OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 23, 2021

 सौदि अरेब्या राष्ट्रे रामायणं महाभारतं च पाठ्यविषयः भविष्यति।

   रियाद्> भारतस्य इतिहासौ सौदि अरेब्यराष्ट्रस्य शिक्षा प्रणाल्याम् अन्तर्भविष्यति। राजकुमारस्य मुहम्मद् बिन् सल्मानस्य नूतन-शिक्षायोजनया संबध्य भवति अयं निर्णयः।  Vision 2030 इत्यस्ति योजनायाः नाम। विविधराष्ट्रान् , राष्ट्राणां चरितं संस्कृतिं च अधिकृत्य नूतनानां नागरिकाणां ज्ञानवर्धनम् उद्दिश्य भवति अयं योजना। योगः आयुर्वेदः च पाठ्यक्रमे भविष्यतः इति अनुमीयते। सौदीजनाः निर्णयमङ्गीकृत्य तेषां तोषः प्रकाशितवन्तः अस्ति।