OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 26, 2021

 कोविड् वाक्सिनस्य वितरणं शतं कोट्यधिकमात्राः अतीतम्।

 


 न्यूयोर्क्> आगोलतलेषु कोविड् वाक्सिनस्य वितरणं शनिवासरे शतं कोट्यधिकमात्राः अतीतम्। कोविड् बाधितानां प्रतिदिन-संख्यावर्धनम् अनुवर्तते सति वाक्सिनस्य शतं कोट्यधिकमात्राः प्रदातुं शक्यते इति प्रतीक्षानिर्भरः वार्ता इति आवेद्यते। भारतेषु केविड् व्यापनस्य द्वितीयः तरङ्गः अति विपुलमभवत् इति रोगिणः संख्यावर्धनस्य कारणत्वेन सूच्यते। २०७ राष्ट्रेषु सीमा प्रदेशेषु च आहत्य २००२९३८५४० वाक्सिनस्य मात्राः इतःपर्यन्तं वितीरिताः इति AFP इत्यनया आवेदिता।