा जनानामपसारणं स्थगितमिति युक्रेनसर्वकारेण निगदितम्। 

  द्विलक्षाधिकं जनाः मरियुपोले निबद्धाः सन्ति। शनिवासरेSपि अपसारणं नाभवत्।

Sunday, March 6, 2022

 हैदरलि तङ्ङल् दिवंगतः।

केरले मुस्लिंलीग् नामकस्य राजनैतिकदलस्य राज्याध्यक्षः पाणक्काट् हैदरलि शिहाब् तङ्ङल् वर्यः अद्य मध्याह्ने दिवंगतः। अर्बुदरोगबाधितः सः अङ्कमाल्यां कस्मिन्नपि निजीयातुरालये परिचर्यायां आसीत्। यू डि एफ् इति केरलस्य विपक्षदलसंघस्य नेतृषु प्रमुखः अयं मुस्लिमलीगस्य उन्नताधिकारसमित्यङ्गः राजनैतिककार्यसमित्याः अध्यक्षश्चासीत्। 

  सर्वदा धर्ममैत्र्यर्थं प्रवर्तमानः हैदरलिमहोदयः सर्वस्वीकार्यः आसीत्। मुख्यमन्त्री पिणरायि विजयः, विपक्षनेता वि डि सतीशः, भूतपूर्वमुख्यमन्त्रिणौ ए के आन्टणि, उम्मन् चाण्टिः कोण्ग्रस् दलस्य देशीयाध्यक्षा सोणियागान्धी ,राहुलगान्धी इत्यादयः बहवः राजनैतिकदलनेतारः तस्य निर्याणे श्रद्धाञ्जलिं प्रकाशितवन्तः। तस्य मृतदेहसंस्कारः प्रभाते ९ वादने पाणक्काटस्थे जुमा मस्जिदाराधनालये खबर्स्थाने विधत्तः।

Saturday, March 5, 2022

 षेन् वोण् निर्यातः। 

बाङ्कोक्> क्रिकट् इतिहासः इति विख्यातः आस्त्रिलियायाः 'स्पिन्' ऐन्द्रजालिकः षेन् वोण् [५२] शुक्रवासरे दिवंगतः। ताय्लान्ट् मध्ये हो समूयि प्रदेशस्थे स्वभवने मृतरूपेण दृष्ट आसीत्। हृदयस्तम्भनमेव कारणमिति  प्राथमिकनिर्णयः। 

  क्रिक्कट् मण्डले सम्भूतेषु वरिष्ठतमेषु क्रीडकेषु अन्यतम षेन् वोणः निकषस्पर्धायां अधिकतमविक्कट् लब्धेषु द्वितीयस्थानमर्हति। १५ संवत्सराणां दीर्घिते तस्य क्रीडाजीवने ७०८ द्वारकाः [Wickets]तेन लब्धाः।

 मणिप्पुरे द्वितीयचरणमतदानम् अद्य। 

इम्फाल्> मणिप्पुरराज्यस्य विधानसभानिर्वाचनस्य द्वितीयचरणम् अद्य सम्पद्यते। ६ जनपदानां २२ मण्डलेषु द्वे महिले समेत्य ९२ स्थानाशिनः स्पर्धन्ते। ८.३ लक्षं मतदायकाः सन्ति। 

  भूूतपूर्वमुख्यमन्त्री तथा च वरिष्ठः कोण्ग्रस् नेता ओक्रम् इबोबी सिंहः, भूूतपूर्वः उपमुख्यमन्त्री गय्खान गामः, इदानीन्तनमन्त्रिणौ लेप्टावो हावोकिप्, लोसि डिखो इत्यादयः प्रतिद्वन्दिषु प्रमुखाः सन्ति।

Friday, March 4, 2022

 चर्चा अनुवर्तते; युद्धं च। 

कीव्> रूस-युक्रैनयोः युद्धे साप्ताहिके अतीते युद्धरोधनाय उभयोः राष्ट्रयोः द्वितीयचरणचर्चा समारब्धा। बलारस् राष्ट्रस्य ब्रस्ट् मण्डलस्थथे पुष्चा नामक स्थाने एव चर्चावेदिका। 

    किन्तु प्रतिद्वन्द्वे लाघवं न भविष्यतीति रूसस्य राष्ट्रपतिः व्लादिमिर् पुतिनेन निगदितम्। सैनिकसाहाय्यं न लभते चेत् युक्रैनस्य पतनमासन्नमिति युक्रैनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्किना उक्तम्। रूसस्य ४९८ स्वकीयाः सैनिकाः आहवे मृता इति रूसेन दृढीकृतम्। १६०० भटाः व्रणिताः, २८९० युक्रेनीयसैनिकान् अमारयदिति च रूसस्य वक्ता अवदत्।

Thursday, March 3, 2022

 मिसैल् पक्षी - वेगः ३०० कि.मि - षहीन् फालकन् रामक्कल्मेड् प्रदेशे।


रामक्कल्मेड्> विश्वस्मिन् अतिवेगेन डयमानः षहील् फाल्कन् नामकः पक्षी रामक्कल्मेट् प्रदेशे समागतः।  होरायां ३०० कि.मि भवति अस्य वेगः।  केरल-तमिल्नाट् सीमनि विद्यमाने रामकल्मेट् प्रदेशस्य पर्वतेषु अयं प्रत्यभिज्ञातः। मिसैल् पक्षी इत्यपि अस्य नामान्तरमस्ति। आकाशे डयमानवेलायामपि अन्यान् जन्तून् सङ्ग्रहीतुं समर्थः भवति एषः। साधारणतया एष्याभूखण्डे एव एनम् अधिकतया द्रष्टुं शक्यते।

Wednesday, March 2, 2022

रष्यस्य अग्निबाणप्रहारेण युक्रैनस्य प्रशासनकार्यालयः अग्निगोलमभवत्।

युक्रैने अधिनिवेशस्य पश्चात् विभिन्नमण्डलेभ्यः कठिनः उपरोधः बहिष्करणं च रष्येण अभिमुखीक्रियमाणः अस्ति। किन्तु अधुना भवनसमुच्चयाः प्रशासनकार्यालयाः च लक्ष्यीकृत्यैव रष्यस्य आक्रमणं प्रचलति। प्रधाननगरौ कीविं खर्कीविं च लक्ष्यीकृत्यैव रष्यः आक्रमणं करोति। राष्ट्रे द्वितीयं प्रधाननगरमिति ख्यातस्य खर्किविनगरस्य प्रशासनकार्यालयः रष्यस्य अग्निबाणप्रहारेण भञ्जितमभवत्। घटनायाः अस्याः चलनचित्रखण्डदृश्यं युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् माध्ये प्रकाशितम् ।

अन्ताराष्ट्रिय-मनुष्याधिकारनियमान् उल्लङ्घ्य एव रष्यः युद्धं करोति। सामान्यजनान् निहन्ति। सैनिकेतर - वस्तूनि नाशयन्ति। बृहन्नगराण्येव रष्यः लक्ष्यीकरोति। रष्यः अधुना तत्र अग्निबाणेन प्रहरति इति युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् मध्ये सूचितम।

 कोविडस्य चतुर्थतरङ्गः जूण्मासे इत्यनुशीलनफलम्। 

नवदिल्ली> भारते जूण् मासादारभ्य कोविड्महामार्याः चतुर्थः तरङ्गः भविष्यतीति काण्पूरस्थायाः ऐ ऐ टि संस्थायाः अनुशीलनफलम्। तेषामावेदनमनुसृत्य ओक्टोबर् मासपर्यन्तं चतुर्थतरङ्गस्य कालः भवेत्। 

  वाक्सिनस्य लभ्यतां विषाणुप्रभेदस्य स्वभावं चानुसृत्य रोगतीव्रता कियतीति वक्तुं शक्येत। विविधानि राष्ट्राणि एतदाभ्यन्तरे चतुर्थतरङ्गस्य प्रभावमनुभवन्ति स्म।

 युक्रैने कवचितस्फोटकाक्रमणेन भारतीयविद्यार्थी निहतः।

कीव्> युक्रेने कवचितस्फोटकाक्रमणेन (shell attack) भारतीयविद्यार्थी निहतः। कर्णाटकादेशीयः नवीन् एस् जि एव हतः। मरणवृत्तान्तः विदेशकार्यमन्त्रालयेन स्पष्टीकृतः च अस्ति। अद्य प्रभाते एव बार्कीवे आक्रमणं आपन्नम्। बार्किव् वैद्यकीयविश्वविद्यालये चतुर्थसंवत्सरीयः वैद्यकीयछात्रः आसीत् नवीनः। युक्रैन् सेनया निर्दिष्टे समये भक्ष्यवस्तूनि क्रेतुं पङ्क्त्यां स्थितः आसीत्। तस्मिन्नवसरे एव आक्रमणं समजनि इति प्रतिवेदनानि सन्ति।

Tuesday, March 1, 2022

 रष्यस्य अग्निबाणप्रहारेण युक्रैनस्य प्रशासनकार्यालयः अग्निगोलः अभवत्।

युक्रैने अधिनिवेशप्रयत्नस्य पश्चात् विभिन्नमण्डलेभ्यः कठिनः उपरोधः बहिष्करणं च रष्येण अभिमुखीक्रियमाणः अस्ति। किन्तु अधुना भवनसमुच्चयाः प्रशासनकार्यालयाः च लक्ष्यीकृत्यैव रष्यस्य आक्रमणं प्रचलति। प्रधाननगरौ कीविं खर्कीविं च लक्ष्यीकृत्यैव रष्यः आक्रमणं करोति। राष्ट्रे द्वितीयं प्रधाननगरमिति ख्यातस्य खर्किविनगरस्य प्रशासनकार्यालयः रष्यस्य अग्निबाणप्रहारेण भग्नमभवत्। दुर्धघटनायाः अस्याः दृश्यखण्डं युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् माध्ये प्रकाशितम्। अन्ताराष्ट्रिय-मानविक-व्यक्तिनियमान् उल्लङ्घ्य एव रष्यः युद्धं करोति। सामान्यजनान् निहन्ति। सैनिकेतर - वस्तूनि नाशयन्ति। बृहन्नगराण्येव रष्यः लक्ष्यीकरोति। रष्यः अधुना तत्र अग्निबाणेन प्रहरति इति युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् मध्ये सूचितम।

रूस - युक्रेणचर्चा अनुवर्तिष्यते - आविश्वम् आकांक्षायाम्। 

गोमिल्> पञ्चदिनात्मकं यावत् अनुवर्तमानं युद्धं समापयितुं रूस - युक्रेणयोः मिथः संवृत्तायां चर्चायां अनन्तरचर्चां कर्तुं निर्णयोSभवत्। प्रकरणपरिहाराय काश्चन रूपरेखाः कृताः, तासां प्रवृत्तिपथप्राप्त्यर्थं पुनरपि चर्चाः भविष्यन्तीति युक्रेनस्य राष्ट्रपतेः व्लादिमिर् सेलन्स्कीवर्यस्य उपदेष्टा उक्तवान्। 

  प्रातिवेशिकराष्ट्रस्य बलूरसस्य सीमाप्रान्ते विद्यमानायाः प्रिप्यात् नद्याः तीरे आसीत् चर्चावेदिका। प्रथमा चर्चा ५ होरापर्यन्तं दीर्घिता।

भारतीयानां प्रतिनिवर्तनं - चत्वारः केन्द्रमन्त्रिणः यूक्रेनसीमासु। 

नवदिल्ली> युक्रेनात् भारतीयान् प्रतिनिवर्तयितुमुद्दिष्टानां प्रवर्तनानां नेतृत्वं वोढुं चत्वारः केन्द्रमन्त्रिणः प्रधानमन्त्रिणा नरेन्द्रमोदिना नियुक्ताः। जनरल् वि के सिंहः, ज्योतिरादित्य सिन्ध्यः, हरदीपसिंहपुरी, किरण रिरिजुः इत्येते मन्त्रिणः 'ओपरेषन् गङ्गा' इति कृतनामधेयस्य रक्षादौत्यस्य प्रतिनिधिरूपेण युक्रेनेन सह सीमान्ते विद्यमानानि पञ्चराष्ट्राणि गन्तुं नियुक्ताः। 

  प्रवर्तनानां संयोजनं, एतदर्थं प्रादेशिकशासनैः सह चर्चा, केन्द्रसर्वकारेण सह सम्बन्ध्य प्रक्रियाः शीघ्रं कारयेयुः इत्येते अधिकाराः तेषु निक्षिप्ताः सन्ति। 

   ८००० भारतीयाः एतदाभ्यन्तरे प्रतिनिवृत्ताः इति विदेशकार्यवक्ता अरिन्दं बाग्चीवर्यः अवोचत्। युक्रैने १२,००० भारतीयाः अपि अवशिष्यन्ते, तानपि स्वदेशमानेतुं सर्वकारः प्रतिज्ञाबद्ध इति तेनोक्तम्।