OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 22, 2022

 १८ वयःपूर्णेभ्यः 'अवेक्षणमात्रा' परिगण्यते। 

नवदिल्ली> भारते ये जनाः १८ वयःपूर्णाः तेभ्यः सर्वेभ्यः कोविड्प्रतिरोधसूच्यौषधस्य तृतीयमात्रां परिरक्षणमात्रारूपेण दातुं केन्द्रसर्वकारेण पर्यालोच्यते। चीनं अपि अन्तर्भाव्य बहुषु राष्ट्रेषु कोविड्प्रकरणानि संवर्धन्ते इत्यत एवायं निर्णयः।   कोविड्प्रतिरोधे अग्रेसराः प्रवर्तकाः तथा ६० वयः प्राप्ताः ये वर्तन्ते, तेऽपि सम्प्रति तृतीयमात्रामर्हन्ति।