OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 30, 2021

 भारताय साहाय्यहस्तं प्रसार्य लोकराष्ट्राणि।

  नवदिल्ली> कोविड् महामार्यााः तृतीयतरङ्गं प्रतिरोद्धुं भारताय चत्वारिंशत्परं राष्ट्राणि साहाय्यं वाग्दानमकुर्वन्। विविधेभ्यः राष्ट्रेभ्यः ५५० प्राणवायोः उद्पादनोपकरणानि ४००० कोण्सेन्ट्रेटर् उपकरणानि, १०,००० प्राणवायुसम्भरण्यः च प्रतीक्षन्ते इति भारतस्य विदेशकार्यकार्यदर्शिना हर्षवर्धन श्रृङ्गलेन प्रोक्तम्। 

  अमेरिक्का, रूस्, ब्रिट्टनं, फ्रान्स्, जर्मनी, जापानं, गल्फ राष्ट्राणि, भारतस्य प्रातिवेशिकराष्ट्राणि च भारतसेवायै सन्नद्धानि भवन्ति।

Thursday, April 29, 2021

 कोविड् वाक्सिनस्य त्रितीयमात्रया आजीवनान्तरोगप्रतिरोधं साध्यम् वा ? 

   चेन्नै> भारत बयोटेक् संस्थया निर्मितं कोवाक्सिन् इति औषधस्य त्रितीयमात्रया आजीवनान्तरोगप्रतिरोधं भविष्यति वा इति अनुसन्धानां प्रचलति। अस्य भागतया चेन्नै मध्ये सप्तजनाः वाक्सिनः स्वीकृताः। कोवाक्सिन् स्वीकृत्य षण्मासानन्तरं भवति एतैः तृतीयमात्रा स्वीकृता इति आवेद्यते। नवदिल्ली पट्न हैद्राबाद इत्यादि अष्टसु प्रदेशेषु आहत्य १९० जनाः प्रतिरोध-वाक्सिनस्य त्रितीय मात्रां स्वीकरिष्यन्ति। एतस्मिन् गणे १८ तः ५५ वयोमिताः भवन्ति। तान् षण्मासपर्यन्तं निरीक्ष्ये इति अनुसन्धानस्य अधिकारिणा डो. सत्यजित् मोहापत्रया उक्तम्।

Wednesday, April 28, 2021

 वाक्सिनस्य प्रथममात्रया गृस्य कोविड्व्यापनं ५०% न्यूनीकृतम् - यू के सर्वेक्षणम्। 

   लण्टन्> आस्ट्रोसैनिका वाक्सिनस्य प्रथममात्रया कुटुंबपरिवारेषु कोविड्व्यापनं ५०% न्यूनीकृतम् इति यू के सर्वेक्षणस्य फलं प्रकाशितम्। प्रथममात्रां स्वीकृत्य सप्ताहत्रयानन्तरं रोगबाधितात् तस्यपरिवारे रोगव्यापनाय सन्दर्भः ३८ -४९% न्यूनः इति पब्लिक् हेल्त् इंग्लन्ट् द्वारा कृते सर्वेक्षणे अवगतम्। २४००० गृहेषु ५७००० परिवारेषु सर्वेक्षणं कृत्वा लब्धं फलं भवति इदम्। ब्रिट्टणस्य वाक्सिनीकरणप्रक्रियया ६० उपरि वयस्कानां गणेषु १०४०० मरणानि रोधितानि इति पूर्वम् अवगतम् आसीत्।

Monday, April 26, 2021

 कोविड् वाक्सिनस्य वितरणं शतं कोट्यधिकमात्राः अतीतम्।

 


 न्यूयोर्क्> आगोलतलेषु कोविड् वाक्सिनस्य वितरणं शनिवासरे शतं कोट्यधिकमात्राः अतीतम्। कोविड् बाधितानां प्रतिदिन-संख्यावर्धनम् अनुवर्तते सति वाक्सिनस्य शतं कोट्यधिकमात्राः प्रदातुं शक्यते इति प्रतीक्षानिर्भरः वार्ता इति आवेद्यते। भारतेषु केविड् व्यापनस्य द्वितीयः तरङ्गः अति विपुलमभवत् इति रोगिणः संख्यावर्धनस्य कारणत्वेन सूच्यते। २०७ राष्ट्रेषु सीमा प्रदेशेषु च आहत्य २००२९३८५४० वाक्सिनस्य मात्राः इतःपर्यन्तं वितीरिताः इति AFP इत्यनया आवेदिता।

 मनोगतम् [०२.२३]- ७६-उपाख्यानम् ‘मनकीबात’,प्रसा. तिथि:२५’एप्रिल्,२१                                          

     [भाषान्तरम् – डॉ.श्रुतिकान्तपाण्डेयेन सम्भूय बलदेवानन्द-सागर-द्वारा]

                               *****

  मम प्रियाः देशवासिनः, नमस्कारः । अद्य भवद्भिः साकं ‘मनकीबात’-‘मनोगतम्’, एतादृशे काले सम्विभाजयामि यदा कोरोना-सङ्क्रमणम्, अस्माकं सर्वेषां धैर्यम्, दुःख-सहन-सीमानं च परीक्षते। अस्मदीयेषु बहुसंख्यम्, अस्मान्, अकाले एव परित्यज्य प्रयातम्। कोरोना-महामार्या ते अस्मत्तः आच्छिन्नाः । कोरोना-सङ्क्रमणस्य प्रथमायाः वीच्याः साफल्य-पुरस्सरं साम्मुख्यानन्तरं देशः उत्साह-भरितः आसीत्, आत्मविश्वास-समन्वितः अवर्तत, किञ्च अमुना झञ्झावातेन देशः सन्ताडितः। 

  सखायः, विगतेषु दिनेषु एतत्-संकट-परिहारार्थं, विभिन्नानां क्षेत्राणां, विशेषज्ञैः साकं दीर्घा चर्चा सञ्जाता । अस्माकम् औषधोद्योगानां जनाः स्युः, सूच्यन्तःप्रवेश्यौषध-निर्मातरो वा भवेयुः, आहोस्वित् oxygen-उत्पादनेन सम्बद्धाः जनाः वा चिकित्साक्षेत्रस्य निष्णाताः स्युः, ते नैजान् महत्वपूर्णान् परामर्शान् प्रशासनाय प्राददुः । कालेsस्मिन्, अस्माभिः युद्ध- मेतत् जेतुं, निष्णातानां वैज्ञानिकानां च परामर्शेभ्यः प्राथमिकता प्रदेया । राज्यप्रशासनानां प्रयत्नान् अग्रेसारयितुं भारत-सर्वकारः पूर्णशक्त्या संलग्नः । राज्य-प्रशासनानि अपि स्वीय-दायित्वं निभालयितुं सर्वात्मना प्रयतन्ते ।    

 सखायः, कोरोना-प्रकोपं विरुद्ध्य कालेsस्मिन् देशस्य चिकित्सकाः स्वास्थ्य-कर्मिणः च बृहत्-युद्धं कुर्वन्ति । विगतैकवर्षे अस्य व्याधेः विषये ते प्रत्येक-प्रकारकम् अनुभवमपि कृतवन्तः । अस्माभिः साकं, साम्प्रतं, मुम्बय्याः प्रसिद्धः चिकित्सकः डॉ.शशांकजोशी अपि आत्मानं संयोजयति । 

 डॉ.शशांकः कोरोना-उपचारस्य, अमुना सम्बद्धस्य अन्वेषणस्य च मौलिकम् अनुभवं सन्धारयति, असौ Indian College of Physicians - इति महाविद्यालयस्य अधिष्ठाता अपि अवर्तत । आगच्छन्तु, डॉ.शशांकेन सम्भाषामहे  -

मोदीजी – नमस्कारः,  डॉ.शशांक! 

डॉ.शशांकः – नमस्कारः, महोदय! 

मोदीजी – नातिचिरं भवता सम्भाषितुम् अवसरः लब्धः आसीत् । भवतः विचाराणां स्पष्टता मह्यम् अतितराम् अरोचत । मामेतत् प्रतीतं यत् देशस्य सर्वेsपि नागरिकाः भवतः विचारैः अवगताः स्युः । यानि वृत्तानि श्रूयन्ते तान्यहं प्रश्नरूपेण अत्रोपस्थापयामि । डॉ.शशांक! भवन्तः सर्वे साम्प्रतम् अहर्निशं जीवनस्य रक्षाकर्मणि संलग्नाः सन्ति, सर्वप्रथमं त्वहं वाञ्छामि यत् भवान् कोरोना-सङ्क्रमणस्य द्वितीयायाः वीच्याः विषये जनान् सूचयतु । चिकित्सकीय-दृशा इयं केन प्रकारेण पृथक् वर्तते? अथ च, किं किम् अवधानम् आवश्यकम्, तथा च, कठिनेsस्मिन् काले वयं केन प्रकारेण रचनात्मिकां प्रवृत्तिं सन्धारयितुं शक्नुयाम?  

डॉ.शशांकः – धन्यवादः महोदय! अयं यो द्वितीयः कोरोना-प्रवाहः आगतः, सो हि रंहसा आगतोsस्ति, अतः यावान् प्रथमः प्रवाहः आसीत्, तदपेक्षया अयं विषाणुः अतिरंहसा प्रचलति, परञ्च सुखदं वृत्तन्तु इदमेव यत् तदपेक्षया जवीयस्या गत्या पुनः स्वास्थ्यलाभः अपि अवाप्यते, मृत्युमितिश्चापि न्यूनतरास्ति । अस्मिन् च अन्तर-द्वयं वा त्रयं वर्तते, प्रथमन्तु युवजनेषु बालेषु चापि एतत् सङ्क्रमणम् ईषत् परिलक्ष्यते । पूर्वं यत् लक्षणमासीत् - श्वासावरोधः, शुष्क-कासः, ज्वरः – एतानि लक्षणानि तु सन्त्येव, युगपदेव ईषत् गन्धावरोधः, स्वादापगमः चापि स्तः । तथा च, जनाः किञ्चित् भीताः अपि सञ्जाताः । न मनागपि भीतिरस्तु । जनानां प्रतिशतं अशीतिमितं नवतिमितं वा न किमपि लक्षणं द्योतयति, mutation-इति यत् विक्रियाविषये वदन्ति, ततः भीतिः मास्तु । एतादृशीनि उत्परिवर्तनानि तु भवन्त्येव, यथा वयं वासान्सि परिवर्तयामः, तथैव विषाणु- रपि स्वीयं वर्णं विपरिवर्तयति, अत एव मनागपि भीतेः वृत्तं नास्ति, तथा च, वयं सङ्क्रमण-प्रवाहमेनम् अतिक्रमिष्यामः ।  सङ्क्रमण-प्रवाहः आयाति प्रयाति च, तथैव विषाणवोsपि आयान्ति प्रयान्ति च, तर्हि एतानि एव विभिन्नानि लक्षणानि सन्ति, चिकित्सकीय-दृष्ट्या अस्माभिः नूनं सावधानैः भाव्यम् । अन्यतरत्तु, चतुर्दशतः एकविंशतिः दिनानि यावत् इयं covid-समय-सारणी वर्तते – अस्मिन्नवधौ वैद्यस्य परामर्शः स्वीकर्तव्यः । 

मोदीजी – डॉ.शशांक! मम कृतेsपि भवता यद् विश्लेषितम्, अतितरां रुचिकरं वर्तते, अहम् अनेकानि पत्राणि अवाप्नवम्, येषु उपचारविषयेsपि जनानां बहुविधाः आशङ्काः वर्तन्ते, केषाञ्चन औषधानाम् अभियाचनानि समधिकानि सन्ति, अतोsहं अभिलषामि यत् covid-सङ्क्रमणस्य उपचारविषयेsपि भवान् जनान् अवश्यमेव सूचयतु । 

डॉ.शशांकः – एवं महोदय! जनाः clinical-treatment इति नैदानिकम् उपचारम् अतिविलम्बे- न प्रवर्तयन्ति, तथा च, रोगः स्वयमेव उपशमितो भवितेति विश्वसन्ति, अथ च, जङ्गम-दूरभाषोपरि अधिगम्यमानेषु वृत्तेषु विश्वसन्ति, यदि एते प्रशासनेन प्रदत्ताः सूचनाः अनुसरन्ति चेत् काठिन्यानि नैव सम्मुखम् आयान्ति । तर्हि covid-सङ्क्रमणे clinic treatment protocol - निदानोपचार-संवित् वर्तते, तस्यां त्रिप्रकारिका तीव्रतास्ति, ईषत् वा अतीव्र-कोविड्, मध्यमं वा अल्पं कोविड् तथा च तीव्रं covid-सङ्क्रमणं यद्धि severe-covid – उग्रं covid-सङ्क्रमणम् इत्युच्यते, तदेव एतदस्ति । तर्हि यद्धि अतीव्र-कोविड् अस्ति तदर्थं वयं oxygen-निभालनं कुर्मः, pulse-इति नाडीस्फुरणं वीक्षामहे, ज्वरम् अनुवीक्षामहे, ज्वरं वर्धते चेत् कदाचित् Paracetamol-सदृशौषधं वयं प्रयुञ्जामहे तथा च, स्वीय-चिकित्सकः नूनं सम्पर्कणीयः, यद्धि मध्यमं वा अल्पं कोविड् तथा च तीव्रं covid-सङ्क्रमणं भवति चेत् स्वीय-चिकित्सकः नूनं सम्पर्कणीयः । समुचितानि अल्पार्घाणि चौषधानि उपलभ्यन्ते । एतेषु यानि steroids-इति रासायनिकौषधानि सन्ति, तानि जीवनं रक्षितुं शक्नुवन्ति,   यानि inhalers-इति श्वासित्राणि दातुं शक्नुमः, tablet- इति गुलिकां दातुं पारयामः, युगपदेव प्राणवायु-प्रदानमपि आवश्यकं भवति । एवं हि एतदर्थं लघवः अल्पाश्च समुपायाः सन्ति, परञ्च प्रायेण किं संजायमानमस्ति यत् एकम् नवीनं प्रयोगात्मकम् औषधं वर्तते, तस्य नामास्ति- Remdesivir. अमुना औषधेन अन्यतम-लाभो नूनं भवति यत् अस्य प्रयोगेण चिकित्सालये दिनद्वयं वा दिनत्रयं न्यूनं स्थातव्यं भवति तथा च, नैदानिक–स्वास्थ्य-लाभार्थं किञ्चित् साहाय्यं भवति । एतदौषधमपि तदैव प्रभवति यदा आरम्भिकेषु नव वा दश दिनेषु प्रदीयते, तथा च, एतत् पञ्च-दिनार्थमेव प्रदीयते, तर्हि  ये जनाः Remdesivir-औषधम् अनुधावन्ति, सुतरां तैः एवं नैव कर्तव्यम् । कार्यमिदम् औषधस्य एव नास्ति, ये प्राणवायुम् अपेक्षन्ते, ये चिकित्सालये प्रविष्टाः सन्ति, तैः चिकित्सकस्य कथनानुसारेण एव व्यवहर्तव्यम् । सर्वेsपि एतद् अवगच्छन्तु – इत्यस्ति परमावश्यकम्। वयं प्राणायामं करिष्यामः, अस्माकं शरीरस्य lungs-इति फुप्फुसं किञ्चित् विस्तारयिष्यामः, तथा च, heparin-इति रक्तस्य तनूकरणार्थं सूच्यौषधं स्वीकरिष्यामः च । एतानि लघु-लघूनि औषधानि दास्यामः चेत् प्रतिशतं अष्टनवतिमिताः जनाः स्वस्थाः भवन्ति, अतः सकारात्मिका मनोवृत्तिः अतितराम् आवश्यकी वर्तते । उपचार-संवित् नूनं वैद्यस्य परामर्शानुसारेण स्यात् । अन्यानि च यानि महार्घाणि औषधानि सन्ति तेषाम् अनुधावनं न मनागपि आवश्यकम्, महोदय! अस्माकं पार्श्वे समुचिताः उपचाराः प्रवर्तन्ते, प्राणवायुरपि अस्ति, ventilator-इति वायु-व्यजनानामपि सौविध्यं विद्यते, सर्वमपि अस्ति, महोदय! तथा च, कदाचित् एतानि औषधानि यदि अधिगम्यन्ते चेत्तदा योग्य-जनेभ्यः एव प्रदेयानि । एतदर्थं सुबहु भ्रमः प्रसारितोsस्ति, अतः एतद्विषयकं स्पष्टीकरणमिदं दातुं वाञ्छामि, महोदय! यत् अस्माकं पार्श्वे विश्वस्य उत्कृष्टः उपचारः उपलब्धोsस्ति । भवान् अवलोकयिष्यति यत् भारते उत्कृष्टा पुनःस्वास्थ्यलाभ-मितिः वर्तते । भवन्तः यदि यूरोप-अमेरिका-देशैः सह तुलनां करिष्यन्ति, तर्हि ततः एव अस्माकम् उपचारसंविदा रोगिणः पुनः स्वास्थ्यलाभम् अवाप्नुवन्ति, महोदय! 

मोदीजी – डॉ.शशांक! भवते भूयो भूयो धन्यवादः । डॉ.शशांकेन याः सूचनाः अस्मभ्यं प्रदत्ताः ताः नितराम् आवश्यक्यः, तथा चास्माकं सर्वेषां कृते कार्यसाधिकाः भविष्यन्ति। 

सखायः, ममाग्रहः वर्तते यद्भवद्भिः यदि किंचिदपि ज्ञातव्यं स्यात् आशंका वा भवेत्तर्हि 

समीचीनस्रोतोभिः सूचनाः अवाप्तव्याः। ये भवतां पारिवारिक-चिकित्सकाः प्रतिवेशिभिषजाः वा स्युः, तैः साकं दूरभाषेण परामर्शः कर्तव्यः। अहं पश्यामि यदस्माकं बहवः चिकित्सकाः स्वयमपि एतद्दायित्वं उद्वहन्ति। नैके चिकित्सकाः सामाजिकमाध्यमैः जनेभ्यः सूचनाः प्रसारयन्ति। दूरभाष-व्हाट्स्अपादिभिश्च निर्देशनं कुर्वाणाः सन्ति । नैकेषां  चिकित्सालयानां जालवाहिन्यः सन्ति यत्र सूचनाः उपलब्धाः सन्ति, जनाश्च चिकित्सकानां परामर्शमपि गृहीतुं शक्नुवन्ति । एतत्सर्वम् अतीव प्रशंसनीयमस्ति। 

     साम्प्रतं अस्माभिः साकं श्रीनगरतः डॉ.नावीद-नज़ीरशाहः आत्मानं संयोजयति । डॉ.नावीदः श्रीनगरस्य शासकीय-चिकित्सा-महाविद्यालये आचार्यत्वेन कार्यं करोति । तेन हि स्वीय-पर्यवेक्षणे अनेके कोरोनारोगिणः उपचारिताः । रमज़ानस्य अस्मिन् पवित्रमासेऽपि डॉ. नावीदः स्वीयदायित्वं सुबहु निभालयति। अस्माभिस्साकं सम्भाषणार्थं तेनावसरः प्रापितः। आगच्छन्तु तेन सम्भाषामहे  -

मोदीजी – नावीदमहोदय! नमोनमः।

डॉ.नावीदः – नमस्ते, माननीय!

मोदीजी - डॉ.नावीद! ‘मनकीबात’-प्रसारणस्य अस्माकं श्रोतृभिः अस्मिन्दुष्काले संभ्रम-प्रबन्धनविषये प्रश्नाः उत्त्थापिताः। भवान् स्वीयानुभवैः कथं तान्समाश्वासयिष्यसि? 

डॉ.नावीदः - पश्यन्तु, यदा कोरोना आरभत, तदा काश्मीरे अस्माकं नगरीयचिकित्सालयः प्रथम-कोविड्-रुग्णालयत्वेन निर्धारितः यो हि चिकित्सा-महाविद्यालयाधीनः अवर्तत। तत्समये सर्वत्रैव भयाशंकासमन्वितः परिवेशः प्रावर्तत। जनाः कोविड्-संक्रमणं मरणादेशमिव अवगच्छन्ति स्म। अस्माकं चिकित्सालयेऽपि ये भिषज्ञाः उपचिकित्साकर्मिणश्च कार्यरताः आसन् तेऽपि भयत्रस्ताः अवर्तन्त यद्वयं कथं संक्रमितान् परिचारयिष्यामः, अस्मास्वपि संक्रमणस्याशंका तु नास्ति इति। परं समयान्तरालेन अवगतं यद्यदि वयं प्रतिरक्षोपायानां सम्यगाचरणं विधास्यामः तावन्न केवलं स्वयं सुरक्षिताः भविष्यामः परमन्ये कार्मिकाश्चापि परिरक्षिताः स्थातुमर्हन्ति। अस्माभिः दृष्टं यत्केचन संक्रमिताः लक्षणहीनाः आसन् येषु रोगस्य किमपि लक्षणं प्रत्यक्षं नासीत्। प्रायः प्रतिशतं नवति-पंचनवति-मिताः जनाः भेषजं विनैव स्वस्थाः भवन्ति। एतेन कोरोनाभीतिः पर्याप्तरूपेण अपाकृता । अद्य द्वितीयचरणात्मके संचारि-रोगचरणेsपि संत्रासस्य आवश्यकता नास्ति । याः अपि स्थापिताः मानक-रोगापवारण-प्रक्रियाः सन्ति याषु मुखावरणं, हस्त-निष्कीटीकरणं, सामाजिक-दूरत्वम् अथवा जनसंकुलपरिहरणं चेति प्रमुखाः; एतेषां पालनं करवाम तर्हि स्वीयदैनिक-दायित्वानां निर्वहणमपि निष्कण्टकं कर्तुं पारयाम, रोगाच्चैतस्मात् सुरक्षामपि अवाप्स्यामः। 

मोदीजी - डॉ.नावीद! सूच्यौषध-विषयेऽपि जनानां नैके प्रश्नाः सन्ति। यथैतेन कियती सुरक्षा अवाप्स्यते। सूच्यौषध-सेवनानन्तरं कियत् समाश्वासनं भवति। अस्मिन् विषयेsपि  कथयतु, श्रोतॄणां बहुलाभः भविष्यति। 

डॉ.नावीदः - यदा कोरोना-संक्रमणं प्रथमं समागतं तदा अस्मत्सकाशं कोविड-ऊनविंशतिः इत्यस्य कृते कोऽपि प्रभाविचिकित्साविधिः उपलब्धः नैवावर्तत। साम्प्रतं सुरक्षोपायैः साकं सूच्यौषध-प्रयोगेण चापि रोगोपशमनं सम्भाव्यं जातम् । अद्यास्माकं देशे सूच्यौषध-द्वयं कोवैक्सीन्-कोविशील्ड- चोपलब्धं यद्धि स्वदेशनिर्मितमस्ति । एतयोर्निर्मातृसमवायैः यत्परीक्षणमाचरितं तस्यानुसारेण एतयोः प्रभाविप्रतिशतं षष्टितः अधिकतरमस्ति । यदि वयं जम्मूकाश्मीरविषये कथयामः तर्हि अस्मिन् केन्द्रशासितप्रदेशे आसाम्प्रतं पंचदशतः षोडशलक्षमितैः जनैः सूच्यौषधं सेवितम् । सामाजिकमाध्यमेषु अस्य पार्श्व-प्रभावविषये याः अपि मिथ्यावधारणाः संभ्रमाः वा अवर्तन्त तेषु कोऽपि दुष्प्रभावः नैवावाप्तः। यत्कि- मपि प्रायशः केनापि सूच्यौषधेन साकं वर्तते - यथा ज्वरागमनं, देहपीडनं, सूचिस्थलपीडा चेत्यादयः एव पार्श्व-प्रभावाः अस्माभिः प्रत्येकं रोगिणि अनुभूताः । कोऽपि गभीरदुष्प्रभावः आसाम्प्रतं नैव परिलक्षितः। अन्यतः, जनेषु एषापि आशंकाऽवर्तत यत्सूच्यौषधस्य सेवना- नन्तरं जनाः संक्रमिताः भवितुमर्हन्ति । अस्मिन् सन्दर्भेsपि सूच्यौषध-निर्मातृसमवायानां मार्गदर्शन-संहितायां दर्शितमस्ति यदौषध-सेवनानान्तरं संक्रमणं भवति चेत्तर्हि रोगस्य गाम्भीर्यं काठिन्यं वा अतिशयं न भविष्यति । तदनन्तरमेषः रोगः संक्रमितानां कृते मरणान्तः न भविता । अत एव सूच्यौषध-विषये मिथ्याधारणाः सर्वथा अपाकरणीयाः । मे-मासस्य प्रथमदिवसतः ये केऽपि अखिलदेशे अष्टादशवर्षतः अधिकवयस्याः सन्ति तैः सूच्यौषधम् अवश्यमेव स्वीकरणीयम् । जनान् वयं निवेदयामः यत्सूच्यौषधं सेवन्ताम्, आत्मानं सुरक्षितं च कुर्वन्तु । अनेनैव समाजः समुदायश्चापि कोविड्-ऊनविंशतिः इत्यस्य संक्रमणात् सुरक्षितः भविष्यति।  

मोदीजी - डॉ.नावीद! भवते सुबहु धन्यवादाः। रमज़ान-मासस्य च भूयस्यः शुभकामनाः।

डॉ.नावीदः – बहुशः धन्यवादाः, महोदय!

मोदीजी - बान्धवः, कोरोना-सङ्क्रमणस्य अस्मिन्संकटकाले सूच्योषधेः महत्त्वं सर्वैः ज्ञायते । अतः ममाग्रहः वर्तते यत्सूच्यौषध-विषये केनापि जनापवादेन दिग्भ्रमिताः नैव भवन्तु । भवद्भिः ज्ञातं स्यात् यद्भारतसर्वकारपक्षतः सर्वेभ्यः राज्यशासनेभ्यः निःशुल्कं सूच्यौषधं प्रेषितम्, यस्य लाभं पंचचत्वारिंशत्-वर्षाधिकाः वयस्काः गृहीतुमर्हन्ति। मे-मासस्य प्रथमदिवसतः अष्टादशवर्षाधिकेभ्यः जनेभ्यः सूच्यौषधमिदं उपलब्धा । साम्प्रतं देशस्य निगमित-क्षेत्रं समवायाश्य स्वीयकर्मकरेभ्यः सूच्यौषध-संभरणाय उत्तरदायित्वं निभालयितुं पारयिष्यन्ति । अहम् एतदपि घोषयामि यत्भारत-सर्वकारपक्षतः निःशुल्कं सूच्यौषध-प्रदानस्य कार्यक्रमः अनागतेऽपि प्रचलिष्यति । राज्यानां कृते ममाह्वानमस्ति यत्तानि भारतसर्वकारस्य निःशुल्कं सूच्यौषधाभियानस्य लाभं स्वीयराज्यस्य अधिकाधिके- भ्यः जनेभ्यः प्रसारयन्तु । 

        बान्धवः, वयं जानीमः यद्रोगावधौ अस्माकं कृते स्वीय-परिवारस्य अनुरक्षणं मानसिकदृशा अतिकठिनं भवति । परमस्माकं चिकित्सालयेषु परिचर्याकार्मिकैः एतद्-दायित्वं सततम् असंख्यरोगिणां कृते निभालनीयं भवति । एषः सेवाभावः अस्माकं समाजस्य सम्बलमस्ति। परिचर्याकार्मिकैः क्रियमाणायाः सेवायाः परिश्रमस्य च विषये काऽपि परिचारिका एव सम्यक्तया वर्णितुमर्हति । एतत्कृत्वा मया रायपुरस्य बी.आर्.- आम्बेडकर-चिकित्सा-महाविद्यालये सेवारता भगिनी भावनाध्रुव-महाभागा ‘मनकीबात’-प्रसारणस्य कृते आमन्त्रितास्ति । सा नैकेषां कोरोनारोगिणाम् उपचारं क्रियमाणास्ति। आगच्छन्तु! तया सम्भाषामहे  -

मोदीजी  –   नमस्कारः, भावनाजी!

भावना   –  आदरणीय! प्रधानमन्त्रि-महोदय! नमस्कारः।

मोदीजी  –  भावनामहोदये!

भावना  –  आम्, महोदय! 

मोदीजी - ‘मनकीबात’-श्रोतॄन् कथयतु यद्भवत्याः परिवारे एतावदधिकानि दायित्वानि वर्तन्ते, तथापि भवती कोरोनारोगिणां सेवाकार्यरतासि। कोरोनारोगिभिः साकं भवत्याः योsनुभवः जातः, देशवासिनः तम् अवश्यमेव श्रोतुमुत्सुकाः । यतो हि या ‘सिस्टर्’, परिचारिका वा भवति सा रोगिणः निकटतमा भवति, सुदीर्घकालं यावच्च भवति, येनासौ प्रत्येकं कार्यविधिं बोद्धुं शक्नोति । कृपया कथयतु ।

भावना - महोदय! कोविड्विषयकः मम आहत्य अनुभवः मासद्वयस्यास्ति। वयं चतुर्दशदिनानि यावत् कार्यं कुर्मः तदनन्तरं कार्यविरामः दीयते। मासद्वयानन्तरं कोविड्-दायित्वं प्रत्यावर्तते। यदा सर्वप्रथमं मह्यं कोविड्दायित्वं प्रदत्तं, तदा मया स्वीय-परिवार- जनेभ्यः सूचनैषा प्रदत्ता, तर्हि सर्वे आशंकिताः जाताः। एषः मे-मासः आसीत्। तैर्यदा कथितं यत् ‘‘पुत्रि! अवधानतया दायित्वं निभालनीयम्’’ तदाऽहं भावबद्धा अभवम् । पुनः यदा मम पु़त्री पृष्टवती, ‘‘मातः, अपि भवति कोविड्-दायित्वाय गच्छति?’’ तत् क्षणं मत्कृते अतीव भावपूर्णम् अवर्तत । परं यदाऽहं गृहदायित्वं विहाय कोविड्-रोगिणां मध्ये अगच्छं तदा अवगतं यत्ते इतोsप्यधिकतरं संभ्रमिताः आसन् । कोविड्-नाम्ना ते अतिशयं भीताः आसन् । श्रीमन्! ते नैवावगच्छन् यत्तैः साकं किं भवति, अनागते किं वा भविष्यति । तेषां भयमपाकर्तुं अस्माभिः स्वस्थपरिवेशः उपस्थापितः। श्रीमन्, यदा वयं कोविड्दायित्वं कर्तुं नियोजिताः, तदा सर्वप्रथमं पी.पी.ई.-आवरणं धारयितुं निर्दिष्टाः। पी.पी.ई.-आवरणं धारयित्वा कार्यवहनम् अतीव कठिनं जायते । मया स्वीये मासद्वयस्य कोविड्-दायित्वे चतुर्दशदिवसानां चक्रेषु रोगिकक्षेषु, सघनचिकित्सैकांशे, पृथक्-वासे च सर्वत्रैव कार्यनिर्वहणम् आचरितम्। 

मोदीजी - अर्थात् आहत्य तु भवती विगतैकवर्षतः एतद्-दायित्वं निभालयति?

भावना - आम् महोदय! तत्र गमनात्पूर्वं मया स्वीय-सहकर्मिणां विषये किमपि न ज्ञातमासीत् । परमस्माभिः दलसदस्यत्वेन स्वीयं कार्यं सम्पादितम् । रोगिणां याः अपि समस्याः अवर्तन्त ताः अस्माभिः समाहिताः । रोगिणां विषये ज्ञात्वा तेषां लांछनमस्माभिः अपवारितम् । अनेके जनाः तु कोविड्-नाम्नैव भीता आसन् । यदा वयं तेषां रोगेतिहासं जानीमः, तदा रोगलक्षणानि उपस्थितानि अवर्तन्त किन्तु ते भयकारणेन स्वीय-परीक्षणं नैव कारयन्ति स्म । वयं तेषां प्रबोधनं कृतवन्तः । यदा रोगः दुरवस्थां याति तावत्तेषां फुफ्फुसः संक्रमितः अजायत, तेभ्यः सघनचिकित्सा अनिवार्या जायते स्म । तदा ते सपरिवारम् आगच्छन्ति स्म । एवमस्माभिः नैकप्रसंगेषु दृष्टम् । श्रीमन्, अस्माभिः प्रत्येकं वयस्समूहेन साकं दायित्वं निर्व्यूढम्, येषु बालाः, महिलाः पुरुषाः वृद्धाश्च रोगिणः अवर्तन्त । यदास्माभिः विलम्बकारणं पृष्टं तदा सर्वैः कथितं यद्वयं भयकारणेन पूर्वं नागताः । तदा तेऽस्माभिः शिक्षिताः यद्भयेन किमपि न भवति, भवन्तः अस्माकं सहयोगं कुर्वन्तु, वयं भवद्भिः साकं स्मः । भवन्तः यथासंविदम् आचरन्तु । एतदेवास्माभिः कृतमस्ति श्रीमन्!

मोदीजी – भावना-महाभागे! भवत्या साकं सम्भाषणं मह्यमतीव रुचिकरं अजायत । भवत्या स्वीयानुभवेन बहून्युत्कृष्ट-विवरणानि प्रदत्तानि येन देशवासिनः सकारात्मकं सन्देशम् अवश्यमेव अवाप्स्यन्ति । भवत्यैः सुबहु धन्यवादाः।

भावना – बहुशो धन्यवादाः, महोदय! अनेकशो धन्यवादाः। जयतु भारतं श्रीमन्! 

मोदीजी – जयतु भारतम्।

भावनामहाभागे! परिचारकवर्गस्य भवादृशाः सहस्रशः लक्षशश्च भ्रातृ-भगिन्यः कुशलतया स्वीयकर्तव्यं निभालयन्ति। इयं हि अस्माकं सर्वेषां कृते महती प्रेरणास्ति । भवती स्वीयं स्वास्थ्यं प्रति अवहिता भवतु । स्वीयपरिवारस्यापि परिरक्षणं करोतु।

         सखायः, अस्माभिः साकं साम्प्रतं बैङ्गलुरूतः परिचारिका सुरेखा उपस्थितास्ति । सुरेखा के.सी.जनरल-होस्पिट- इत्यत्र वरिष्ठ-परिचारिकाधिकारिणी वर्तते । आगच्छन्तु, तस्याः अनुभवान् जानीमः -

मोदीजी  –  नमस्ते, सुरेखामहाभागे!

सुरेखा  -   अहं देशस्य प्रधानमन्त्रिणा सम्भाषणावसरेण आत्मानं अतीव गर्वितां  सम्मानितां चानुभवामि।

मोदीजी – सुरेखा-महोदये!

सुरेखा - आम् श्रीमन्!

मोदीजी - भवती सहकर्मिपरिचारिकाभिः चिकित्सालयकर्मिभिश्च साकं अतीवोत्कृष्टं कार्यं कुर्वन्ती अस्ति । भारतं हि भवतीं प्रति कृतज्ञम् अस्ति। कोविड्-ऊनविंशतिं विरुद्ध्य  प्रवर्तमाने संघर्षे नागरिकाणां कृते भवत्याः कः सन्देशः?

सुरेखा - श्रीमन्! उत्तरदायि-नागरिकत्वेन वयं स्वीयप्रतिवेशिनः प्रति विनम्राः भवेम । शीघ्रं परीक्षणेन यथोचितोपचारेण च वयं मृत्युमितिं न्यूनीकर्तुं पारयामः। यदि भवन्तः किमपि लक्षणमनुभवन्तु, तावच्छीघ्रमेव एकान्तवासमाचरन्तु । निकटस्थ-चिकित्सकानां परामर्शेन यथाशीघ्रं निदानं प्रवर्तयन्तु । एतद्रोगविषये समाजे जागृतिः प्रसारणीयास्ति । सकारात्मकभावेन स्थातव्यम्, भीतिः उद्वेगश्च परिहर्तव्यौ । एतैस्तु रोगिणः स्थितिः दुस्तरा जायते । वयं स्वीयसर्वकारं प्रति धन्यवाद-प्रदान-पुरस्सरं सूच्यौषधं च प्रति गर्विताः स्मः। मया सूच्यौषधं सेवितम् । स्वीयानुभवेनाहं भारतीयनागरिकेभ्यः घोषितुमिच्छामि यत्किमपि सूच्यौषधं प्रतिशतं शतमितं प्रतिकारं सत्वरमेव नैवोत्पादयति। रोगप्रतिरोधकक्षमतायाः विकासे समयः अपेक्षितः भवति। सूच्यौषधं प्रति भयान्विताः न भवन्तु । कृपया सूच्यौषध-सेवनं कुर्वन्तु । अस्यातिन्यूनाः पार्श्वप्रभावाः सन्ति । अहम् एतमपि सन्देशं दातुमिच्छामि यत् गृहे तिष्ठन्तु, स्वस्थाः भवन्तु, रूग्णेभ्यः सम्पर्कं वारयन्तु, अनावश्यकं मुखनासिकां नेत्रे च मा स्पृशन्तु । कृपया सामाजिक-दूरत्वमाचरन्तु, सम्यक् मुखाच्छादनं धारयन्तु, नियमितं हस्तप्रक्षालनं कुर्वन्तु, गृहभेषजानां च सेवनमाचरन्तु । आयुर्वेदिकं क्वाथं सेवन्ताम्, प्रतिदिनं वाष्पनस्यं मुखकवलं प्राणायामं चाचरन्तु । अन्तिमं च मुख्यं च यत् कृपया कोरोनायोद्धॄन् विशेषज्ञान् च प्रति संवेदनां धारयन्तु । वयं भवद्भ्यः समर्थनं सहयोगं चापेक्षामहे । वयं सम्भूय प्रतियोत्स्यामः, एतं संचारिरोगं च प्रतिकरिष्यामः । एषः जनानां प्रति मम सन्देशः श्रीमन्!

मोदीजी – धन्यवादः, सुरेखामहाभागे!

सुरेखा – धन्यवादः, श्रीमन्!

सुरेखामहाभागे! भवती वस्तुतः अतिकठिनसमये संघर्षरताऽस्ति। आत्मानं संभालयतु। भवत्याः परिवारकृतेऽपि ममपक्षतः भूयस्यः शुभकामनाः। अहं देशवासिनः समाह्वयामि यद्यथा भावनया सुरेखया च स्वीयानुभवेन वर्णितमस्ति; कोरोना-संक्रमणस्य संघर्षाय सकारात्मकभावः अतीवावश्यकः वर्तते, देशवासिभिश्चैषः संधारणीयः।

      सखायः, चिकित्सकैः, उपचार-कार्मिकैः च सहैव कालेsस्मिन् प्रविधिज्ञाः रोगिवाहन-चालक-सदृशाः प्रथम-पङ्क्तिस्थाः कर्मकराः अपि भगवन्तमिव कार्याणि कुर्वन्ति । यदा कश्चन Ambulance-इति रोगिवाहनं कस्यचित् रुग्णस्य पार्श्वं प्रापयति, तदा सः यानचालकः तस्मै देवदूतमिव प्रतिभाति । एतासां सर्वासां सेवानां विषये, एतेषाम् अनुभवविषये च, अशेषदेशः नूनम् अवगच्छेत् | मया सार्धं अधुना एतादृशः एव अन्यतमः सज्जनः अस्ति –  श्रीमान् प्रेमवर्मा, यो हि रोगिवाहनस्य चालकः अस्ति, यथा हि अस्य नाम्ना प्रतीयते यत् श्रीप्रेमवर्मा स्वीयं कार्यं, नैजं कर्तव्यं च, पूर्णप्रेम्णा निष्ठया च करोति । आगच्छन्तु!  तेन सम्भाषामहे – 

मोदीजी  –  नमस्ते, प्रेमजी!  

प्रेमजी   –  नमस्ते, महोदय!

मोदीजी  –   भ्रातः! प्रेम!

प्रेमजी   –   एवम्, महोदय! 

मोदीजी  –   भवान् निज-कार्यविषये किञ्चित् विस्तरेण कथयतु । भवतः अनुभवमपि सम्विभाजयतु । 

प्रेमजी  –  अहं CATS-Ambulance-इत्यत्र यानचालकस्य पदे कार्यं करोमि, तथा च, यथैव नियन्त्रण-कक्षः अस्मान् सारण्याम् आकारणां करोति अर्थात् द्व्यधिक-शत-संख्यातः आकारणा आगच्छति, वयं रोगिणः पार्श्वं प्रचलामः । विगत-वर्षद्वयात् सततं वयं कार्यमिदं कुर्मः । स्वीयं kit- इति उपस्करम् आधाय, नैजं gloves-इति हस्तकोषं मुखावरणं च परिधाय  रोगिणं नीत्वा यत्र यस्मिन्नपि च चिकित्सालये सः सन्नेयः, वयं शीघ्रातिशीघ्रं तं तत्र प्रापयामः । 

मोदीजी  –   भवान् तु vaccine-इति सूच्यौषधस्य मात्रा-द्वयमपि स्वीकृतवान् ननु?

प्रेमजी   –   एवम्, महोदय! 

मोदीजी  –   तर्हि अपरेsपि औषधमिदं स्वीकुर्युः इति विषये भवतः को नाम सन्देशः? 

प्रेमजी – नूनम्, महोदय! सर्वेsपि dose इति मात्रामेनां स्वीकुर्युः, अपि चेदम् औषधं परिवारस्य कृतेsपि हितावहं वर्तते । साम्प्रतं मम माता कथयति यदहं वृत्तिमेनां  परित्यजेयम् । अहम् अकथयम् – मातः! यद्यहमपि सेवामेनां त्यक्त्वा उपविशामि चेत् तदा को नाम कथं वा रोगिणः चिकित्सालयं प्रापयिष्यति? यतो हि सर्वेsपि कोरोना- कालेsस्मिन् पलायन्ते । सर्वेsपि भृतिं त्यक्त्वा प्रयान्ति । मातापि कथयति – सुत! वृत्तिमेनां परित्यज इति । अहम् अकथयम् – नैव, मातः! अहं भृतिमेनां नैव त्यक्ष्यामि ।

मोदीजी  –  प्रेम-महोदय! मातरं दुःखिनीं नैव करोतु । ताम् अवबोधयतु ।

प्रेमजी –  एवम्, महोदय! 

मोदीजी –  परञ्च, भवता मातुः यत् वृत्तं प्रोक्तं तत्तु अतीव हृदय-स्पर्शि वर्तते ।

प्रेमजी –  एवम्, महोदय!  

मोदीजी –  भवतः मात्रेsपि मम प्रणामः निवेदनीयः|

प्रेमजी –  एवम्, महोदय! 

मोदीजी –  तथा च, प्रेम-महोदय! भवतः माध्यमेन ज्ञातं यत् अस्मदीयाः एते रोगियान-चालकाः अपि कियत्-बृहत्-सङ्कटम् आदाय कार्याणि अनुतिष्ठन्ति । 

प्रेमजी –  एवम्, महोदय! 

मोदीजी –  तथा च, प्रत्येकमपि रोगियान-चालकस्य माता किं विचारयति? 

प्रेमजी – नूनम्, महोदय!

 मोदीजी – वृत्तमिदं यदा श्रोतॄन् यावत् प्राप्स्यति... 

प्रेमजी –  एवम्, महोदय!

मोदीजी –  नूनं विश्वसिमि यत् तेषां कृतेsपि एतत् हृदय-स्पर्शि वृत्तं भविष्यति । 

प्रेमजी –  एवम्, महोदय! 

मोदीजी – प्रेमजी, भूयो भूयः धन्यवादः । भवान् एकप्रकारेण प्रेम्णः गङ्गां प्रवाहयति ।

प्रेमजी –  धन्यवादः, महोदय! 

मोदीजी –  धन्यवादः, भ्रातः! 

प्रेमजी –    धन्यवादः ।  

        सखायः, श्रीप्रेमवर्मा तत्सदृशाः च सहस्रशो जनाः, अद्य स्वीयं जीवनं पणीकृत्य, जनान् सेवन्ते । कोरोना-सङ्क्रमणं विरुध्य प्रवर्तमानेsस्मिन् युद्धे यान्यपि जीवितानि संरक्ष्यन्ते, तेषु रोगिवाहनानां चालकानामपि सुमहत्-योगदानमस्ति । प्रेम-महोदय! भवते, अशेष-देशस्य भवतः सर्वेभ्यः सहकर्मिभ्यः च कोटिशः साधुवादान्नहं सुतरां  वितरामि । भवन्तः काले एव प्राप्नुवन्तः स्युः, जीवितानि संरक्षन्तः भवन्तु ।

              मम प्रियाः देशवासिनः, एतत्तु सत्यं यत् कोरोनातः अनेके जनाः  संक्रमिताः जायन्ते, परञ्च कोरोनातः मुक्तानां पुनः स्वास्थ्यलाभावाप्तानां जनानां संख्यापि तावती एव अधिकास्ति । गुरुग्रामस्य प्रीतिचतुर्वेदि-महोदया अपि नातिचिरमेव कोरोना-सङ्क्रमणं पराभूतवती । प्रीति-महोदया ‘मनकीबात’-प्रसारणे अस्माभिः साकं आत्मानं संयोजयति । तस्याः अनुभवाः अस्माकं सर्वेषां कृते सुबहु कार्यसाधकाः भविष्यन्ति ।

मोदीजी  –  प्रीति-महोदये! नमस्ते । 

प्रीतिः    –  नमस्ते, महोदय! भवान् कथम् अस्ति?

मोदीजी  –  सम्यक् अस्मि ।  सर्वप्रथमं तु अहं कोविड्-संक्रमणेन साकं साफल्यपुरस्सरं भवत्या विहितं सङ्घर्षं प्रशंसामि ।

प्रीतिः    –  सुबहु धन्यवादः, महोदय! 

मोदीजी   –   कामये यत् भवत्याः स्वास्थ्यम् इतः परमपि रंहसा भद्रतरं भवेत् ।

प्रीतिः  –  धन्यवादः, महोदय! 

मोदीजी   –  प्रीति-महाभागे! 

प्रीतिः    –  एवं महोदय!

मोदीजी   –  अस्मिन् कोरोना-प्रवाहे किं केवलं भवती एव प्रभाविता वा परिवारस्य अन्येsपि सदस्याः पीडिताः सन्ति?

प्रीतिः   –   नैव, महोदय!  अहम् एकाकिनी एव प्राभवम् ।

मोदीजी  –   अस्तु, भगवतः कृपा आसीत् ।  बाढम्, अहमिच्छामि यत् भवती यदि  स्वीय-पीडायाः अस्याः अवस्थायाः कान्श्चन अनुभवान् सम्विभाजयिष्यति चेत् अस्य प्रसारणस्य श्रोतारः कदाचित् एतादृशे काले केन प्रकारेण आत्मनः संभालनं स्यादिति विषये मार्गदर्शनम् अवाप्स्यन्ति । 

प्रीतिः   –   एवं महोदय! अवश्यम् । महोदय! आरम्भिकायाम् अवस्थायां अहम् अतितराम् आलस्यम् अन्वभवम्, ततः परञ्च किञ्चित् कण्ठावरोधः अनुभूयते स्म । तदनु किञ्चित् अन्वभवम् यत् एतानि कोरोना-लक्षणानि सन्ति, अतः तद्विषयकं परीक्षणम् अकरवम् । अपरेद्युः विवरणावाप्तेः अनुपदमेव कोरोना-सङ्क्रमणम् अस्ति इति कृत्वा आत्मानम् एकान्तवासे अस्थापयम् । एकस्मिन् कक्षे विजनीभूय चिकित्सकैः साकं परामृष्टम्, तदनुसारम् उपचारञ्च आरभम् ।

मोदीजी  – भवत्या द्रुतमेव कार्यानुष्ठान-कारणात् निज-परिवारः संरक्षितः ।

प्रीतिः   –  एवं महोदय! अनन्तरम् अन्येषामपि परीक्षणं कारितम् । ते च सर्वे कोरोनातः अप्रभाविताः आसन् । अहमेव प्रभाविता अभवम् । ततः पूर्वमहं स्वं विजनीकृत्य एकस्मिन् कक्षे अस्थापयम् । निजावश्यकतानुसारिणीं सर्वां सामग्रीम् आदाय एकस्मिन् कक्षे निरुद्धा अभवम् । युगपदेव चिकित्सकैः साकं पुनः परामृश्य, तदनुसारम् औषध-ग्रहणञ्च आरभम् । महोदय! अहं औषध-ग्रहणेन सहैव, योगाभ्यासम्, आयुर्वेदिक-पथ्यञ्च प्रारभम्, युगपदेव, क्वाथ-पानमपि आरब्धम् । प्रतिरोधक-क्षमतां विवर्धयितुं, महोदय! यदापि दिवसावसरे भोजनं कुर्वन्ती अस्मि, केवलं स्वास्थ्य-वर्धकं प्रोटीन-इति प्रोभूजिन-युक्तमेव भोजनं  कृतवती । सुबहु तरलं पदार्थं अपिबम्, बाष्पादानं कृतम्, गण्डूषं कृतवती, उष्णजलञ्च पीतवती । अहं प्रतिदिनम् एतानि सर्वाणि उपचार-जातानि अनुष्ठितवती । अपि च, महोदय! एकम् अतिमहत्त्वपूर्णं वृत्तं वक्तुं वाञ्छामि यदेतेषु दिनेषु, उद्विग्नता तु न कथमपि सेवनीया । मानसिक-रूपेण अतितरां दृढतया भाव्यम्, एतदर्थं च योगाभ्यासेन बहु लाभम् अवाप्नवम्, प्राणायामाभ्यासं चापि कुर्वन्ती आसम्, एतदनुष्ठानेन सुखमनुभूयते स्म ।

मोदीजी – एवम् । शोभनम्, प्रीति-महाभागे! साम्प्रतं भवत्याः प्रक्रिया पूर्णा ।  भवती संकटात् बहिः निर्गता । 

प्रीतिः  –  एवम् ।

मोदीजी – अधुना भवत्याः परीक्षणम् अपि नकारात्मकं वर्तते । 

प्रीतिः  –  एवम्, महोदय!

मोदीजी – तर्हि साम्प्रतं स्वीय-स्वास्थ्यस्य निभालनार्थं भवती किं करोति? 

प्रीतिः  – महोदय! योगाभ्यासं नैव अवरोधितवती । 

मोदीजी –  अस्तु । 

प्रीतिः–  अपि च साम्प्रतमपि क्वाथं पिबामि तथा च, प्रतिरोधक-क्षमतां विवर्धयितुं, महोदय! केवलं स्वास्थ्य-वर्धकं भोजनं करोमि। 

मोदीजी – अस्तु ।  

प्रीतिः  – पूर्वं स्वस्मिन् उपेक्षां कुर्वन्ती आसम्, तदाधृत्य विशेषावधानं ददामि ।

मोदीजी – धन्यवादः, प्रीति-महोदये! 

प्रीतिः  – भूयो भूयः धन्यवादः, महोदय!

मोदीजी -  मह्यं प्रतीयते यत् भवत्या या सूचना प्रदत्ता, सा अनेकेषां जनानां कृते लाभप्रदा सेत्स्यति । भवती स्वस्था तिष्ठतु, भवत्याः परिवार-जनाः च स्वस्थाः सन्तु, मदीयाः भूयस्यः शुभकामनाः । 

     मम प्रियाः देशवासिनः, यथा अद्य अस्माकं चिकित्सा-क्षेत्रीयाः जनाः, अग्रिम-पङ्क्तेः कर्मिणः अहर्निशं सेवाकार्येषु संलग्नाः सन्ति । तथैव समाजस्य अन्येsपि जनाः, कालेsस्मिन् पश्चवर्तिनो नैव वर्तन्ते । देशः पुनरेकवारं सम्भूय कोरोना-सङ्क्रमणं विरुद्ध्य युद्ध्यति । एतेषु दिनेषु पश्याम्यहं – कश्चन एकान्तवासिभ्यः कुटुम्बेभ्यः औषधानि प्रापयति, कश्चन शाकं, दुग्धं, फलादिकं च प्रापयति । कश्चन निशुल्कं Ambulance-इति रोगिवाहनस्य सेवाः रुग्णेभ्यः उपपादयति । देशस्य पृथक्-पृथक्-कोणेषु अस्मिन्  समाह्वान-पूर्णेsपि काले स्वयंसेविसंघटनानि अग्रे आगत्य अन्येषां साहाय्यार्थं यत्किमपि कर्तुं पारयन्ति तत्कर्तुं प्रयतन्ते । अस्मिन् क्रमे, ग्रामेष्वपि नूतना जागर्तिः परिदृश्यते । कोविड्-नियमान् कठोरतया अनुपालयन्तः जनाः स्वीयग्रामान् कोरोनातः रक्षन्ति, ये जनाः बहिस्तः आयान्ति, तेषां कृते समुचिताः व्यवस्थाः अपि विनिर्मीयन्ते । नगरेष्वपि अनेके युवानः अग्रे समुपागताः, ये हि स्वीयेषु क्षेत्रेषु, कोरोना-प्रकरणानि नैव विवर्धेरन् इति कृत्वा, स्थानीय-निवासिभिः सम्भूय प्रयतन्ते, अर्थात् एकतः देशः, अहर्निशं चिकित्सालयानां, श्वासित्राणाम् औषधानाञ्च कृते कार्याण्याचरति, अपरतश्च, देशवासिनः अपि, सर्वात्मना कोरोना-समाह्वानं सम्मुखीकुर्वन्ति । एषा भावना अस्मभ्यं कियतीं शक्तिं कियन्तञ्च विश्वासं ददाति? एते येsपि प्रयासाः विधीयन्ते, समाजस्य बहु महत्-सेवारूपाः सन्ति । एते समाजस्य शक्तिं विवर्धयन्ति ।

  मम प्रियाः देशवासिनः, अद्य वयं ‘मनकीबात’-प्रसारणे पूर्णां चर्चां कोरोनामहामारीमाधृत्यैव कृतवन्तः, यतो हि अद्य अस्मदीया सर्वोत्कृष्टा प्राथमिकतास्ति – अस्य व्याधेः पराभवः । अद्य भगवतः महावीरस्य जयन्त्यपि वर्तते । अवसरेsस्मिन् सर्वेभ्यः देशवासिभ्यः शुभकामनाः वदामि । भगवतः महावीरस्य सन्देशः, अस्मान् तपसः आत्मसंयमस्य च प्रेरणां ददाति । साम्प्रतं रमज़ानस्य पवित्रमासः अपि प्रवर्तते । अग्रे बुद्धपूर्णिमा अपि अस्ति । गुरोः तेगबहादुरस्य चतुश्शततमं प्रकाशपर्व अप्यस्ति । अन्यतमं महत्वपूर्णं दिनं - पोचिशे बोइशाक – इति टैगोर-जयन्त्याः वर्तते । एतानि सर्वाण्यपि अस्मान् स्वीयानि दायित्वानि निभालयितुं प्रेरयन्ति । नागरिक-रूपेण वयं स्वीये जीवने यावता कौशलेन स्वीयानि कर्तव्यानि निभालयिष्यामः, संकट-मुक्ताः भूत्वा भविष्य- मार्गोपरि तावत्या तीव्र-गत्या अग्रेसरिष्यामः । अनया कामनया साकं भवतः सर्वान् पुनरेकवारं साग्रहं कथयामि यत् Vaccine-इति सूच्यौषधम् अस्माभिः स्वीकर्तव्यं तथा च,  पूर्णमपि अवधानं संधारणीयम् । ‘औषधमपि – अनुशासनमपि’ । मन्त्रोsयं न कदापि विस्मरणीयः । वयं शीघ्रमेव सम्भूय अस्याः आपदः बहिः आगमिष्यामः । अमुना विश्वासेन साकं भवद्भ्यः सर्वेभ्यः भूयान्सः धन्यवादाः । नमस्कारः ।

                        *****

       [भाषान्तरम् – डॉ.श्रुतिकान्तपाण्डेयेन सम्भूय बलदेवानन्द-सागर-द्वारा] 

                    अणुप्रैषः – baldevanand.sagar@gmail.com

 पश्चिमवंगे अद्य निर्वाचनं - सप्तमसोपानम्।

    कोल्कोत्ता> पश्चिमवंगस्य विधानसभानिर्वाचनस्य सप्तमं चरणमद्य सम्पद्यते। दिक्षिणदिनाजपुरं,मुर्षिदाबादः, माल्दा, पश्चिमबर्दमानः, कोल्कोत्ता इत्येतेषु जनपदेषु ३४ विधानसभामण्डलेषु अद्य जनहितं ज्ञापयिष्यति। विविधराजनैतिकदलेषु नैके प्रमुखाः जनाभिमतजिज्ञासवः सन्ति।

 इराखस्थे आतुरालये अग्निबाधा - ८२ हताः। 

    बाग्दाद् > इराखस्थे कोविडातुरालये शनिवासरे अर्धरात्रौ दुरापन्नायाम् अग्निबाधायां ८२ जनानां दारुणान्त्यम्। ११० जनाः आहताः। रोगिणः तेषामुपकारकाश्च मृतेषु भूरिशः। 

  दियाला ब्रिड्ज् प्रविश्यायां इब्न् अल् -खादिब् नामके आतुरालये एवेयं दुर्घटना। तीव्रपरिचरणविभागस्थं प्राणवायुसम्भरणीद्वयं विस्फोट्य एव अग्निबाधा जाता। राष्ट्रे साप्ताहिकं दुःखाचरणं प्रख्यापितम्।

Sunday, April 25, 2021

 उत्तरभारते प्राणवायोः दुर्लभता - ५६ मरणानि। 

    नवदिल्ली> उत्तरभारते बहुत्र आतुरालयेषु प्राणवायोः दुर्लभतया ५६ कोविड्रोगिणः गतदिनद्वये मृत्युमुपगताः। राजधानीनगरस्थे गङ्गारामातुरालये शुक्रवासरे २५ रोगिणः अवश्यानुसारं प्राणवायुमलब्ध्वा मृताः। ६० रोगिणः सङ्कटावस्थायां वर्तन्ते इति सूच्यते।

  दक्षिणपश्चिमदिल्यां जय्पुरं गोल्डण् आतुरालये गतदिने २५ रोगिणः प्राणवायोरभावेन कालगतिं प्राप्ताः। पञ्चाबे अमृतसरे नील् कान्तातुरालये ६ जनाश्च मृताः। 

  दिल्ल्यां बहुषु आतुरालयेषु प्राणवायोः अलभ्यता तीव्रं वर्तते। सरोज्, बत्रा, विंहान्स् इत्यादिषु आतुरालयेषु प्राणवायोः दुर्बभिक्षेण कोविड्रोगिणः प्रवेश अपि निरूद्धः। केषुचिदातुरालयेषु टाङ्कर् भारवाहनेन प्राणवायुः आनीतः इति आश्वासकरं भवति।

 १८ वयोपर्युतानां वाक्सिनं - बुधवासरादारभ्य पञ्जीकरणम्। 

   अनन्तपुरी> केरलेषु १८ वयोपरि वर्तितानां कृते कोविड्प्रत्यौषधलाभाय पञ्जीकरणं बुधवासरे आरप्स्यते। 

वर्तमाने 'कोविन्' अन्तर्जालके पञ्जीकर्तुं शक्यते। मेय्मासस्य प्रथमदिनाङ्कादारभ्य वाक्सिनीकरणम् आरप्स्यते इति स्वास्थ्यविभागेन निगदितम्।

Saturday, April 24, 2021

 मेय् जूण् मासद्वये मूल्यमुक्तं भक्ष्यधान्यम्। 

   नवदिल्ली> निर्धनानां कृते मेय् जूण् मासयोः 'प्रधानमन्त्री गरीब् कल्याणान्नयोजना' इत्यभियोजनाप्रकारेण केन्द्रसर्वकारः मूल्यमुक्तं भोज्यधान्यं प्रदास्यति। प्रतिपुरुषं पञ्चकिलोपरिमितं धान्यमेव लभते। एतदर्थं सर्वकारः २६,००० कोटिरूप्यकाणि व्ययं करिष्यतीति केन्द्रशासनस्य भक्ष्य सामान्यवितरणविभागस्य कार्यदर्शिना सुधांशु पाण्डे इत्यनेन उक्तम्। 

  ८०कोटिजनाः अस्याः अभियोजनायाः गुणभोक्तारः भविष्यन्ति। राष्ट्रे कोविडस्य द्वितीयतरङ्गे अभिमुखीक्रियमाणे दरिद्राः पोषकाहारलब्धाः भवितव्या इति तेन सूचितम्।

प्राणवायोः आनयनाय रेल्वे व्योमसेना च।

ऐकमत्यं भवति चेत् विभवदौर्लभ्यं न भविष्यतीति प्रधानमन्त्री।

    नवदिल्ली> राष्ट्रस्य विविधस्थानेषु कोविड्रोगिणां कृते प्राणवायोः आनयनाय रेल्वेसंस्था व्योमसेना च निर्दिष्टे इति प्रधानमन्त्रिणा नरेद्रमोदिना निगदितम्। तीव्रकोविडानां ११ राज्यानां केन्द्रशासनप्रदेशानां मुख्यमन्त्रिभिः सह सम्पन्ने अवलोकनमेलने भाषमाणः आसीत् प्रधानमन्त्री। 

  कोविडस्य वैराणुबाधा भारतस्य बहुषु महानगरेषु तीव्रं वर्तते। सर्वेभ्यः राज्येभ्यः केन्द्रसर्वकारस्य साहाय्यं सर्वथा लप्स्यते। वयमैकमत्येन वर्तते चेत् विभवदौर्लभ्यं न भविष्यति - प्रधानमन्त्री उदबोधयत्।

Friday, April 23, 2021

 सौदि अरेब्या राष्ट्रे रामायणं महाभारतं च पाठ्यविषयः भविष्यति।

   रियाद्> भारतस्य इतिहासौ सौदि अरेब्यराष्ट्रस्य शिक्षा प्रणाल्याम् अन्तर्भविष्यति। राजकुमारस्य मुहम्मद् बिन् सल्मानस्य नूतन-शिक्षायोजनया संबध्य भवति अयं निर्णयः।  Vision 2030 इत्यस्ति योजनायाः नाम। विविधराष्ट्रान् , राष्ट्राणां चरितं संस्कृतिं च अधिकृत्य नूतनानां नागरिकाणां ज्ञानवर्धनम् उद्दिश्य भवति अयं योजना। योगः आयुर्वेदः च पाठ्यक्रमे भविष्यतः इति अनुमीयते। सौदीजनाः निर्णयमङ्गीकृत्य तेषां तोषः प्रकाशितवन्तः अस्ति।

संस्कृतस्य विद्वान् पण्डितः गुलामदस्तगीर-बिराजदार-महोदयः दिवङ्गतः।


 संस्कृतस्य विद्वान् पण्डितः गुलामदस्तगीर-बिराजदार-महोदयः दिवङ्गतः। महाराष्ट्रे सोलापूरनगरे पुत्रस्य गृहे आसीत् सः।

   आजीवनं सः संस्कृतसंवर्धनाय प्रयत्नरतः आसीत्। एतदर्थम् सर्वत्र देशे तस्य भ्रमणम् आसीत्। बहूनि पुस्तकानि सः रचितवान्। महाराष्ट्रे सर्वकारीयरचनायां संस्कृतसंघटकरूपेण सः कार्यं कृतवान्, पाठ्यपुस्तकमण्डल्याम् अध्यक्षत्वेन तेन महत्कार्यं कृतम्।  विश्वसंस्कृतप्रतिष्ठाने स महामन्त्री रुपेण कार्यं कृतवान्। प्रतिष्ठाने संस्कृतकार्ये सर्वदा तस्य मार्गदर्शनं प्रोत्साहनं च आसीत्। तस्य निर्गमनेन संस्कृतजगतः महती हानिः जाता अस्ति।

तस्य कुटुम्बे पुत्रः बदिउज्जमा बिराजदार, कन्याद्वयं, पौत्रादयाः च सन्ति। अद्य अन्त्ययष्टिः भविष्यति।

Thursday, April 22, 2021

 

"माता भूमि: पुत्रोऽहं पृथिव्या:"


 लेखः-दीपकवात्स्यः www.samprativartah.in/sanskrit literature

Wednesday, April 21, 2021

 भारते प्रतिदिनकोविड्रोगिणः त्रिलक्षसमीपं प्राप्तम्। 

नवदिल्ली> भारते कोविड्रोगिणः प्रतिदिनसंख्या भीतिदा संवर्धते। गतदिने २,९५,०४१ जनाः कोविड्बाधिताः अभवन्। अनेन आहत्य १,५६,१६,१३० जनाः कोविड्बाधिताः इति सर्वकारगणनातः स्पष्टीक्रियते। 

     ह्यः एव २०२३ जनाः कोविड्बाधया मृत्युपुरिं प्राप्ताः। आहत्य १,८२,५५३ जनाः अनेन रोगेण कालवशं गताः। इदानीं २१,५७,८३८ रोगिणः परिचर्यायां वर्तन्ते। ह्यः १,६७,४५७ जनाः रोगमुक्ताः जाताः। १३ कोट्यधिकाः वाक्सिनीकृताः इति सर्वकारप्रस्तावे सूच्यते।

 वाक्सिनस्य निर्माण संस्थाभ्यां ४५०० कोटि रूप्यकाणां साहाय्यं निश्चितम्। 

  नवदिल्ली> राष्ट्रस्य वाक्सिन् निर्माण संस्थाभ्यां ४५०० कोटि रूप्यकाणां धनसाहाय्यं प्रदातुं केन्द्रसर्वकारेण निश्चितम्। सीरं इन्स्टिट्यूट् भारतबयोटक् इत्याख्ये संस्थे च  औषधनिर्माणं कुर्वत:। पूर्वधनराशिरूपेण  सीरं इन्स्टिट्यूट् संस्थायै ३००० कोटि रूप्यकाणि लप्स्यन्ते भारतबयोटक् संस्थायै  १५६७ कोटि रूप्यकाणि च लप्स्यन्ते। आहत्य  ४५०० कोटि रूप्यकाणां साहाय्यं भविष्यति। मेय् मासस्य प्रथम दिनाङ्कतः अष्टादश वयस्कादारभ्य सर्वेभ्यः नागरिकेभ्यः वाक्सिनौषधं दास्यति इति ख्यापनानन्तरम् आसीत् धनसाहाय्यम्  अधिकृत्य विज्ञापनम्।

Tuesday, April 20, 2021

 संस्कृतनगरपदमाप्तुं वाराणसी ।

  लख्नौ> प्रधानमन्त्रिणः मण्डले अन्तर्भूतं वाराणसीनगरं भारतस्य प्रथमं संस्कृतनगरम् इति पदप्राप्त्यर्थं उत्तरप्रदेशसर्वकारेण प्रयत्नमारभ्यते। अधुना ११० अधिकाः संस्कृतविद्यालयाः वाराणसी नगरे प्रवर्तन्ते। 

  संस्कृतभाषाप्रवृद्ध्यर्थं सविशेषं निदेशकस्थानं [Directorate] स्थापयिष्यति। वार्तालेखाः संस्कृते प्रकाशयितुमारब्धाः। मुख्यमन्त्री योगी आदित्यनाथः स्वकीयट्वीट्सन्देशान् संस्कृते कर्तुमारब्धवान्।

  उत्तरप्रदेशस्य 'सेकन्टरि संस्कृत शिक्षासमित्याः' अधीने ११६४ संस्कृतविद्यालयाः सन्ति। तेषु ९७,०००अधिकाः छात्राः अध्ययनं कुर्वन्ति च।

 १८ वयोपर्यन्तेभ्यः अपि वाक्सिनम्। 

   नवदिल्ली> भारते १८ वयोपरि ४५ वयस्केभ्यः युवकेभ्य अपि कोविड्वाक्सिनसुविधां निर्णीय केन्द्रसर्वकारेण स्वीयवाक्सिननये समग्रं परिष्करणं कृतम्। गतदिने प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे समायोजिते उपवेशने एवायं निर्णयः कृतः। मेय्मासस्य प्रथमदिनादारभ्य युवकेभ्यः वाक्सिनीकरणसुविधा लप्स्यते। 

  परिष्कृतमार्गनियमान् अनुसृत्य सामान्यविपण्यामपि वोक्सिनौषधं लप्स्यते। मूल्यविषये निर्णयः करणीयः। उत्पाद्यमानानाम्  औषधानामर्धभागः  केन्द्रसर्वकाराय राज्यसर्वकारेभ्यश्च वितरणं करणीयम्।

Monday, April 19, 2021

 कुजग्रहे उदग्रयानम् अटयत्। 'नास' संस्थायै प्रयत्नसाफल्यम्


नास> पेर्सिवियरन्स् रोवर् यानेन सह नास संस्थया विक्षिप्तम् इन्जे न्यूयिट्टि मार्स् उदग्रयानस्य प्रथम डयनं विजयम् अभवत्। अन्यग्रहेषु डयमानं मनुष्यनिर्मितं प्रथमं यानम् इति ख्यातिः इन्जे न्यूयिट्टि यानाय लब्धम्। सौरोर्जमुपयुज्य प्रवर्तमानम् उदग्रयानं (Helicopter) ३ मीट्टर् उन्नत्यां डयनं कृतम्। ३० निमेषपर्यन्तं डयनं कृत्वा अधः सुरक्षितया अवतरितं च।

 आविश्वं कोविड्बाधिताः १४.१४कोटिः। 

   वाषिङ्टण्> रविवासरस्य गणनामनुसृत्य आविश्वं कोविड्बाधितानां संख्या १४कोट्यधिक १४लक्षमतीता। रोगबाधया मृतानां संख्या ३० लक्षमतीताः। १२कोट्यधिकाः रोगमुक्तिं प्राप्ताः च। 

  त्रिकोट्यधिक२१लक्षाधिकेषु जनेषु रोगदृढीकृतं यू एस् राष्ट्रमेव रोगव्यापने अग्रस्थं भवति। भारतं, ब्रसील्, फ्रान्स्, रूस्, ब्रिट्टन्, तुर्की, इट्टली, स्पेयीन्, जर्मनी इत्येतेषु राष्ट्रेषु अत्यधिकाः रोगिणः वर्तन्ते। 

 ८७कोटि वाक्सिनं स्वीकृताः - आविश्वं कोविडस्य प्रत्यौषधं स्वीकृतवन्तः जनाः ८७ कोट्यतीताः। शनिवासरपर्यन्त-गणनामनुसृत्य १६५ राष्ट्रेषु ८७ कोट्यधिक८०लक्षं जनाः स्वीकृतवाक्सिनाः सन्ति। किन्तु केषुचन राष्ट्रेषु वाक्सिनवितरणं मन्दगत्यामेव प्रचलति।

 ३२० राससंयुक्तौषधानि निरोधितानि भविष्यन्ति।

   नवदिल्ली> राष्ट्रे ३२० राससंयुक्तौषधानि निरोधितानि भविष्यन्ति। तेषु राष्ट्रस्य मुख्य औषध निर्माणसंस्थायाः औषधान्यपि अन्तर्भवन्ति। वेदनासंहारिणः, अन्टीबयोटिक्, अलर्जी, कासादि रोगेषु उपयुज्यमानानि विंशत्यधिकत्रिशतात्परं औषधसंयुक्तानि (३२०+) निरोधनाय निर्णीतेषु औषधसंयुक्तानां पट्टिकायां सन्ति। औषधानां फलप्राप्तिम् अधिकृत्य विशेषसमितेः शङ्कानिवारणाय उपवेशनं भविष्यति। तदनन्तरमेव विषयेस्मिन् अन्तिमनिर्णयः स्वीकरिष्यति। ४०८ संयुक्तौषधानि एवं पूर्वं निरोधितानि सन्ति।

Sunday, April 18, 2021

 पश्चिमवंगः - पञ्चमसोपाने मतदानं ७८.३६%।

कोल्कोत्ता> पश्चिमवंग-विधानसभा-निर्वाचनस्य गतदिने सम्पन्ने पञ्चमचरणे ७८.३६% सम्मतिदायकाः स्वाभिमतं ज्ञापितवन्त इति प्रथमविश्लेषणे सूच्यते। ४५ मण्डलेषु मतदानं सम्पन्नम्। तत्र तत्र संघट्टनानि जातानीति सूच्यते।

 केरले कोविड्व्यापनमतितीव्रम् ; गतदिने त्रयोदशसहस्राधिकाः नूतनरोगिणः। 

   अनन्तपुरी> केरले कोविड्रोगस्य द्वितीयं तरङ्गमतिशक्तम्। गतदिने ८१,२११ जनानां स्रवशोधने सम्पन्ने १३,८३५ जनेषु कोविड्बाधा दृढीकृता। परिशोधनायाः स्पष्टतामानं [rate of test positivity] १७.०४ इति वर्धितम्। किन्तु मृत्युमानं ०.४ इति न्यूनातिन्यूनमस्ति। 

  गतदिनद्वयेषु राज्ये आयोजिते बृहत्परिमाणस्रवविमर्शे [massive swabtest] त्रिलक्षाधिकाः स्रवादर्शाः सञ्चिताः। तेषु कश्चिदंशस्य फलमेव ह्यः बहिरागतम्। कोविड्बाधितानां चिकित्सार्थं राज्यं पूर्णतया सज्जमिति स्वास्थ्यमन्त्रिणी के के शैलजा अवोचत्।

 त्रिंशदधिकेषु सन्न्यासिवर्येषु कोविड् - कुम्भमेला समापिता। 

हरिद्वारं> अखिलभारत अखाडपरिषदः नेतारं महान्त् नरेन्द्रगिरिवर्यमभिव्याप्य ३० अधिकेषु सन्न्यासिप्रमुखेषु कोविड्रोगबाधा दृढीकृता। किञ्च गतपञ्चदिनेषु कुम्भमेलायां भागभागं कृतवन्तः २१६७ तीर्थाटकाश्च कोविड्बाधिताः अभवन्। अतः कुम्भमेलां समापयितुं प्रधानमन्त्रिणः नेतृत्वे सम्पन्नायां चर्चायां निर्णीतम्।  

  रोगव्यापनमालक्ष्य कुम्भमेलाकार्यक्रमेभ्यः प्रतिनिवृत्तमाणाः इति  अखाडसंस्थया  निरञ्जिनि इत्यनया निगदितम्। कुम्भमेलायाः प्रधानकार्यक्रमः 'षाहिस्नानं' समाप्तमित्यतः मेला समाप्तप्राया अभवदिति निरञ्जिनि अखाडस्य कार्यदर्शिणा रवीन्द्रपुरिणा उक्तम्।

Saturday, April 17, 2021

 भारते प्रतिदिनकोविड्बाधिताः लक्षद्वयमतीताः। 

नवदिल्ली> कोविड् महामारेः द्वितीयतरङ्गे रोगबाधितानां प्रतिदिनसंख्या अनुस्यूततया द्वितीयदिनेSपि लक्षद्वयमतीताः। शुक्रवासरस्य प्रभाते समाप्तासु २४ होरासु २,१७,३५३ जनाः कोविड्बाधिताः अभवन्। १,१८५ मरणान्यपि गतदिने अभवन्निति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। राष्ट्रे आहत्य १,४२,९१,९१७ जनाः कोविड्बाधिताः अभवन्। 

 दशसु राज्येषु रोगव्यापनं तीक्ष्णं वर्तते। महाराष्ट्रं, केरलं, कर्णाटकं, तमिल्नाट्, आन्ध्रप्रदेशः, दिल्ली, उत्तरप्रदेशः,पश्चिमवंगः,छत्तीसगढः, राजस्थानम् इत्येतेषु राज्येषु रोगिणां प्रतिदिनसंख्या अत्यधिका जायमाना अस्ति। सर्वेषु राज्येषु रोगनियन्त्रणाय कठोराः पदक्षेपाः स्वीकृताः सन्ति।

Friday, April 16, 2021

 ब्रसीले कोरोणा P1 अतिशक्तः। युवानम् अपि बाधते।

   ब्रसीलिय> लाटिन् अमेरिक्क राष्ट्रेषु कोविड्- अतिव्यापनकारणं ब्रसीले विद्यमानः P१ श्रेणीस्थः वैराणुः इति आवेदनम्। 'आन्टी बोडी'तः रक्षां प्राप्तुं क्षमतायुक्तः भवति नूतनः वैराणुः इति वैज्ञानिकाः वदन्ति। पूर्विकानपेक्षया नूतनाय २.५ गुणिता प्यापनक्षमता अस्ति इति अध्ययनफले प्रतिपादयति। वैराणुव्यापनं प्रतिरोद्धुं ब्रसीलतः विमानसेवा स्थगायिता अस्ति। इयं P१ श्रेणी वैराणुः अतिवेगेन ब्रसीले व्याप्तमासीत्। युवानः अतिवेगेन अणुसङ्क्रमणेन बाधिताः भवन्ति इति अपघातस्यतीव्रतां संवर्धयति।

Thursday, April 15, 2021

 फुक्कुषिम आणवनिलयात् १० लक्षं टण् मितं मलिनजलं सागरं प्रति प्रवाहयितुम् जापानेन पर्यालोच्यते।


   टोकियो> प्रातिवेशिकानां राष्ट्राणाम् अभिमतान् विगणय्य फुक्कुषिम आणवनिलयात् १० लक्षं टण् मितं मलिनजलं सागरं प्रति प्रवाहयितुम् जापानेन पर्यालोच्यते। सागरसीमायां विद्यमानानि राष्ट्राणि मत्स्यबन्धन सङ्घटनाः च विषयेस्मिन् तेषां विप्रतिपत्तिं प्रकाशितवन्तः। २०११ तमे संवत्सरे दुरापन्ने सुनामि नामक जलोपप्लवे १.२५ मिल्यण् टण् मितं जलम् आणवनिलये बन्धितमासीत्। जलस्य निष्कासनम् अनिवार्यं कार्यमिति जापानस्य प्रधानमन्त्रिणा योषिहिडेसुखा मन्त्रिमण्डले अवदत् ।


 कोरानानिर्देशानां ये पालनं न कुर्वन्ति तेभ्यः प्रदेशसर्वकारस्य कठोरादेशः।

वार्ताहरः वत्स देशराज शर्मा।

     हरियाणा सर्वकारादेशस्य उल्लङ्घकाः ये ये निजीयविद्यालयानामध्यक्षाःवर्तन्ते तैःसह सर्वकारःकठोरतायाःपालनं करिष्यति। अप्रैलमासस्य त्रिंशतद्दिनाङ्कपर्यन्तं ये ये सञ्चालकाः विद्यालयसञ्चालनं करिष्यन्ति तदा सर्वकारःतेषां मान्यता विषये विचारं करिष्यति। परन्तु सर्वकारस्यैषःनिर्देशोऽपि विद्यालयानामुपरि प्रतिबन्धकरणेऽसमर्थः। शिक्षामन्त्री श्रीकंवरपालगुर्जरेण कथितं यत् विद्यालयानाम्परीक्षाऽपि ओनलाईनरूपेण भविष्यति यतोहि विद्यालयानां निर्वाहकत्वं अथवा अनिर्वाहकत्वं वा भवतु सर्वं सर्वकारस्याधिकारक्षेत्रे वर्तते। शिक्षामन्त्रिणा कथितं यत् ओण् लैन् परीक्षोपरि शीघ्रं कोऽपि निर्णय आगमिष्यति। यावत् कोऽपि निर्णयो न भविष्यति तावद्विद्यालयानां सञ्चालनमवरुद्धो भविष्यति । ये ये विद्यालयेषु एतदादेशस्य पालनं न करिष्यन्ति तेषां मान्यताऽपि निरस्ता भवितुं अर्हति।

Wednesday, April 14, 2021

 कोविड् कालनियमलङ्घनम्, प्रधानमन्त्रिणे दण्डशुल्कं विहितम्।

  ओस्लो>कोविड् कालनियमलङ्घनं कृतवान् इत्यनेन नोर्वे राष्ट्रस्य प्रधानमन्त्रिणे सोल्बगिने दण्डशुल्कं विहितम्। एषः स्वस्य जन्मदिनोत्सवे सामूहिकदूरं कोविड् प्रतिरोध मार्गान् च न परिपालितवान्। २००० नोर्वेधनम् दण्डरूपेण तस्मै विहितम्। स्वस्व दुष्ट प्रवृत्तिषु मन्त्री क्षमां प्रार्थितवान्।

 महाराष्ट्रे नियन्त्रणानि प्रबलानि अभवन्। अद्य 58,952 जनाः कोविड् रोगिणः अभवन्।

   मुम्बै> कोविड् रोगस्य अति व्यापनस्य कारणतः महाराष्ट्र सर्वकारेण अधिकनियन्त्रणानि उद्घोषितानि। १५ दिनेभ्यः भवति इयं नियन्त्रणानि। अवश्यसेवायै एव अनुज्ञा भवति। अद्य 58,952 जनाः कोविड् रोगबाधिताः अभवन्। 278 जनाः मृताः च। आहत्य 35,78,160 जनाः इत:पर्यन्तं रोगबाधिताः अभवन्। 

Monday, April 12, 2021

 नूतनशिक्षानीतिः - शिक्षामण्डले क्लेशान् दूरीकरिष्यति

वार्ताहरः -वत्स देशराज शर्मा


 कैथलम्> हरियाणा-ज्ञानविज्ञानसमितिः  कैथलहरियाणयोः विद्यालयाध्यापक-संघः कैथलः नूतनशिक्षानीतिः विंशत्युत्तर -द्विसहस्रतमे कन्वेंशनस्य आयोजनं कृतम्। राजबीरपाशरः महोदयः अवदत् यत् एषा नीतिः विद्यार्थिनः शिक्षणे क्लेशं दूरीकरिष्यति। झटिति शिक्षायां गुरुहोशियारसिंहः निजं विचारं प्रकटीकृतवान्। शिक्षायाः रूपरेखायां जयप्रकाशास्त्री स्वविचारम् अवदत्। प्रमोदवर्यः शिक्षाधिकारे उक्तवान्। ज्ञानविज्ञानसमिति-कैथलस्य उपाध्यक्षः विपिनकालड़ा महोदयः व्यवसायगतशिक्षाविषये विस्तृतरूपेण ज्ञापितवान्। जनरैलसिंहः सागवानः, पूर्वशिक्षकनेता शिक्षानीतेः सर्वविषयेषु स्वमतं प्रस्तुतम् अकरोत्।

 विद्यालयपिधाने निर्णीते उत्तेजिताः निजिविद्यालयप्रबन्धकाः अभिभावकाः च 

-वार्ताहरः वत्स देशराज शर्मा।


 विद्यालयान् त्रयोविंशति अप्रैलपर्यन्तं पिधातुं निर्णीते निजिविद्यालयप्रबन्धकाः अभिभावकाः च दृढविरोधं कृतवन्तः। मण्ड्याः  हमीरपुरस्य च विद्यालयप्रबन्धकाः एकस्वरेण उक्तवन्तः यत् कोरोनाविषाणुं भयावहम् उक्त्वा विद्यालयपिधानस्य क्रमं प्रचलति। परन्तु निर्वाचनेषु कोरोणा पलायते वा इति ते पृच्छन्ति ...!

Sunday, April 11, 2021

 बंगाले निर्वाचनसन्दर्भे तृणमूल-भाजपायोः मध्ये सङ्घर्षः। केन्द्रसेनायाः गोलिकाप्रहरे चत्वारः मृताः।

    कोल्कत्त> पश्चिमवंगे चतुर्थ श्रेण्यां निर्वाचनप्रसङ्गे तृणमूल-भाजपायोः मध्ये सङ्घर्षः जातः। केन्द्रसेनायाः गोलिकाप्रहरे चत्वारः जनाः मृताः। कूच् बेहारप्रदेशे आसीत् सङ्घर्षः। घटनामधिकृत्य निर्वाचनायोगेन आवेदनम् आदिष्टम्। अष्टभिः चरणैः आयोजिताभिः निर्वाचनेषु चतुर्थश्रेण्याः प्रक्रमः आसीत् इदानीम्। मेय्मासस्य द्वितीय दिनङ्के मतदानगणना भविष्यति।

Friday, April 9, 2021

 तिरोभूतस्य सैनिकस्य चित्रं सामाजिकमाध्यमेषु - मावोवादिभिः सम्प्रेषितम्?

     विजपुरं> छत्तीसगढस्य बस्तर प्रविश्यायां गतदिने मावोवादिभिः सह दुरापन्ने संघट्टने तिरोभूतः 'कोब्रा'सैनिकः राकेश्वरसिंह मन्हासः इत्यस्य छायाचित्रं मावोवादिभिः सामाजिकमाध्यमद्वारा प्रसारयति। मावोवादिभिः बन्धिरूपेण गृहीतः इति सन्दिह्यमान सन्दिह्यमानस्य अस्यछायाचित्रं तैरेव बहिः प्रकाशितमिति सूच्यते। कस्यचन कुटीरस्य पुरतः उपविष्टरूपेणैव चित्रं दृश्यते। मन्हासस्य विमोचनाय मध्यस्थमार्गमन्विष्य कस्यचन प्रादेशिकमाध्यमप्रवर्तकमुपयाति स्म इति श्रूयते। किन्तु अस्य प्रस्तावस्य आधिकारिकतां निरीक्ष्यते इति सर्वकारेण स्पष्टीकृतम्।

 केरलस्य मुख्यमन्त्री भूतपूर्वमुख्यमन्त्री च कोविड्बाधितौ। 

    कोच्ची> केरले निर्वाचनसमाप्त्यनन्तरं कोविड्व्यापनं तीव्रं वर्तते। मुख्यमन्त्री पिणरायि विजयः, भूतपूर्वः मुख्यमन्त्री उम्मन् चाण्टिः च कोविड्बाधितौ अभवताम्। पिणरायि विजयः कोष़िक्कोट् सर्वकारीयातुरकलालये उम्मन् चाण्टिः अनन्तपुर्यां निजीयातुरालये च प्रवेशितौ। उभयोरपि स्वास्थ्यावस्था शोभना वर्तते।   ये जनाः एताभ्यां सह सम्पर्के वर्तिताः तैः एकान्तवासं प्रवेष्टव्याः इति उभे नेतारौ अभ्यर्थितवन्तौ।

 भारते द्विवारं कोविड् वैराणोः अति व्यापनम्। पिधानं न भविष्यतीति प्रधानमन्त्री।

राष्ट्रे कोविड् वैराणोः द्विवारव्यापनम् तीव्रतरम् अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। किन्तु आराष्ट्रं पिधानं न भविष्यति इति प्रधानमन्त्रिणा संसूचितम्| प्रथमचरणस्य व्यापनत्वापेक्षया तीव्रतरम् भवति इदानीन्तन वैराणुव्यापनम्; अतः अवधानता सुरक्षाप्रक्रमाः पालनीयाः इति तेन उक्तम्।

Thursday, April 8, 2021

 SSLC , +2 परीक्षाः अद्य प्रारभन्ते। 

    अनन्तपुरी>  केरले दशमकक्ष्यायाः तथा द्वादशकक्ष्यायाश्च [SSLC, +2] वर्षान्तसामान्यपरीक्षाः अद्य आरभन्ते। श्वः आरप्स्यमाणां VHSE परीक्षामभिव्याप्य त्रिष्वपि विभागेषु नवलक्षं छात्राः परीक्षार्थिरूपेण सन्ति। 

  SSLC परीक्षाः एप्रिल् मासस्य २९तमे, VHSE परीक्षाः २६ तमे च दिनाङ्के समाप्यते। SSLC परीक्षार्थं २९४७ केन्द्रेषु ४,२२,२२६ छात्राः सन्ति। गल्फ् राष्ट्रेषु ९ केन्द्राणि, ५७३ छात्राः, लक्षद्वीपे ९ केन्द्राणि ६२७ छात्राश्च परीक्षामभिमुखीकुर्वन्ति।

Wednesday, April 7, 2021

 केरले मतदानं प्रतिशतं ७४.०२। 

  अनन्तपुरी> केरलस्य पञ्चदशतमे विधानसभानिर्वाचने ७४.०२ % मतदायकाः गतदिने स्वाभिमतं ज्ञापितवन्तः। प्रचारणे राजनैतिकदलैः प्रकाशितस्य उत्साहानुसारं मतदानप्रकाशनं नाभवदिति सूच्यते। 

  उन्नततमं मतदानं कोष़िक्कोट् जनपदे ज्ञापितम् - ७८.३१%। न्यूनातिन्यूनं पत्तनंतिट्टा जनपदे दृष्टम् - ६८.१८%। मतगणना मेय् मासस्य द्वितीयदिने भविष्यति।

Tuesday, April 6, 2021

 इन्डोनेष्या पूर्वटिमोर देशयोः अतिवृष्ट्या १६१ मरणानि। 

    जक्कार्ता>  इन्डोनेष्या पूर्वटिमोर् देशयोः दिनद्वयात्पूर्वमारब्धायाः अतिवृष्ट्या‌ अंशतया जातेन मृत्प्रपातेन जलोपप्लवेन च १६१ जनाः मृत्युमुपगताः। अनेके अदृष्टाश्चाभवन्। 

  'फ्लोर्' द्वीपसमूहे आरब्धा अतिवृष्टिः पूर्वटिमोरदेशस्य राजधानीं दिलीतिस्थानं व्याप्ता जाता। पङ्कसङ्कुलः प्रतिकूलपर्यावरणञ्च रक्षाप्रवर्तनाय विघातं वर्तते इति सूच्यते।

 तमिल्नाटे पुतुच्चेर्यां च अद्य विधानसभानिर्वाचनम्। 

    चेन्नै> तमिल्नाट् राज्ये पुतुच्चेरी केन्द्रशासनप्रदेशे च अद्य विधानसभानिर्वाचनं प्रचलति। तमिल्नाट् विधानसभायाः २३४ मण्डलेषु पुतुच्चेर्याः ३० मण्डलेषु च एकेनैव चरणेन मतदानं विधास्यति। कन्याकुमारी लोकसभामण्डले चाद्य निर्वाचनं प्रचलति। 

   तमिलनाडु राज्ये ६.२९कोटि मतदायकाः स्वाधिकारं विनियोक्ष्यन्ति। ३९९८ स्थानाशिनः सदस्याभिलाषिणः सन्तः स्पर्धामञ्चे सन्ति। डि एम् के - कोण्ग्रस् सख्यं तथा ए ऐ ए डि एम् के - भाजपा संख्यं च प्रधानप्रतियोगिनौ वर्तेते। अभिनेतुः कमलहासस्य नेतृत्वे वर्तमानं 'मक्कल् नीतिमय्य'मिति राजनैतिकदलं च १४४ मण्डलेषु स्वशक्तिपरीक्षणं करोति।

 जनाधिपत्यं विजयताम् - छात्रैः निर्वाचनावबोधप्रचरणं कृतम्। 


एरणाकुलम्> संस्कृतभाषाप्रचरणस्य अंशतया माध्यमिकस्तराः छात्राः संस्कृतभाषायामेव मतदानस्य प्राधान्यमालक्ष्य निर्वाचनावबोधप्रवर्तनं कृतवन्तः। केरले एरणाकुलं जनपदस्थे 'सौत् चिट्टुर्  सेन्ट् मेरीस् यू पि विद्यालयछात्राः एव ईदृशं सविशेषं प्रवर्तनं कृतवन्तः। 

 राष्ट्रस्य शोभनभविष्यत्कालकांक्षिणः जनाः सयुक्तिकं स्वकीयं मतदानाधिकारं कुर्वन्तु इत्यभ्यर्थयन्ति स्फोरकपत्रप्रकाशनेन छात्राः। राज्यस्य राष्ट्रस्य वा विकासप्रवर्तनैः सह आर्षभारतसंस्कृतेः उन्नमनाय तथा संस्कृतभाषायाः प्रचारणाय च स्वकीयशेषीविनियोगं साधयितुं प्रत्येकं स्थानाशिनं भाविनं शिक्षामन्त्रिणं च  अभ्यर्थयन्ति च छात्राः। अस्य विद्यालयस्य संस्कृताध्यापकः अभिलाष् टि प्रतापः अस्मिन्नायोजने नेतृत्वमावहत्।

Monday, April 5, 2021

 भारते कोविड्प्रकरणानि अनुदिनं प्रवर्धते। प्रधानमन्त्रिणः नेतृत्वे उन्नतस्तरोपवेशनं सम्पन्नम्। 

  नवदिल्ली> भारते कोविड्रोगिणां संख्या अनुदिनं वर्धते। गतदिने नूतनानां कोविड्रोगिणां संख्या ९३,२४९ अभवत्। गतसेप्तम्बरमासानन्तरं विद्यमाना उच्चतरसंख्येयम्। 

  ह्यः प्रधानमन्त्रिणः नेतृत्वे राज्यानाम् उन्नतताधिकारिणाम् उपवेशमायोजिम्। कोविड्प्रकरणानि नियन्त्रयितुं अवश्यान् पदक्षेपान् स्वीकर्तुं निर्णयः अभवत्। हस्तशुचित्वं, सामाजिकदूरपालनं, मुखावरणधारणम् इत्यादीनां पालनाय अवबोधः कार्यः। 

  महाराष्ट्रं पञ्चाबः, छत्तीसगड्, केरलमित्यादिषु राज्येषु कोविड्रोगः क्रमातीतेन वर्धते।

 अफ्गानिस्थाने ८२ तालिबानभीकराः व्योमाक्रमणे निहताः। 

  काबूल्> अफ्गानिस्थानस्य काण्डहारप्रविश्यायां वर्तमाने कस्मिंश्चित् निगूढशिबिरे सैनिकैः कृतेन व्योमाक्रमणेन ८२ तालिबानीयभीकराः निहताः। तेषु भीकराणां कमान्डर् पदीयः सर्हादिनामकः अन्तर्भवतीति सूच्यते।

 छत्तीसगढ़े मावोवाद्याक्रमणे हताः सैनिकाः २२ अभवन्। 

    नवदिल्ली> शनिवासरे  सि आर् पि एफ् सैनिकान् प्रति दुरापन्ने मावोवादिनाम् आक्रमणे हतानां सैनिकानां संख्या २२ अभवन्। ५ सैनिकाः मृताः इत्यासीत् प्रथममावेदनम्। किन्तु मावोवादिभिः अपहृतेषु सैनिकेषु १७ पुरुषाणां मृतदेहाः बीजपुरं-सुक्म जनपदयोः सीमायां वनान्तर्भागे दृष्टाः आसन्। एकः अपि द्रष्टव्यः इति सैनिकाधिकारिभिः सूचितम्। 

  शनिवासरे पञ्चहोरापर्यन्तं दीर्घिते संघट्टने कञ्चित् महिलामभिव्याप्य ९ मावोवादिनः हताः। १५ मावोवादिनः मृत्युमुपगताः स्युरिति सि आर् पि एफ् सैनिकानामूहः। ३०० संख्याकं सैनिकव्यूहं ५०० संख्याकः मावोवादिसंघः आक्रमणं कुर्वन्नासीत्।

 कोविडस्य द्वितीयतरङ्गः - महाराष्ट्रे कर्कशनियन्त्रणानि। 

  मुम्बई> महाराष्ट्रे कोविड्-१९ रोगस्य द्वितीयतरङ्गव्यापनम् अतितीव्रमित्यतः कर्कशानि नियन्त्रणानि विधातुं राज्यसर्वकारेण निश्चितम्। प्रतिशुक्रवासरं रात्रौ अष्टवादनादारभ्य सोमवासरे उदयात् परं सप्तवादनपर्यन्तं सम्पूर्णं पिधानं प्रख्यापितम्। 

  गतदिने राज्ये उपार्धलक्षं जनाः कोविड्बाधिताः अभवन्। मुम्बई नगरे अपि रोगबाधितानां प्रतिदिनसंख्या दशसहस्रपर्यन्तम् जाता। भारतस्य प्रतिदिननूतनरोगिषु ६०% महाराष्ट्रे एव।

Sunday, April 4, 2021

 केरले मतदानं कुजवासरे; घोषप्रचारणमद्य समाप्यते। 

  कोच्ची> केरले विधानसभानिर्वाचनस्य प्रचारणं तीव्रं तीक्ष्णं च भूत्वा समाप्तिचरणमायाति। प्रचारघोषः अद्य सायं सप्तवादने समाप्स्यते। 

  सि पि एम् नेतृत्वे वामपक्षजनाधिपत्यसख्यं अविरामप्रशासनाय प्रयतते। कोण्ग्रस् दलनेतृत्वे ऐक्यजनाधिपत्यसख्यं तु विनष्टं प्रशासनं प्रत्याहर्तुं प्रयतते। भा ज पा दलनेतृत्वे एन् डि ए नामकं सख्यं तु पूर्वोक्तं सख्यद्वयं पराजित्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रभावेण स्वकीयशक्तिं प्रकटयितुमुत्सहते च। त्रयाणामपि सख्यानां राष्टियनेतारः यावच्छक्यं केरले वर्तमानाः सन्तः प्रचारणस्य नेतृत्वमावहन्ति स्म। 

  १४० मण्डलेषु एप्रिल् षष्ठदिनाङ्के प्रभाते सप्तवादनतः सायं सप्तवादनपर्यन्तं कोविडनुशासनपूर्वकमेव मतदानवेला।

 तय्वाने रेल् यानदुर्घटना - ५१ मरणानि। 

  ताय्पेय्> तय्वानदेशस्य पूर्वभागे टोरोको प्रदेशे रेल् यानस्य पण्ययानेन सह घट्टनेन ५१ यात्रिकाः मृताः। १४६ आहताः। राष्ट्रे कतिपयदशकाभ्यन्तरे सञ्जाता बृहत्तरा दुर्घटना एव गतदिने दुरापन्ना इति सूच्यते। 

  ४८८ यात्रिकाः रेल्याने आसन् । याने कन्दरात् बहिरागते रेल् संस्थायाः स्वामित्वे वर्तमानं पण्ययानं गिरिश्रृङ्गस्थात् निर्माणस्थानात् अपगम्य लोहपथे पतितमासीत्। रेल् यानं पण्ययाने घट्टयित्वा तदाघातेन कन्दरस्य पार्श्वे अपि घट्टितम्। दुर्घटनामधिकृत्य अन्वीक्षणमारब्धमिति प्रधानमन्त्रिणा सू सेङ् चाङ् इत्यनेनोक्तम्।

Saturday, April 3, 2021

 कोविड्व्यापः तीव्रः - पूना  पिधीयते। 

  पूना> महाराष्ट्रे कोविड्रोगः तीव्रेण व्याप्यते। पूनाजनपदे पिधानं प्रख्यापितम्। भोजनशालाः, विपणयः, मदिरालयाः, चलच्चित्रशालाः, 'माल्'नामकविक्रयणालयाः, आराधनालयाः इत्यादयः सप्ताहं यावत् पिधास्यन्ति। सर्वकारीयबस् यानसेवामभिव्याप्य सामान्यगमनागमनसुविधाः अपि सप्तदिनानि यावत्पिधास्यन्ते। सायं षड्वादनादारभ्य प्रभाते षड्वादनपर्यन्तं 'कर्फ्यू'नामकनिरोधः विधत्तः। 

  पूनाजनपदे गतदिने ६५ जना अपि कोविड्बाधया मृताः। आहत्य मृतानां संख्या १०,०३९ जाता। महाराष्ट्रस्य कोविड्मरणेषु १८% पूनाजनपदे एव।  पिधीयते

 असमे वङ्गे च द्वितीयचरणे श्रेष्ठतरं मतदानम् - ७३.०३%, ८०.४३%।

    कोल्कोत्ता> वङ्गराज्यस्य ३० विधानसभामण्डलेषु, असमराज्यस्य ३९ मण्डलेषु च गतदिने सम्पन्ने विधानसभानिर्वाचनस्य  द्वितीयचरणे श्रेष्ठं मतदानं सम्पन्नम्। वंगे असमे च यथाक्रमं ८०.४३%, ७३.०३% च मतदानं सम्पन्नमिति प्राथमिकसूचना।

 रजनीकान्ताय फाल्के पुरस्कारः। 

  नवदिल्ली> भारतीयचलच्चित्रपुरस्कारेषु परमोन्नताय  दादा साहेब फाल्केपुरस्काराय दक्षिणभारतस्य अभिनेतृप्रवीणः  रजनीकान्तः चितः। २०१९तमवर्षस्य पुरस्कार एव रजनीकान्ताय लभते। १९९६ संवत्सरे शिवाजिगणेशस्य पुरस्कारलब्ध्यनन्तरं फाल्केपुरस्कारार्हः तमिलभिनेता भवति रजनीकान्तः। 

  मेय्मासस्य तृतीये दिने सम्पत्स्यमाने कार्यक्रमे पुरस्कारदानं भविष्यतीति वार्तावितरणविभागमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। तमिल्नाडे विधानसभानिर्वाचनवेलायामेव पुरस्कारप्रख्यापनमभवत् इत्यस्मिन् विषये कोण्ग्रसादिभिः विपक्षदलैः विप्रतिपत्तिः प्रकाशिता।

Friday, April 2, 2021

 औषधांशानां विपरिणामेन कोविड् वाक्सिनः विनष्टाः।   

   न्यूयोर्क्> जोण्सण् आन्ट् जोण्सण् संस्थायाः कोरोण प्रतिरोधौषधानाम् औषधगुणं विनष्टम्। औषधयोगक्रमस्य दोषत्वात् एव औषधस्यवीर्यं विनष्टम्। अत एव औषधस्य वितरणं अमेरिकेन स्थगितम्। अस्ट्रासेनेक- जोण्सण् आन्ट् जोण्सण् इत्ययोः सहकारितया इमिग्रन्ट् बयो सोलूषन् संस्थया एव वाक्सिनस्य निर्मणं करोति। उभयोः संस्थायोः औषध निर्माणम् एकस्मिन् शालायामेव भवति। औषधानां योगक्रमे अनवधानतया परस्पर व्यत्ययम् अभवत् इति कारणेन औषधं दुष्टम् अभवत्।

Thursday, April 1, 2021

 भूमेः तापः नियन्त्रितः भविष्यति।  सूर्यं भागिकतया अच्छादयिष्यति। नूतना योजना बिल् गेट्सेन अवतारिता। 

    भूमेः पर्यावरणक्रमानपि परिवर्तयितुं क्षमतायुक्तेन अशयेन मैक्रोसोफ्ट् स्थापकः बिल्गेट्सः समागच्छति। भूगोलस्य अतितापनं न्यूनीकर्तुं सूर्यप्रकाशस्य प्रसरणमानस्य न्यूनीकरणमेव अनेन उद्दिश्यते। एतदर्थं हार्वार्ड् विश्वविद्यालयाय धनराशिरपि अर्पितवान्। भूमिं प्रति समागतान् सूर्यप्रकाशान्  रोधित्वा शक्तिं न्यूनीकर्तुमेव अनया योजनया उद्दिश्यते। अमुं विषयमधिकृत्य इतः पर्यन्तं यत्रकुत्रापि विचिन्तनं नासीत् इति भवति समस्या। (भारतीयाः प्राक्तनकाले एवं चिन्तितवन्तः आसन् इति कोऽपि न जानन्ति वा ? सज्ञा सूर्ययोः कथा वैज्ञानिकी भवति इति इदानीम् अवगच्छामः)