OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 29, 2021

 कोविड् वाक्सिनस्य त्रितीयमात्रया आजीवनान्तरोगप्रतिरोधं साध्यम् वा ? 

   चेन्नै> भारत बयोटेक् संस्थया निर्मितं कोवाक्सिन् इति औषधस्य त्रितीयमात्रया आजीवनान्तरोगप्रतिरोधं भविष्यति वा इति अनुसन्धानां प्रचलति। अस्य भागतया चेन्नै मध्ये सप्तजनाः वाक्सिनः स्वीकृताः। कोवाक्सिन् स्वीकृत्य षण्मासानन्तरं भवति एतैः तृतीयमात्रा स्वीकृता इति आवेद्यते। नवदिल्ली पट्न हैद्राबाद इत्यादि अष्टसु प्रदेशेषु आहत्य १९० जनाः प्रतिरोध-वाक्सिनस्य त्रितीय मात्रां स्वीकरिष्यन्ति। एतस्मिन् गणे १८ तः ५५ वयोमिताः भवन्ति। तान् षण्मासपर्यन्तं निरीक्ष्ये इति अनुसन्धानस्य अधिकारिणा डो. सत्यजित् मोहापत्रया उक्तम्।