OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 21, 2021

 वाक्सिनस्य निर्माण संस्थाभ्यां ४५०० कोटि रूप्यकाणां साहाय्यं निश्चितम्। 

  नवदिल्ली> राष्ट्रस्य वाक्सिन् निर्माण संस्थाभ्यां ४५०० कोटि रूप्यकाणां धनसाहाय्यं प्रदातुं केन्द्रसर्वकारेण निश्चितम्। सीरं इन्स्टिट्यूट् भारतबयोटक् इत्याख्ये संस्थे च  औषधनिर्माणं कुर्वत:। पूर्वधनराशिरूपेण  सीरं इन्स्टिट्यूट् संस्थायै ३००० कोटि रूप्यकाणि लप्स्यन्ते भारतबयोटक् संस्थायै  १५६७ कोटि रूप्यकाणि च लप्स्यन्ते। आहत्य  ४५०० कोटि रूप्यकाणां साहाय्यं भविष्यति। मेय् मासस्य प्रथम दिनाङ्कतः अष्टादश वयस्कादारभ्य सर्वेभ्यः नागरिकेभ्यः वाक्सिनौषधं दास्यति इति ख्यापनानन्तरम् आसीत् धनसाहाय्यम्  अधिकृत्य विज्ञापनम्।