OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 20, 2021

 संस्कृतनगरपदमाप्तुं वाराणसी ।

  लख्नौ> प्रधानमन्त्रिणः मण्डले अन्तर्भूतं वाराणसीनगरं भारतस्य प्रथमं संस्कृतनगरम् इति पदप्राप्त्यर्थं उत्तरप्रदेशसर्वकारेण प्रयत्नमारभ्यते। अधुना ११० अधिकाः संस्कृतविद्यालयाः वाराणसी नगरे प्रवर्तन्ते। 

  संस्कृतभाषाप्रवृद्ध्यर्थं सविशेषं निदेशकस्थानं [Directorate] स्थापयिष्यति। वार्तालेखाः संस्कृते प्रकाशयितुमारब्धाः। मुख्यमन्त्री योगी आदित्यनाथः स्वकीयट्वीट्सन्देशान् संस्कृते कर्तुमारब्धवान्।

  उत्तरप्रदेशस्य 'सेकन्टरि संस्कृत शिक्षासमित्याः' अधीने ११६४ संस्कृतविद्यालयाः सन्ति। तेषु ९७,०००अधिकाः छात्राः अध्ययनं कुर्वन्ति च।